Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु अ. २. उ. २ स्वपुत्रेभ्यः भगवदादिनाथोपदेशः ५४७
___ अन्वयार्थ:(पण्णासमत्ते) प्रज्ञासमाप्तः पटुप्रज्ञ इत्यर्थः, मुणी मुनिः साधुः (सया) सदा (जये) जयेत् कषायान् तथा (समयाधम्म) समताधर्मम् समतया अहिंसालक्षणं धर्मम् (उदाहरे)=उदाहरेत् (सुहुमे उ) सूक्ष्मे तु संयमविषये (सया) सदा (अलूसए) उलूपकोऽविराधको भूत्वा तिष्ठेत् (णो कुज्झे) नो नैव क्रुध्येत् तथा (णो) नैव (माहणे) माहनः साधुः (माणी) मानी-मानवान्भवेद्वा इति ॥ ६॥
टीका 'पण्णासमत्ते' प्रज्ञा समाप्तः पूर्णतया ज्ञानवान् पटुप्रज्ञइत्यर्थः 'मुणी मुनिः साधुः प्रवचनमंता अथवा जीवादितत्त्वावगता मुनिः 'सया' सदा 'जये' जयेत्
सूत्रकार फिर उपदेश करते हैं- "पण्णासमत्ते"
शब्दार्थ-'पण्णासमत्ते-प्रज्ञासमाप्तः' पूर्णबुद्धिमान् 'मुणी-मुनिः' साधु 'सया--सदा' सर्वदा ‘जये--जयेत्' कषायों को जीते 'समयाधम्म--समता धर्मम्' समतारूप धर्म को अर्थात् अहिंसा लक्षण धर्म को 'उदाहरे--उदाहरेत्' उपदेश करे 'मुहुमे उ-सूक्ष्मे तु' संयमके विषय में 'सया--सदा' हमेशां 'अलूसएअलूषकः' अविराधक होकर रहे 'णो कुज्ञ--नो क्रुध्येत्' तथा क्रोध न करे 'णो माहणे मानी-नो माहनः मानी' एवं साधु मान की अभिलाषा न करें॥६॥
-अन्वयार्थकुशल प्रज्ञावाला महान् मुनि सदैव कषायों का जीतता रहे समभाव से अहिंसाधर्म का उपदेश करे, संयम की विराधना न करें, क्रोध न करे और मान न करे ॥६॥
__ -टीकार्थपूर्णतया ज्ञानवान् तथा जीवादि तत्वो का ज्ञाता मुनि सदा कषायोको सूत्र॥२ 4जी उपदेश मा छ 3 - "पण्णासम" त्या -
शहाथ-'पण्णासमत्ते-प्रज्ञासमाप्तः' पूष्णु मुद्धिजी 'मुणी-मुनिः साधु 'सयासदा सर्वदा 'जये-जयेत्' पायो ने ते 'समयाधम्म-समताधर्मम्' समता३५ धर्म. ने अर्थात् मडिंसा सक्ष धर्मनी 'उदाहरे-उदाहरेत्' उपदेश ४२ 'सुहुमे उ-सुक्ष्मे तु संयमता विषयमा 'सया-सदा' उभेश। 'अलूसए-अलूषकः' भविराध थने २९ छे. 'णो कुज्झे-नो क्रुध्येत्' तथा ५ न। ४३ ‘णो माहणे मानी' -नो माहनः मानी। अवम् સાધુ માનને અભિલાષી ન બને છેદા
-सूत्राथકુશલ પ્રજ્ઞાવાળો માહન (મા હણે, મા હણને ઉપદેશ આપનાર) મુનિ સદા કષા ને જીતતા રહે સમભાવથી અહિંસા ધર્મનો ઉપદેશ કરે, ક્રોધ ન કરે અને માન ન કરે. ૬
-टीआयપૂર્ણતયા જ્ઞાની તથા જીવાદિ તત્વના જ્ઞાતા એવા મુનિએ સદા કષાને જીતવા
શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧