Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०६
सूत्रकृताङ्गसूत्रे ___ अन्वयार्थः(व) इव=यथा (लेववं ) लेपवत् लेपयुक्तं ( कुलियं ) कुडयं-भित्त्यादि (धुणिया) धृत्वा यथा गामयादिलेपेन सलेपं कुडयादिलेपापगमात् कृशं भवति तथा (अणसणार्हि) अनशनादिभिः, (देहं) देहम् शरीरम् (किसए) कृशयेत् अपचितमांसशोणितं कुर्यात्, तथा (अविहिंसामेव) अविहिंसामेव, विविधा हिंसा विहिंसा न विहिंसा अविहिंसा तामेव (पव्वए) प्रव्रजेत् प्रकर्षेण व्रजेत् अहिंसाप्रधानो भवेदित्यर्थः, (मुणिणा) मुनिना=सर्वज्ञेन (अणुधम्मो) अनुधर्मः अनुगतो. मोक्षं प्रत्यनुकूलो धर्मोऽनुधर्मः असौ अहिसालक्षणः परीषहोपसर्गसहनलक्षणश्च । (पवेईओ) प्रवेदितः कथित इत्यर्थः ॥१४॥
और भी कहते हैं-" धूणियाकुलियं" इत्यादि।
शब्दार्थ-'लेववं-लेपवत्' लेपवाली 'कुलियं-कुडव्यं' भित्ति 'धुणियाधृत्वा' लेप गिराकर क्षीण कर दी जाती है 'व-इव' इसी प्रकार 'अणसणाहिअनशनादिभिः' अनशनादि तपके द्वारा 'देहं-देहम्' शरीरको 'किसए-कृशयेत्' कृश करता है तथा 'अविहिंसामेव-अविहिंसामेव' अहिंसा धर्मको ही 'पव्वएप्रव्रजेत्' पालन करनाचाहिए 'मुणिणा-मुनिना' सर्वज्ञने 'अणुधम्मो-अनुधर्मः' यही धर्म ‘पवेइओ-प्रवेदितः' कहा है ॥१४॥
अन्वयार्थ जैसे लेप से युक्त भित्ति लेप हटाकर कृश (कमजोर) कर दी जाती है, उसी प्रकार अनशन आदि तप से देह को कृश करदे मांस रुधिर आदि को सुखादे । तथा વળી સૂત્રકાર સાધુને એ ઊપદેશ આપે છે કેधुणियाकुलिय' त्यादि
शहाथ - 'लेवव-लेपवत्' ५वाजी 'कुलिय-कुडय” मित्ति 'धुणिया-धूत्वा तेना अपने पाडीनक्षी ४ वामां आवे छे. 'व-इव' मा प्ररे 'अणसणाहि-अनशनादिभिः' उपास वगेरे तपना २॥ 'देह -- देहम्' शरी२ने 'किसए- कृशयेत्' हुन् ४२ छ. तथा 'अविहिंसामेव-अविहि सामेव' मडिंसा भने " 'पबएवजेत्' पालन ४२व नये 'मुणिणा-मुनिना' सपशे 'अणुधम्मो-अनुधर्म:' आ धर्म ‘पवेईओ-प्रवेदितः' કહેલ છે ૪
सूत्राथ
જેવી રીતે લેપયુક્ત દીવાલ પરથી લેપને ઊખેડી નાખીને દીવાલને કમજોર કરી નાખવામાં આવે છે, એ જ પ્રમાણે સાધુએ અનશન આદિ તપ વડે દેહનાં માંસ રુધિર આદિને સુકવી નાખીને દેહને કૃશ કરી નાખે જઈએ. તેણે અહિંસાનું જ આચરણ
શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧