Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ बोधिनी टीका प्र. श्रु. अ. १ उ. ४ अन्यवादिनां मतनिराकरणे दृष्टान्तः ४४५
अन्यवार्थ:(जगओ) जगन्ति, जगन्तीति लक्षणया जगज्जीवा इत्यर्थः, ते (उरालं) उदारम्=अतिशयितम् अत्यन्तमित्यर्थः (विवज्जास) विपर्यास-विपर्यस्तं (जोर्ग) योग बाल्यकौमारद्यवस्थाविशेषम् (पलिति) पर्ययन्ते प्राप्नुवन्ति (य) च-तथा (सव्वे) सर्वे ते जगज्जीवा (अकंतदुक्खा) आक्रान्तदुःखाः दुःखाक्रान्ताः सन्ति, (अओ) अतः (सव्वे) सर्वे ते जीवाः (अहिंसिया) अहिंस्याः हन्तुमयोग्याः न हन्तव्याः इत्यर्थः ॥९॥
टीका 'जगओ' जगन्ति, जगन्तीति-जगज्जीवाः जगत्रयवर्तिन स्वसस्थावरजीवाः उरालं उदारम् अत्यन्तम् 'विवज्जासं विपर्यासं विपर्यस्तम् 'जोग' योगम्
उक्त विषय में सूत्रकार दृष्टान्तप्रदर्शित करते हैं-" उरालं" इत्यादि ।
शब्दार्थ-'जगओ-जगन्ति' त्रस स्थावर जीव 'उरालं-उदारम्' उदार आत्यन्तिक 'विवज्जासं-विपर्यासम्' विपर्यास रूप 'जोग-योगम्' अवस्थाविशेषको 'पलिति-पर्ययन्ते' प्राप्त होता है 'य-च' तथा 'सव्वे-सर्वे । सभी प्राणीको 'अकंतदुक्खा-अक्रान्तदुःखाः' दुःखाक्रान्त है 'अओ-अतः'। इसलिये 'सव्वेसर्वे' वे सभी जीव 'अहिंसिया-अहिंस्याः ' मारने योग्य नहीं हैं ॥९॥
-अन्वयार्थजगत के जीव अत्यन्त विपरीत विषम अवस्थाओं को बाल्य, कुमार आदि को प्राप्त करते रहते हैं और सभी जीव दुःखों से आक्रान्त हैं अतःसभी जीव अहिंस्य है-हनन करने योग्य नहीं हैं ॥९॥
उपयुत विषय सूत्र२ दृष्टान्त द्वारा स्पष्टी४२६] ४२ छ-" उराल” त्याह
शहाथ-'जगओ-जगन्ति' उस स्था१२ ७१ 'उराल-उदारम्' सात्यन्ति: 'विव जास-विपर्यासम्' विपर्यास३५ जोग-योगम्' अवस्थाविशेषने 'पलिंति-पर्य यन्ते' प्राप्त थाय छे. 'य-च' तथा 'सत्रे-सवे' मा प्राणीमाने 'अकंतदुक्खा-अक्रान्त दुःखा' हुमा छ. 'अओ-अतः' मेटदा माटे 'सम्वे-सवें" ते मया ७१ अहिंसियाअहिंस्याः ' भा२१॥ योग्य नथी. ॥६॥
-सूत्राथ - જગતુના અત્યન્ત વિપરીત અવસ્થાઓ-બાલ્યાવસ્થા, કૌમારાવસ્થા, વૃદ્ધાવસ્થા આદિ પ્રાપ્ત કરતા રહે છે, અને સઘળા જે દુઃખથી ઘેરાયેલા છે. તેથી તે જીવે અહિંસ્ય છે, હિંસા કરવાને ગ્ય નથી.
શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧