Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५६
आचारांगसूत्रे पतिर्वा 'गाहावइमारिया वा' गृहपतिभा वा 'गाहावइपुत्तो वा' गृहपतिपुत्रो वा 'गाहायइ धृया वा' गृहपतिदुहिता वा 'सुण्डा' स्नुषा वा-पुत्र वधूः 'जाव' कम्मकरी वा 'यावत्-धात्री चा' दासो वा दासी वा कमेकरो वा कर्मकरी वा 'अन्नमन्नं' अन्योन्यम्-परस्परम् 'उकोसंति वा' उत्क्रोशन्ति वा-आकोशं करिष्यन्ति, ते गृहपत्यादयः परस्परं कलहं करिष्यन्ति 'पचंति वा, रुंभंति वा, उद्दविंति वा' पचन्ति वा-पाकं करिष्यन्ति, रुन्धन्ति वा, अवरोधं करिष्यन्ति, उवावयन्ति वा-उदद्रावणं करिष्यन्ति वा, तेषाश्च गृहपत्यादीनामाक्रोशादिकं दृष्ट्रा 'अह भिक्खुणं' अथ स मिक्षुः सागारिकोपाश्रये वसन् साघुः खलु 'उच्चावयं मणं नियंछिज्जा' उच्चावचम् मनः कुर्यात्, तत्र उच्चं तावद् मा एवं कुर्वन्तु, अवचं तावत् एवम् आक्रोशादिकं कुर्वन्तु इत्येवम् उच्चावचं मनः करिष्यति, तदाह-एए खलु अन्नमन्नं उक्कोसंतु वा, मा वा साधु का रहना कर्मबन्धन का कारण माना जाता है क्योंकि 'इह खलु' इस सागरिक निवासस्थान में 'गाहावइ वा' गृहपति-गृहस्थ श्रावक या 'गाहायइ भारिया वा' गृहपति की भार्या या 'गाहावइ पुत्तो वा' गृहपति का पुत्र अथवा 'गाहावइधूया वा' गृहपति की दुहिता कन्या या गृहपति की 'सुण्हा वा' स्नुषा पुत्र वधू 'जाव कम्मकरी वा' या यावत्-दास भृत्य या दासी या कर्मकर-नोकर या कर्मकरी-नौकरानी 'अण्णमण्णं' अन्योन्य-परस्पर आपस में 'उकोसति वा' आक्रोश करेंगे अर्थात् गृहपति वगैरह आपस में कलह करेंगे या शोर गुल मचायेंगे, या 'पचंति वा' पाक करेंगे अथवा 'रूभंति वा' अवरोध करेंगे अथवा 'उद्दविंति वा' एक दूसरे को उद्रावित करेंगे अर्थात उपद्रव करके भगायेंगे इस तरह उन गृहपति वगैरह का कलहादि को देखकर 'अह भिक्खु गं उच्चा वयं मणं नियंछिज्जा' भिक्षुक संयमशील साधु उस सागारिक उपाश्रय में रहते हए अपने मन को उच्चावच करने लगेगा अर्थात् 'पस खलु अन्नमन्नं' ये लोग गृहपति वगैरह इस प्रकार का 'उकोसंतु वा मा या उक्कोसंतु' कलह नहीं करे 'રિક નિવાસસ્થાનમાં સાધુનું રહેવું કર્મબંધનનું કારણ માનવામાં આવે છે કેમ કે
खलु गाहावइ वा' मा सा२४ २माश्रयस्थानमा गृहपति ७२५ श्राप था 'गाहावइ भारिया वा' ७५तिनी स्त्री अथवा 'गाहावइ पुत्ते वा' पतिनी पुत्र २५५१। 'गहोवइ धूया' तिनी पुत्री अथवा 'सुण्हा वा' तिनी पुत्रवधू 'जाव कम्मकरी वा' ! यावत् हास, न।४२, हासी २२ ४ ४२ २३ २नी स्त्री 'अन्नमन्नं उक्कोसंति वा' ५२२५२ 316 ४७या ४२शे शा२५३१२ ४२शे 4थवा 'पचंति वा पाय ३२शे मथ तो 'रूभंति वा' ५१२।५ ४२शे अथवा 'उद्दविंति वा' ४ भागने उपद्रव १२ અર્થાત્ ઉપદ્રવ કરીને ભગાડવા પ્રયત્ન કરશે આ રીતે એ ગૃહપતિ વિગેરેના કલહાદિને
मन 'अह भिक्खुणं पुत्वोवदिट्टा एस पइण्णा' ५२ तु साधु सापायाने पूर्वापाट मेयी प्रतिशत अर्थात् सयम पालन ४२याने नियम छ. 'एसहे ऊ' भने सयम पासन ४२७
श्री सागसूत्र :४