Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मर्म प्रकाशिका टोका श्रुतकंस्ध २ उ. १ सू. १ पञ्चमं वस्त्रैषणाध्ययननिरूपणम् ६६७ द्रव्यवस्वस्यैवाधिकारः, तदुक्तं नियुक्ती-'पगयं तु दव्यवस्थेण' प्रकृतन्तु द्रव्यवत्रणेति, तत्र प्रथमोद्देशके द्रव्यवस्त्रग्रहणविधिः प्रतिपादितः, द्वितीयोद्देशके च द्रव्यवस्त्र धारणविधिः प्रतिपादितः, तदनुसारेण साधना साध्वीनाश्च द्रव्यवस्त्रग्रहण विधि निरूपयितुमाह-'से भिक्खू पा भिवखुणी वा स संयमवान् भिक्षुर्वा भिक्षुकी वा 'अभिकखिज्जा वत्थं एसित्तए' अमिका
क्षेत्-वाञ्छेत् वस्त्रं -द्रव्य वस्त्रम् एपितुम्-अन्वेष्टुम् ग्रहीतुम् अभिकाङ्केदिति अन्वयः, वस्त्रग्रहणाथे तदज्ञानमाह-'से जं पुण वत्थं जाणिज्जा' स-संयमवान् साधुः साध्वी वा यत् पुनरेवं वक्ष्यमाणरीत्या वस्त्रं-द्रव्यवस्त्रम्, जानीयात-कीदृशमिदं द्रव्यवस्त्रम् एकेन्द्रियनिष्पन्न विकलेन्द्रियनिगन्नं पञ्चन्द्रियनिष्पन्न वा इत्येवं ज्ञातुं प्रयतेत तदाह 'तं जहा'-जंगियं वा भंगियं वा साणियं वा पोत्तग वा तद्यथा-जाङ्गमिकं वा-जङ्गमोष्ट्रादिप्रभृति प्राण्यांनिष्पन्न कम्बलादिकम्, तथा भाङ्गिकम्-अनेकभङ्गिकविकलेन्द्रियकृमिलालानिष्पन्नं पट्टवस्त्रादिकम, न्द्रिय निष्पन्न कम्बलादि और भाववस्त्र तो ब्रह्मचर्य प्रयुक्त अष्टादश हजारगुण रूप समझना चाहिये, यहां पर तो द्रव्य वस्त्र का ही अधिकार समझना चाहिये, नियुक्ति में कहा भी है-'पगयंतु व्ववत्थेग' अर्थात् प्रकृत में द्रव्यवस्त्र का ही प्रकरण समझना चाहिये, उन में प्रथम उद्देशक में द्रव्य वस्त्र की ग्रहण विधि बतलायी गयी है और द्वितीय उद्देशक में द्रव्यवस्त्र की धारण विधि क्तलायी गयी है नदनुसार साधु और साध्वी को द्रव्यवस्त्र के ग्रहण करने की विधि बतलायी जा रही है 'से भिक्खू वा भिक्खुणी वा' वह पूर्वोक्त भिक्षु संयमशील साधु और भिक्षुकी साध्वी-'अभिकंखिज्जा वत्थं एसित्तए' यदि वस्त्र को अन्वेषण करने की इच्छा करे तो 'से जं पुण वत्थं जाणिजा' वह साधु और साध्वी उस वस्त्रको पहले ऐसा वक्ष्यमाणरूपसे जानले कि 'तं जहा' जैसे की यह वस्त्र क्या 'जंगियं वा' जामिक है अर्थात् ऊंट घेरा (मेंडा) वगैरह प्राणियों के ऊर्णासंतु से बनाया गया है अथवा 'भंगियं वा' भाङ्गिक है एतावता अनेक भाङ्गिक ભાવવસ્ત્ર તો બ્રહ્મચર્ય પ્રયુક્ત અઢાર હજાર ગુણરૂપ સમજવું. અહીં તે દ્રવ્ય વસ્ત્રને જ भविहार सभव. नियुतमा ४थु ५ छ. 'पगयतु व्ववत्थेण' अर्थात् प्राकृतमा દ્રવ્ય વસ્ત્રનું જ પ્રકરણ સમજવું તેમાં પહેલા ઉદ્દેશામાં દ્રવ્ય વસ્ત્રની ગ્રહણ કરવાની વિધિ બતાવી છે. અને બીજા ઉદ્દેશામાં દ્રવ્ય વસ્ત્રની ધારણ કરવાની વિધિ બતાવી છે. તે પ્રમાણે સાધુ અને સાવીને દ્રવ્યવસ્ત્ર ગ્રહણ કરવાની વિધિ બતાવવામાં આવે છે. 'से भिक्ख वा भिक्खुणी वा' ते पूर्वरित सयमशील साधु सने सोची 'अभिकंखिज्जा वत्थं एसित्तए ने १ मेजवानी ॥२७॥ ४३ तो 'से जं पुण वत्थं जाणिज्जा' ता ते साध भने साये पखने मा १क्ष्यमा शत : 'तं जहा' म 'जंगियं वा' मा पशु भि४ अर्थात् 62 । विगैरे प्राणियोनी नयी मनावे छ ? अथवा 'भंगियं ” ભાંગિક છે. એટલે કે અનેક ભંગિક વિકલેન્દ્રિય કીડાની લાળથી બનાવેલ આ વસ્ત્ર
श्री सागसूत्र :४