Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1190
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ गा० ८-९ अ. १६ विमुक्ताध्ययनम् वैक्लव्यमुपगच्छतः न वा असातावेदनीयोपशमार्थ वैद्यौषधादिकं गवेषयतः भिक्षुकस्य-भावसाधोः 'विसुज्झई जंसि मलं पुरेकर्ड' विशुध्यति-अपगच्छति दूरी भवति इत्यर्थः यस्य पुराकृतम्-पूर्वोपार्जितं मलं-कर्मरूपं मलं तस्य दूरी भवतीति शेषः, तदेव दृष्टान्तेनाह 'समीरियं रूप्पमलं व जोडणा' ज्योतिषा-अग्निना समीरितम्-आध्मातं, रूप्यमलम्-रजतमलम् इवयथा दूरी भवति तथैव साधोरपि तपः संयमादिद्वारा कर्ममलम् अपगच्छति, तथा च यथा अग्निः रजतमलं भस्मसात् कृत्वा रजतं निर्मलं करोति तथैव सर्व संसर्गरहितः ज्ञानपूर्वक क्रियाकारी धैर्यवान् परीषहोपसर्गसहिष्णुः साधकोऽपि तपश्चर्यासंयमादि साधनाद्वारा आत्मसंबद्धं कर्ममलं निराकृत्य आत्मानं विशुद्धीकृत्य निर्मलं करोतीति भावः ॥८॥ वेदनीय उदय रूप उदीर्ण दाख को सहन करने वाले अर्थात् असाता वेदनीयोदय रूप उदीर्ण दुःख निमित्तक वैक्लव्य को नहीं प्राप्त करनेवाले और उस असाता वेदनीय उदय रूप उदीर्ण दुःख की शान्ति के लिये वैद्य औषधादि की भी गवेषणा नहीं करनेवाले उस भिक्षुक याने निर्ग्रन्थ जैन माधु को 'विप्लुजई जंसि मलं पुरेकर्ड' पूर्वोपार्जित कर्म रूप मल आप से आप ही दूर हो जाता है इसी बात को दृष्टान्त द्वारा समर्थन करते हैं 'समीरियं रूपमलंव जोइणा' जिस प्रकार अग्नि से आध्मात होकर रूप्यमल याने रजत का मल दूर हो जाता है इसी प्रकार निग्रन्थ जैन साधु का भी तपसंयमादि द्वारा कर्ममल दूर हो जाता है अर्थात् जिस तरह अग्नि रजत मल को भस्म कर याने जलाकर रजत को निर्मल कर देता है इसी तरह निर्ग्रन्थ जैन साधु रूप साधक भी सभी प्रकार के संसर्ग से रहित होकर ज्ञान पूर्वक क्रिया करनेवाले तथा धैर्यवान् और परीषह उपसर्गों का सहनशील होकर तपश्चर्या संयमादि साधना द्वारा आत्म संबद्ध कर्ममल को हटाकर आत्मा को विशुद्ध कर निर्मल कर देता है इस प्रकार रूप्याદુઃખને સહન કરવાવાળા એટલે કે-અસાતા વેદની દય રૂપ ઉદીર્ણ દુઃખ નિમિત્તે વિકળ. તાને પ્રાપ્ત થયા વિના અને એ અસાતા વેદનીય ઉદયરૂપ ઉદીર્ણ દુઃખની શાંતિ માટે વૈદ્ય ઔષધાદિની પણ અન્વેષણ ન કરવાવાળા એ ભિક્ષુક નિર્ચન્થ સાધુને પૂર્વોપાર્જીત કમરૂપ મળ પિતાની મેળે જ દૂર થઈ જાય છે. આ વાતને દષ્ટાંતથી સમજાવવા સૂત્રકાર કહે છે 'विसुज्झई जंसि मलं पुरेकर्ड' रे प्रमाणे ममियी ताथी ३०यम अर्थात् सोनाहाना મળ દૂર થાય છે. એ જ પ્રમાણે નિર્ચન્થ મુનિને પણ તપ સંયમાદિથી કર્મમળ દૂર થઈ જાય છે. અર્થાત જેમ અગ્નિ સોનાચાંદીના મળને ભસ્મ કરી નાખે છે. એટલે કે મળને माना सोना यहीन नि मनावी हेछ. १ प्रमाणे 'समीरियं रुप्पमलं व जोइणा' ૮ | નિગ્રંથ મુનિરૂપ સાધક પણ બધા પ્રકારના સંસર્ગ રહિત થઈને જ્ઞાનપૂર્વક ક્રિયા કરવાવાળા ધિર્યવાન પરીષહ ઉપસર્ગોના સહનશીલ થઈને તપશ્ચર્યા સંવમાદિ સાધના દ્વારા આત્માને લાગેલ કર્મમળને ડરાવીને આત્માને વિશુદ્ધ કરીને નિર્મળ કરી દે છે. આ પ્રમાણે श्री सागसूत्र :४

Loading...

Page Navigation
1 ... 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199