Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1184
________________ - - -- - मर्मप्रकाशिका टीका श्रुतस्कंध २ गा० ५-६ अ. १६ विमुक्ताध्ययनम् ११७३ त्तरम्-अनुत्तमम् सर्वोत्तममित्यर्थः धर्मपदम्-यतिधर्मम् क्षमादयामार्दवादिगुणान् भजमानः भावसाधुः महामुनित्वात् सर्वश्रेष्ठ श्रमण उच्यते अतएव 'विणीय तहस्स मुणिस्स झायओ' विनीततृष्णस्य-अपनीततृष्णस्य तृष्णारहितस्येत्यर्थः मुनेः-महामुनेः भावसाधोः ध्यायत:धर्मध्यानं कुर्वतः 'समाहियस्सऽग्गिसिहाव तेयसा' समाहितस्य-समाधिमतः उपयोगवतः तस्य भावसाधोः अग्निशिखेन-बढेरचिरिव तेजसा-प्रभावविशेषेण जाज्वल्यमानस्य 'तवो य पन्नाय जसो य वडुइ' तपश्च प्रज्ञाच यशश्च वर्द्धते-अभिवर्द्धते इत्यर्थः तथा चाग्निशिखावत् तेजसा देदीप्यमानस्य महामुनेः तपः प्रज्ञायांसि वृद्धि प्राप्नुवन्तीति फलितम् । ५॥ एवमेवमूलम्-दिसोदिसंऽणंत जिणेण नाइणा, महन्वया खेमपया पवेइया। महागुरु निस्सयरा उईरिया, तमेव तेउत्ति दिस पगासगा ॥६॥ छाया-दिशोदिशम् अनन्तजिनेन त्रायिना महाव्रतानि क्षेमपदानि प्रवेदितानि । ___ महागुरूणि निःस्पकराणि उदीरितानि तमइवतेज इति त्रिदिशं प्रकाशकानि ॥६॥ टीका-'दिसो दिसंऽणंतजिणेण नाइणा' दिशो दिशम्-सर्वास्वपि एकेन्द्रियादिभावदिवह पूर्ण विद्वान् समय काल का ज्ञाता और नत अर्थात् विनय सम्पन्न और सर्वोत्तम यतिधर्म याने क्षमा दया मार्दवादि गुणों को भजनेवाला वह नर्ग्रन्थ जैन साधु महामुनि होने से सर्वश्रेष्ठ श्रमण कहलाता है इसीलिये 'विणीयता इस्स मुणिस्स ज्झायओ' तृष्णा रहित होते हुए और धर्म ध्यान करते हुए और 'समाहियस्सग्गिसिहावतेयसा' समाधिवाले याने उपयोगवाले और अग्नि शिखा के समान तेज से याने प्रमाव विशेष से 'तबोयपन्नाय जसोय वढा जाज्वल्यमान उस निर्ग्रन्थ जैन साधु का तप प्रज्ञा और यश बढने लगता है एतावता अग्निशिखा के समान प्रभाव विशेष रूप तेजसे देदीप्यमान उस महामुनि के तप प्रज्ञा और यश अत्यन्त वृद्धि को प्राप्त करते हैं इसी तरह उस निग्रन्थ जैन मुनि के पांच महावतों का प्रभाव बतलाते हैं--'दिसोदिसंऽणंतजिणेण ताइणा' सभी एकेन्द्रियादि भाव दिशाओं में अनन्त केवलज्ञान युक्त जिनेन्द्र વિદ્વાન સમયકાળના જ્ઞાતા અને નત અર્થાત્ વિનયુક્ત સર્વોત્તમ યતિધર્મ અર્થાત્ ક્ષમા દયા માર્દવાદિ ગુણોને ભજવાવાળા તે નિર્ગસ્થ જૈન સાધુ મહામુનિ હોવાથી સર્વશ્રેષ્ઠ श्रभार ४३वाय छे. तेथी । 'विणीयताइस्स मुणिस्स झायओ' तृष्णाहित ४२ मन म ध्यान उशन मन समाधि मर्यात् ५या 'समाहियस्सग्गिसिहावतेयसा' मामिनी शिमा स२॥ तेथी से प्रभाविशेषथी पक्ष्यमाए ये निश्र- मुनिना 'तवोय पन्ना य जसो य वढइ ।।५।। त५ प्रज्ञा मने यश qधा सागे छ. सेट , मिनी शिमा સરખા પ્રભાવવિશેષ તેજથી અત્યંત દેદીપ્યમાન એ મહામુનિના તપ પ્રજ્ઞા અને યશ અત્યંત રીતે વધતા રહે છે. એ જ પ્રમાણે એ નિર્ચન્ય મુનિના પાંચ મહાવ્રતનો પ્રભાવ मतावे छे. 'दिसोदिसंऽणंतजिणेण ताइणा' मधी २४ मेन्द्रियाहि लाशयमा मनत श्री सागसूत्र :४

Loading...

Page Navigation
1 ... 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199