Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१८९८
आचारांगस रूपाणि महाव्रतानि सभावनानि-प्रत्येकं वक्ष्यमाणस्वरूप पश्च पश्च भावनासहितानि 'छज्जीपनिकाया' षइ जीवनि कायान् पृथिव्यन्तेजोवायु-वनस्पतित्रसकायरूपान् पद संख्यकजीव समूहान् 'आइक्खइ भासइ परूवेई' आख्याति-सामान्यरूपेण षट्प्रकारकप्राणिस्वरूपं प्रतिपादयति, भाषते-अघमागधी भाषायाम् उपदिशति प्ररूपयति-सविस्तरं तत्तत्वं निरूपयति, सामान्यतो विशेषतश्च पञ्चमहावतस्वरूपं पदजीवस्वरूपश्च भगवान् प्ररूपितवान् इतिभावः तथाहि 'तं जटा--पुढविकाए जाव तसकाए' तद्यथा-पृथिवीकायः यावत्-अप्कायः, तेजस्कायः, वायुशायः, वनस्पतिकायः, त्रसकाय:-द्वीन्द्रियादि पश्चन्द्रियपर्यन्तः भगवता 'छज्जीवनिकाया आइक्खाइ-छ जीवनिकायों का याने पृथिवीकाय अप्काय, तेजस्काय वायुकाय और वनस्पनिकाय तथा त्रसकाय अर्थात द्वीन्द्रियादि पञ्चे. न्द्रिय पर्यन्त त्रसकाय इस प्रकार षट् संख्यक जीव समूहों का आख्यान किया याने सामान्य रूप से षटू प्रकारक प्राणियों के स्वरूप को बतलाया और 'भासइ' भाषण किया याने अर्धमागधी भाषा में षटू जीवनिकायों का और पांच महावतों का उपदेश दिया तथा 'परवेइ' प्ररूपण किया याने सविस्तर पञ्च महावतों का और षड्जीवनिकायों का निरूपण किया एतावता सामान्य रूप से और विशेष रूप से पञ्च महाव्रत के स्वरूप को और षड्जीव के स्वरूप को भगवान् श्रीमहावीर स्वामीने गौतमादिगणधरों को समझाकर बतलाया 'तं जहा-पुढवीकाए जाव तसकाए' जैसे कि पृथिवोकाय जीव का क्या स्वरूप है एवं अप्काय का क्या स्वारूप है तथा तेजस्काय का क्या स्वरूप है एवं वायुकाय का क्या स्वरूप हैं एवं वनस्पतिकाय जीव का क्या स्वरूप है और उसकाय जीवों का क्या स्वरूप है इस प्रकार प्रत्येक के प्रकार के जीवों को विश्लेषण कर बतलाया, एतावता અર્થાત્ પ્રાણાતિપાત, મૃષાવાદ, અદત્તાદાન, મિથુન (બબ્રહ્મણ્ય) અને પરિગ્રહ વિરમણરૂપ ५५२५। तथा 'छज्जीवनिकाया आइखइ,' छायेनु पर्थात् पृथिवीय. अ५. કાય, તેજસ્કાય, વાયુકાય અને વનસ્પતિકાય તથા ત્રસકાય અટલે કે દીન્દ્રિયાદિ પંચેન્દ્રિય ५यन्त सय 2 रीते ७ प्रऽ२। प्राणियानु २१३५ मतान्यु'. मने 'भासई' भाषy કર્યું. અર્થાત્ અર્ધમાગધી ભાષા માં છ જીવની કાયાને અને પાંચ મહાવતેને ઉપદેશ माध्यो, तथा 'परूवेई' तेनु प्र३५५५ ४यु अर्थात् सविस्तर पाय महातानुमान ५०७१નિકાનું નિરૂપણ કર્યું, એટલે કે સામાન્ય રીતે અને વિશેષ પ્રકારથી પાંચ મહાવ્રતનું સ્વરૂપ અને ષડજીવનીકાયનું સ્વરૂપ ભગવાન શ્રી મહાવીર સ્વામીએ ગૌતમાદિ
पनि समाजव्यु 'तं जहा' म -'पुढवीकाए जाव तसकाए' पृथ्वीयन लर्नु કેવું સ્વરૂપ છે, તેમજ અકાયના જીવોનું કેવું સ્વરૂપ છે, તથા તેજસ્કાયનું કેવું સવરૂપ છે, અને વાયુકાયના જીવોનું કેવું સ્વરૂપ છે તેમજ વનસ્પતિકાયના જીવેનું કેવું સ્વરૂપ છે, અને ત્રસકાયના જીનું સ્વરૂપ કેવું છે. આ પ્રમાણે છએ પ્રકારના જીનું સ્વરૂપ
श्री सागसूत्र :४