Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू. ५ सप्तम अवग्रहप्रतिमाध्ययननिरूपणम् ८०५ हिट्टए ते उग्गहं अणुनविज्जा, कामं खलु आउसो ! अहालंदं अहा परिन्नायं वसामो जाव आउसो ! जाव आउसंतस्त उग्गहे जाव साहम्मिआए एइ ताव उग्गहं उग्गिहिस्सामो, तेण परं विहरिस्सामो, से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ समणाण वा माहणाण वा अतिहि किवणवनीवगाण वा छत्तए वा जाव चम्मछेदणए वा तं नो अंतोहितो बाहिं नीणिज्जा, बहियाओ वा नो अंतो पविसिज्जा, सुत्तं या नो पडिबोहिज्जा, नो तेसिं किंचि वि अप्पत्तियं पडिणीयं करिजा ॥सू०५॥
छाय-स आगन्त्रागारेषु वा आरामागारेषु वा गृहपतिकुले पु वा पर्यावसथेषु वा अनु. विचिन्त्य अवग्रहं याचेत , यस्तत्र ईश्वरो वा समधिष्ठाता वा, तम् अवग्रहम् अनुज्ञापयेत् , कामं खलु आयुष्मन् ! यथालन्दं यथा परिज्ञातम् वसामः, यावद् आयुष्मन् ! यावद् आयुष्मतः अवग्रहः यावत् साधर्मि का आयान्ति ताबद् अवग्रहम् अग्रहीष्यामः, तेन परं विहरिष्यामः, स किं पुनस्तत्र अग्र हे अवगृही ते येषां तत्र श्रमणानां वा ब्राह्मणानां वा अतिथिकृपणवनीपकानां वा छत्र वा यावत चर्म च्छे इनकं वा तद् नो अन्तरतो वहिनिष्क्राशयेद बाह्यतो वा नो अन्तः प्रवेशयेत्, सुप्तं वा नो प्रतिबोधयेत् नो तेषां किश्चिदपि अप्रीतिकं प्रत्यनीकतां कुर्यात् ।। ०५॥
टीका-प्रथमोद्देशके अवग्रहः प्ररूपितः सम्प्रति द्वितीयोदेशकेऽपि अवग्रहाविवशेमेव प्ररू. पयितुमाह-'से आगंतारेसु वा' स-भाव साधुः, आगन्त्रागारेषु वा-अतिथिशालादिरूपेषु 'आरामागारेसु वा' आरामागारेषु वा-उद्यानस्थिताश्रमगृहेषु 'गाहावइकुले मु वा' गृहपतिकुले सु वा' गृहस्थ गृहेषु 'परियावस हेसु वा' पर्यावसथेषु वा-अन्यतीर्थिक दण्डिप्रभृतिसाधु.
सप्तम अध्ययन का द्वितीय उद्देशक सप्तम अध्ययन का प्रथम उद्देशक में क्षेत्रावग्रह रूप द्रव्यावग्रह (उपाश्रय में रहने के लिये जगह की याचना) का निरूपण किया गया है अब इस सप्तम अध्ययन के द्वितीय उद्देशक में भी उक्त क्षेत्रावग्रह की अवशिष्ट वक्तव्यता का निरूपण करते हैं
टीकार्थ-'से आगंतारेसु वा, आरामागारेसु वा, गाहावइकुलेसु वा' वह पूर्वोक्त साधु और साध्वी अतिथिशालाओं में या आराम-उद्यान शालाओं में
- સાતમા અધ્યયન ને બીજો ઉદ્દેશક સાતમાં અધ્યયનના પહેલા ઉદ્દેશામાં ક્ષેત્રાવગ્રહ રૂપ દ્રવ્યાવગ્રહ (ઉપાશ્રયમાં રહેવા માટેની જગ્યાની યાચના) નું નિરૂપણ કરવામાં આવેલ છે. હવે આ સાતમા અધ્યયનના બીજા ઉદ્દેશામાં પણ ઉક્ત ક્ષેત્ર વગ્રહની બાકીની વક્તવ્યતાનું નિરૂપણ કરવામાં આવે છે –
ट -से आगंतारेसु वा आरामागारेसु वा से पूर्वात साधु सन. सी तिथि
श्री सागसूत्र :४