Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मर्मप्रकाशिका टीका श्रुतस्कंध २ सू. १ अ. १३ परक्रियानिषेधः
९३१ लथेद्वा प्रक्षालयेद्वा, नो ताम् आस्वादयेत् नो तो नियमयेत् तस्य स्यात् परः पादौ अन्यतरेण विलेपनजातेन आलिम्पेद् वा विलिम्पेद् वा नो ताम् आस्वादयेद नो तो नियमयेत् तस्य स्यात् परः पादौ अन्यतरेण धूपजातेन धूपायेद् वा प्रधूपायेद् वा नो ताम् आस्वादयेद् नो तां नियमयेत् तस्य स्यात् परः पादयोः खनुकं वा कण्टकं वा निर्हरेद् वा विशोधयेद् वा नो ताम् आस्वादयेद् नो तां नियमयेत् तस्य स्यात् परः पादयोः पूयं वा शोणित वा निहेरेद वा विशोधयेद वा नो ताम् आस्वादयेद नो ताम् नियमयेत् तस्य स्यात् परः कायम् आमृज्याद् वा प्रमृज्याद् वा नो ताम् आस्वादयेद् वा नो तां नियमयेद, तस्य स्यात् परः कार्य लोष्ठेन संवाहयेद् वा परिमदेयेद् वा नो ताम आस्वादयेद् नो ताम् नियमयेद् तस्य स्यात् परः कायं तैलेन वा घृतेन वा वसया वा म्रक्षयेद् वा अभ्यञ्जयेद् वा नो ताम् आस्वादयेद् नो तां नियमयेत् तस्य स्यात् परः कायं लोध्रण वा कर्केण वा चूर्णेन वा वर्णेन वा उल्लोलयेद् वा उद्वलयेद् वा नो ताम् आस्थादयेद् नो तो नियमयेत् , तस्य स्पात् परः कायं शीतोदकविकटेन वा उष्णोदकविकटेन वा उन्क्षालयेद् वा प्रक्षालयेद् वा नो ताम् आस्वादयेद् नो तां नियमयेत , तस्य स्यात् परः कायम् अन्यतरेण विलेपन जातेन आलिम्पेद् वा विलिम्पेद् वा नो ताम् आस्वादयेद् नो ताम् नियमयेत् तस्य स्यात् परः कायम् अन्यतरेण धूपनजातेन धूपयेद् वा प्रधूपयेद् वा नो ताम् अस्वादयेद् नो तां नियमयत् , तस्य स्यात् परः काये व्रणम् आमृज्याद् वा प्रमृ. ज्याद् वा नो ताम् आस्वाद येद् नो तां नियमयेत् तस्य स्यात् परः काये व्रणं संवाहयेद् वा परिमर्दयेद् वा नो ताम् अस्वादयेद् नो तां नियमयेत् , तस्य स्यात् परः काये व्रणम् तैलेन वा घृतेन वा वसया वा म्रक्षयेद् वा अभ्यञ्जयेद् वा नो ताम् आस्वादयेद् नो तां नियमयेत् तस्य स्यात् परः काये व्रणम् लोघेण वा कर्कण वा चूर्णन वा वर्णन वा उल्लोलयेद् वा उद्वलयेद् वा नो ताम् आस्वादयेद् यो तां नियमयेत् , तस्य स्यात् परः काये व्रणम् शीतोदकविकटेन वा उष्णोदकविकटेन वा उत्क्षालयेद् वा प्रक्षालयेद् वा नो ताम् आस्वादयेत् नो ताम् नियमयेत् तस्य स्यात् परः काये व्रणं वा गण्डं वा अरति वा पुलकं वा भगन्दरं वा अन्यतरेण शस्त्रजातेन आच्छिन्द्यात् वा विच्छिन्द्याद् वा नो ताम् आस्वादयेद्-नो तां नियमयेत् , तस्य स्यात् परः काये व्रणं वा गण्डं वा अरति वा पुलकं वा भगन्दरं वा अन्यतरेण शस्त्र जातेन आछिद्य वा विच्छिद्य वा पूर्व वा शोणितं वा निहरेत् वा विशोधयेद् वा नो ताम् आस्वादयेद् नो तां नियमयेत् , तस्य स्यात् परः काये व्रणं वा गण्डं वा आर्ति वा पुलकं वा भगन्दरं वा आमृज्याद् वा प्रमृज्याद् वा नो ताम् आस्वादयेद नो तां नियमयेत् , तस्य स्यात् परः काये वर्ण वा गण्डं वा अरति वा पुलकं वा भगन्दरं वा संवाहयेद् वा परिमर्दयेद् वा नो ताम् आस्वादयेद् नो तां नियमयेत् तस्य स्यात् परः काये वगं वा गण्डं वा अति वा पुलकं वा भगन्दरं वा तैले न वाघ तेन वा वसया पा म्रक्षयेद् वा अभ्यञ्जयेद् वा नो ताम् आस्वादयेद नो तां नियमयेत् , तस्य स्यात् परः काये व्रणं वा गण्डं
श्री सागसूत्र :४