Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मर्मप्रकाशिका टीका श्रुतस्कॅध २ सू.४ अ. १५ भावनाध्ययनम् । महावीरस्य 'पिया कासवगुत्तेणं' पिता काश्यपगोत्रः आसीत् 'तस्स णं तिन्नि नामधेजा एवमाहिज्नंति' तस्य खलु महावीरपितु: त्रीणि नामधेयानि एवम्-वक्ष्यमाणरीत्या आख्यायन्तेकथ्यन्ते तथाहि 'तं जहा-सिद्धत्थेइ वा तद्यथा-सिद्धार्थः इति वा, 'सिज्जंसेइ वा' श्रेयस् इति वा 'जसंसेइ वा' यशस्वी इति श, तथा च भगवतो महावीरस्य पितुः सिद्धार्थः १ श्रेयस् २ यशस्वी ३ इति त्रीणि नामधेयानि आसन् । भगवतो महावीस्य मातुर्नामानि प्ररू पयितुमाह-'समणस्सगं भगवओ महावीरस्त' श्रमणस्य खलु भगवतो महावीरस्य 'अम्मा वासिहस्सगुत्ता' अम्बा-माता वासिष्ठगोत्रा आसीत् 'तीसेणं तिन्निनामधेज्जा एवमाहिज्नंति' तस्याः खलु महावीरमातु: त्रीणि वक्ष्यमाणानि नामधेयानि एवम्-वक्ष्यमाणरीत्या आख्यायन्ते-कथयन्ते-'तं जहा-तिसलाइ वा तद्यथा-त्रिशला इति वा १ 'विदेह दिन्नाइ वा विदेहदत्ता इति वा २, 'पियकारिणीइया' प्रियकारिणी इति वा ३ तथा च महावीरमातुः त्रिशला १ विदेहदत्ता २ प्रियकारिणी इति च ३ नामधेयानि त्रीणि आसन् इति भावः । सम्प्रति स्वामी के पिता भी काश्यप गोत्र वाले थे और 'तस्सणं तिन्नि नामधेजा' उन महावीर भगवान के पिता के भी तीन नाम एवमाहिज्जति' वक्ष्यमाणरीति से कहे जाते हैं 'तं जहा' जैसे कि-'सिद्धत्येइ वा सिद्धार्थ यह पहला नाम, एवं 'सिज्ज सेइ वा' श्रेयस यह दूसरा नाम और 'जसं सेह वा' यशस्वी यह तीसरा नाम था, अर्थात् श्रमण भगवान् श्री महावीर स्वामी के पिता के नाम १ सिद्धार्थ, २श्रेयस
और ३ यशस्वी इस प्रकार तीन नामधेय थे, अब श्रमण भगवान् श्री महावीर स्वामी की माता का नाम बतलाते हैं-'समणस्स गं भगवओ महावीरस्स अम्मा वासिहस्स गुत्ता' श्रमण भगवान श्री महावीर स्वामी को माता वासिष्ठगोत्रा थी 'तीसे णं तिनि नामधेजा एवमा हिज्जंति' उस के भी तीन नाम वक्ष्यमाण रूप से कहे जाते हैं 'तं जहा' जैसे कि 'तिसलाइ वा त्रिशला यह पहला नाम है और 'विदेहदिनाइ वा' विदेहदत्ता यह दूसरा नाम है और 'पियकारिणी इवा' प्रियकारिणी' यह तीसरा नाम है अर्थात् महावीर स्वामी की पाता के क्रमशः 'पिया कासवगुत्तेणं' पिता ४।५५५ गोत्रन ता 'तस्सणं तिन्नि नामधेज्जा एवमाहिज्जंति' मने से महावीर स्वामीना पिताना ५५ प नाम: ॥ १६यमा ५४१२ना ता. 'तं जहा' सम-सिद्धत्थेवा' सिद्धाय ॥ ५ नाम छे. 'सिज्जंसेइवा' श्रेयस २॥ भी नाम छ. मने 'जसंसेइवा' यशती 240 श्री नाम छे. वे श्रम भगवान महावीरना भाताना नामनु थन ४२ छे. 'समणस्स णं भगवओ महावीरस्स' श्रम भगवान महावीर स्वामीना 'अम्मा वासिरस गुत्ता' भात! वासि४ गोत्रोत्पन्न हता. 'तीसेणं तिन्निनामधेज्ज। एवमाहि जंति मना ५५ नाम । १क्ष्यमा शते उपाय छे. 'तं जहा' २५-'तिसलाइवा' 'विशा' 40 पनाम. ने 'विदेह दिन्नाइवा' वित्त, सा भी नम छे. तया 'पियकारिणीइवा' प्रियरिणी मा श्री नाम छ. अर्थात महावीर स्वामीना भाताना
श्री सागसूत्र :४