Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९४
आचारांगसूत्रे दगवियडादि निगिणाइ वा जहा सिजाए आलावगा, नवरं उग्गहवत्तव्वया, से भिक्खू वा भिक्खुणी वा, से जं पुण उग्गहं जाणिज्जा आइ. न्नसंलिक्खे नो पण्णस्स उग्गहे उागहिज्ज वा परिगिहिज्ज वा, एयं खलु तस्स भिक्खुस्स भिक्खुगीए वा सामग्गियं, जं सबहिं समिए सहिए सया जइजासि तिबेमि ॥ ४॥
उग्गहपडिमाए पढमो उद्देसो समत्तो। छाया-स भिक्षुर्वा भिक्षु की वा स यत् पुनः अवग्रहं जानीयात-अनन्तर्हितायां पृथिव्यां यावत् संतानके तथाप्रकारम् अवग्रहं नो अवगृह्णीयान् वा, परिगृह्णीयाद् वा, भिक्षुर्वा भिक्षुकी वा स यत् पुनः अवग्रहं स्थूणायां वा गृहेलुके वा उद्खले वा कामजले वा तथाप्रकारे अन्तरिक्षजाते दुर्बद्धे दुनिक्षिप्ते यावद् नो अवगृह्णीयाद् वा परिगृह्ण याद् वा, स भिक्षुर्वा भिक्षुकी स यत् पुनः अवग्रहं जानीयात् कुडये वा भित्तौ वा शिलायां वा लेलो वा तथाप्रकारे अन्तरिक्षजाते यावत् नो अवग्रहम् अवगृह्णीयाद् वा, प्रतिगृह्णीयाद् वा, स भिक्षुर्वा भिक्षुकी वा स यत् पुनः अवग्रहं जानीयाद् स्कन्धे वा मञ्चके वा माले वा प्रासादे वा हयंतले वा अन्य. तरस्मिन् वा तथाप्रकारे अन्तरिक्ष जाते नो अवग्रहम् अवगृह्णीयाद वा, परिगृह्णीयाद् वा, स भिक्षुर्वा भिक्षुकी वा यत् पुनः उपाश्रयं जानीयात् ससागारिकम् साग्निकं सोदकम् स क्षुद्रपशुमक्तपानं नो प्राज्ञस्य निष्क्रमणप्रवेशाय यावद् धर्मानुयोगचिन्तायै स एवं ज्ञात्वा तथाप्रकारे उपाश्रये ससागारिके साग्निके सोदके सक्षुद्रपशुभक्तपाने नो अवग्रहम् अवगृह्णीयाद वा प्रगृह्णीयाद वा, स भिक्षुर्वा भिक्षुकी वा स यत् पुनः उपाश्रयं जानीयाद् गृहपतिकुलस्य मध्यमध्येन गन्तुं पन्थाः प्रतिबद्धो वा नो प्राज्ञस्य यावद धर्मानयोगचिन्तायै, स एवं ज्ञात्वा तथाप्रकारे उपाश्रये नो अवग्रहम् अवगृहीयाद् वा परिग्रहीयाद वा, स भिक्षुर्वा भिक्षुकी वा स यत् पुनः उपाश्रयं जानीयात्-इह खलु गृहपतिर्वा गृहपतिमार्या वा गृहपतिपुत्रो वा गृहपतिदुहिता वा स्नुषा वा यावत् कर्म कर्यों वा अन्योऽन्यम् उत्क्रोशन्ति वा तथैव तैलानि स्ना. नादि शीतोदकविय डादि नग्नादि वा यथा शय्यायाम् आलापकाः, नवरम् अवग्रहवक्तव्यता, स भक्षुर्वा भिक्षुकी वा स यत् पुनः उपाश्रयं जानीयात् आकीर्णसंलेख्यम् नो प्राज्ञस्य निष्क्रमणप्रवेशाय यावद् धर्मानुयोगचिन्ताय, तथाप्रकारे उपाश्रये नो भवग्रहम् अगृहीयाद वा परिगृह्णीयाद् वा, एतत् खलु तस्य भिक्षुकस्य भिक्षुक्या वा सामग्र्यम्, यत् सर्वार्थः समितः सहितः सदा यतेत, इति ब्रवीमि, ॥ सू०४॥
अवग्रहप्रतिमायाः सप्तमस्य प्रथमोद्देशकः समाप्तः । टीका-पुनः प्रकारान्तरेण अवग्रहविशेष प्ररूपयितुमाह-'से भिक्खू वा भिक्खुणी वा' स भिक्षुर्वा मिक्षुकी वा 'से जं पुण उग्गरं जाणिज्जा' स संयमवान् ! साधुः यत् पुनः अवग्रहम्
श्री मायारागसूत्र :४