Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचारांगसूत्रे से णं वा विरूवरूवं संणिरुद्धं पेहाए सइ परक्कमे संजयामेव परक्कमेजा, णो उज्जुयं गच्छेज्जा, से णं परो सेणागओ वइज्जा, आउसंतो! एस णं समणे सेणाए अभिनिवारियं करेइ, से णं बाहाए गहाय आगसह, से णं परो बाहाहिं गहाय आगसिज्जा, तं नो सुमणे सिया जाव समा. हीए तओ संजयामेव गामाणुगामं दूइजिज्जा ॥सू० २२॥ ___ छाया-स भिक्षु ा भिक्षुकी वा ग्रामनुग्राम गच्छन् अन्तरा तस्य यवसानि वा शकटानि वा रथा पा स्वचक्राणि वा परच क्राणि वा, स खलु वा विरूपरूपं सन्निरुद्धं प्रेक्ष्य सति परक्रमे संयतमेव एराक्रामेत्, नो ऋजुकम गच्छेत्, स खलु परः सेनागतो बदेत्-आयुष्मन्तः एष खलु श्रमण : सेनायाः अभिनिवारिकां करोति, तं खलु बाहुना गृहीत्या आकर्षद, स खलु परबाहुना गृहीत्वा आकर्षेत्, तन्नो सुमनाः स्यात् यावत् समाधिना, ततः संयतमेव ग्रामा नुग्रामं गच्छेत् ॥ २२ ॥ __टीका-पूर्वोक्तरीत्या पुनः प्रतिपादियितुमाह ‘से भिक्खू वा भिक्खुणी वा' स भिक्षुर्वा भिक्षुकी वा 'गाप्राणुगाम दुइज्जमाणे' ग्रामानुग्रामम्-ग्रामाद् ग्रामान्तरम् गच्छन् 'अंतरा से जवसाणि वा' अन्तरा-गमनमार्गमध्ये तस्य साधोः यवसानि वा गोधूमादि धान्यं वा 'सगडाणि वा रहाणि वा' शकटानि वा रथा वा 'सचक्राणि वा' स्वचक्राणि वा-स्वकीयराज्यगत सेनासमूहो वा 'परचक्काणि वा' परचक्राणि वा परकीयराज्यगत सेनासमुदायोया यदि भवेत्, अथ व 'से णं वा विरूवरूवं संनिरुद्धं पेहाए' स खलु साधुर्वा विरूप
फिर भी दूसरे प्रकार से पूर्वोक्त विषय को ही प्रतिपादन करते हैं____टोकार्थ-'से भिक्खू वा, भिक्खुणी या गामाणुगामं दूइज्जमाणे' वह पूर्वोक्त भिक्षु-संयमशील साधु भिक्षु की साध्वी एक ग्राम से दूसरे ग्राम जाते हुए 'अंतरा से जयसाणी वा' उस साधु को मार्गक मध्य में यवस गोधूम वगैरह धान्य हो अथवा 'सगडाणि वा' शकट-गाडी या 'रहाणि वा' रथ हो 'सचक्काणि वा, परचक्काणि वा' स्वचक्र अर्थात् अपने राज्यगतसेना समूह हो या परचक दूसरे के राज्य सेना समूह हो और 'से णं वा विरूवरूवं संनिरुद्धं पेहाए' यह साधु का
હવે પ્રકારાન્તરથી પૂર્વોક્ત વિષયનું જ પ્રતિપાદન કરવામાં આવે છે.
At-'से भिक्खू वा भिक्खुणी वा' ते पूर्वात सयमशीर साधु भने सयमशील सायी 'गामाणुगामं दूइज्जमाणे' मे ॥मया मारे गाम rai 'अंतरा से जवसाणि वा' से साधुन। भासभा घड विगेरे धान्य डाय २३वा 'सगडाणि वा' है 'रहाणि वा' २थ डाय तथा 'सचक्काणि या परचक्काणि वा' स्वय ३५, ५२य डाय अर्थात् पोताना २यनी सेना समूह डाय है ५२ २rयनी सेना समूह डाय मने 'से णं विरूचरूवं संनिरूद्धं पहाए' ते साधु भागमा मने प्रारना ५41मे सेनासाना तभु.
श्री.माया
सूत्र:४