Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचारांगसूत्रे
छाया --- अथापरा चतुर्थी प्रतिमा - स भिक्षुर्वा भिक्षुकी वा यथासंस्तृतमेव संस्तारकं याचेन, तद्यथा- पृथिवी शिलां वा, काष्ठशिलां वा, यथासंस्तृतमेव तस्य लाभे सति संवसेत्, तस्य अलाभे उत्कुटुको वा निषण्णो वा विहरेत्, चतुर्थी प्रतिमा ||५६ ||
टीका - सम्प्रति चतुर्थी प्रतिज्ञां प्रतिपादायितु माह - ' अहावरा चउत्था पडिमा ' अथतृतीयप्रतिज्ञास्वरूपप्रतिपादनानन्तरम् अपरा - अन्या चतुर्थी प्रतिज्ञा रूपा प्रतिमा प्रतिपा'सेभिक्खू वा भिक्खुणी वा' स भिक्षु र्वा भिक्षुकी वा अहासंथरमेव संथारगं जाइज्जा' यथासंस्तृतमेव पूर्ववद् विस्तृतमेव संस्तारकं तृणादिनिर्मित काटफलकादिकं याचेत, तदाह 'तं जहा - - पुढविसिलं वा कट्टसिलं या 'पृथिवीशिला वा प्रस्तर शिलां रूपाम्, काष्ठशिलां वा फलकादिरूपाम् ' अहासंथडमेव' यथासंस्तृतमेव पूर्ववत् संस्तृतमेव फलकादि संस्तारकं याचेतेति पूर्वेणान्वयः 'तस्स लाभे संते संवसेज्जा' तस्य यथासंस्तृतस्य फलकादि संस्तारकस्य लाभे सति संवसेत्. 'तस्स अलाभे उक्कुडुए वा सिज्जिए वा विहरेज्जा' तस्य - यथा
४६८
T
अब चौथी प्रतिज्ञारूप प्रतिमा का प्रतिपादन करते हैं
टीकार्थ- 'अहावरा' चस्था पडिमा से भिक्खू वा, भिक्खूणीया' अथ तीसरी प्रतिज्ञारूप प्रतिमा का प्रतिपादन करने के बाद अपरा चौथो प्रतिमा-प्रतिज्ञा बतलायी जाती है वह पूर्वोक्त भिक्षुक संयमशील साधु और भिक्षुकी साध्वी 'अहासंथरमेव संधारगं जाइज्जा' यथा संस्तृत पहले के समान ही बिछाये हुए संरा अर्थात् तृण वगैरह से निर्मित कट फलक पाट वगैरह बिस्तरा की याचना करे 'तं जहा' जैसे कि 'पुढविसिवा' पृथिवी शिला अर्थात् प्रस्तर शिलारूप संरा हो या 'कसलं वा' काष्ठशिला फलक पाट वगैरह संधरा हो उसकी याचना करे और 'अहासंथडमेव' यथा संस्तृत पूर्ववत् बिछाये हुए ही फलकादि संधरा के 'तस्स लाने संते संघ सेज्जा' मिलने पर उसी पूर्ववत् बिछाये हुए फलकादि संधरा को लेकर शयनादि करना चाहिये किन्तु यदि 'तस्स अलाभे पूर्ववत् बिछाये हुए फलकादि संधरा नहीं मिले तो केवल 'उक्कुडएचा' कुक्कु
હવે ચેાથી પ્રતિજ્ઞારૂપ પ્રતિમાનું પ્રતિપાદન કરવામાં આવે છે.
टीडार्थ - अहावरा चउत्था पडिमा ' वे थोथी प्रतिभा-प्रतिज्ञा मतापवामां आवे छे. 'से भिक्ख वा भिक्खुणी वा' ते पूर्वोक्त संयमशील साधु भने साध्वी 'अहास' थरमेव संथारंग जाइज्जा' यथा संस्तृत-पडेदानी प्रेममिछापेस संस्तार४नी यायना १२वी. અર્થાત્ તૃણુ વિગેરેથી બનાવેલ કટફલક, પાટ વિગેરેની યાચના કરવી તેં ગદ્દા' જેમ કે 'पुढविसिलं वा' पृथिपीशिक्षा अर्थात् पत्थरनी शिक्षा३प संथारा होय अथवा 'कट्टसिलं वा ' अण्डशिक्षा - पाटिया पाट विगेरेनु संस्ता२४ होय तेनी यायना १२वी तथा 'अहा संथडमेव ' यथा संस्तृत पडेलानी प्रेम पाथरेस इस अदि संधाराने 'लाभे स सबसे ज्जा' प्राप्त થાય તા એ પહેલાની જેમ પાથરેલ ફલકાદિ સથારાને થઇને શયનાદિ કરવું પર’તુ ‘તક્ષ્ણ
શ્રી આચારાંગ સૂત્ર : ૪