Book Title: Yogshastra Part 05
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
Catalog link: https://jainqq.org/explore/002396/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ** **** %****************************************** BIBLIOTHECA INDICA: A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEW SERIES, NO. 1417. योगशास्त्रम् । atqafitufan SIR-WILLAM:JONES ** * ** * *X0 X X 0 X 7 MDCCXLVI-MDCCXCIVI .167. 8 .** THE YOGAŠĀSTRA, With the commentary called SVOPAJNAVIVARAN S. . * BY **** SRÍ HEMACHANDRĀCHĀRYA. EDITED BY CĀSTRA VICARADA JAINĀCĀRYA ÇRĪ VIJAYA DHARMA SŪRI. ***** FASCICULUS V. **** Calcutta: PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PRESS. No. 81. Nandakumar Chowdhury 2nd Lane. AND PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL, 1, PARK STREET. 1918. * **** Page #2 -------------------------------------------------------------------------- ________________ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE 4. ASIATIC SOCIETY OF BENGAL. No. 1, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY'S AGENT, MR. BERNARD QUARITCH, 11, GRAFTON STREET, NEW BOND STREET, LONDON, W. C'umplete copies of those works marked with an asterisk cannot be supplied.- some of the Fasciculi bein out of stock. BIBLIOTHECA INDICA. Sanskrit Series Acvavaid yaka, Fasc. 1-5 @ /10/ each ... Advaita Brahma Siddhi (Text), Fase. 1.4 @ /10/ each Advaitachiutā Kaustubha, Fisc. 1-3 @ /10/ each ... Agni l'uran Text), use. 1 --! 4 @ 7107 each 1. Aitareya Aranyakı of Rig Veda (Text), 2.4 @ /10/ ench ditarēya Brāhmana, Vol. I, Tasc. 1-5; Vol. II, pase. 15; Vol. III, Fasc. 1-5, Vol. IV, Fasc. 1-8 @ /10/ each ... Aitereya locana. Amarakosha, Fasc. 1-2 . *Anu Bhashyam, (Text), Fasc. 2-5 @ /10/ each Ist numana Didhiti Prasarini, Fasc. 1-3 @ /10/** Aphorisms of Sandilya (English), Fase. 1 @ 1/- ... Astasābasrika Prajñāpāramita, Faso. 1 - 6 /10/ ench Atharvana Upanishadas (l'ext), Fasc. 1--5 @ /10/ each ... 32 Atmatattvaviveka, Fasc. 1 - 2 A vadana Kalpalati, Sans, aud Tibetan) Vol. 1, Fasc. 1-13; Vol. II. Faxc. 1-12 @ 1/ ench 25 0 Balam Bhatti, Vol. I, Fasc. 1-2, Vol II, Fase, 1 @ /10/ ench ... Bardic and Historical Survey of Rajputana A Descriptive Catalogue of Bardic and Historical Manuscripts. Sec. I, Prose Chronicles, l'art 1, Jodhpur State Do Do Neo. I, Prose Chronicles, Part II, Bikanir State 1 Do Do Sec. 2, Bardie Poetry, Part I, Bikanir State Bardic and Historical Survey of Rajputana Vacanikil Rathemat Ratana Singhaji ri Mahesaulisòta ri Kluriya Joga ri Kata, Part 1, Dingala Text. 1Bauddhastotrasangrahat Baudhāyana S'ranta Satra, Fasc. 1-3; Vol. II, Fasc 1.5; Vol. III, Fasc. I @ /10/ each ... ... 5 10 Bhamati (Text), Fasc. 1--8, @ (10) each Bbāsayritty ... Bhatla Dipikā Vol. I, Fasc. 1-6; Vol. 2, Fanc. 1.-2, @/10 each Bodhiearyāvatāra of Cantideva, Fase 1-7 @ /10/ each Brahma Sutras (English), Fasc.1, @ 1/ Brhaddēvata Fasc. 1-4 @ /10/ each ... Brhadharma Puranat Fase 1-6 @ /10/ ench Catadusani, l'asc. 1-2 @ /10/ each ... Catalogue of Sanskrit Books and MSS., Masc. 1-4 @ 2/ encl... Vatapatha Brahmana, Vol 1, Fasc. 1-7; Vol II, Faso. 1-5; Vol. Fasc. 1-7; Vol. V, Fasc. 1-5 @ /10/ each Ditto Vol. VI, Fasc. 1-3 @ 1/4/ each Ditto Vol. VII, Fasc. 1-5 @ /10/ Ditto Vol. IX. Fasc. 1-2 Çatasáhnsrika, Prajsläpäramită lart, I. Hage. I--18, Part II, Fagc. 1, @1101 each .. ... 1! 11 Caturvarga Chintamani, Vol. II, Fasc. 1-25; Vol. III. Part I, Fasc. 1-18. Part II, Fasc. 1-10; Vol. IV. Fasc. 1-6 @ /10, each Ditto Vol. IV, Fasc. 7, @ 1/4/ each ... Ditto Vol. IV, Fasc. 8-10 @ 110/ ** Chandah Sutra (Text), Fasc. 1--3, @/10/ each Vlock vartika, (English) Fasc. 1.7 @ 1/4/ each ... 12 *Crauta Sutra of A pastamba (Text, Fasc. 2.-17, @ /10/ each .. Urnuta Sntra of Canklayana, Vol. I, lasc. 1-7; Vol. II, Fanc. 1. ; 'Vol. III, Fasc. 1-4; Vol 4, Fasc. 1 @ /10/ each Qri Bhashıyam (Text), Fasc 1-3 @ /10/ each Cri Cantinatha Charita, l'asc. 1-4 . . . . . 3 2 Page #3 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ज्ञानाङ्गावार्हत इत्यर्थः, अनेन ज्ञानातिशय उक्तः ; तत्संख्यामाहचतुर्विंशतिमपि अपिशब्दादन्यानपि किंविशिष्टान् लोकस्योझोतकरान् लोक्यते प्रमाणेन दृश्यत इति लोकः, पञ्चास्तिकायात्मकस्तस्योस्रोतकरणशीलान् केवलालोकदीपेन सर्वलोकप्रकाशकरणशीलान् इत्यर्थः, ननु केवलिन इत्यनेनैव गतार्थमेतल्लोको - द्योतकरणशीला एव हि केवलिनः । सत्यम् । विज्ञानाऽद्वैत निरासेनोह्योतकराः, उद्योत्यस्य भेददर्शनार्थम्, लोकोह्योतकरत्वं च तत्स्तावकानामुपकाराय न चाऽनुपकारिणः कोऽपि स्तौति इत्युपकारकत्वप्रदर्शनायाह— धर्मतीर्थकरान् ; धर्म उक्तस्वरूपः तीर्य्यतेऽनेन तीर्थं धर्मप्रधानं तीर्थं धर्मतोर्थं धर्मग्रहणाद् द्रव्यतीर्थस्य नद्यादेः शाक्यादिसम्बन्धिनश्च अधर्मप्रधानस्य परिहारः, तत्करणशोला धर्मतोर्थकराः तान् सदेवमनुजाऽसुरायां पर्षदि सर्वभाषापरिणामिन्या वाचा धर्मतीर्थप्रवर्तका नित्यर्थः, अनेन पूजातिशयो वागतिशयश्वोक्तः । अपायापगमातिशयमाह - जिनान् रागद्वेषादिजेतृनित्यर्थः । यदुक्तं कीर्तयिष्यामीति तत्कीर्तनं कुर्वन्नाह - उसभमजिनं च वंदे संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥ २ ॥ सुविहिं च पुष्पदंतं सोअल सिज्जंस वासुपुज्जं च । विमलमणतं च जिणं धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लिं वन्दे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमिं पासं तह वज्रमाणं च ॥ ४ ॥ ६३२ Page #4 -------------------------------------------------------------------------- ________________ ६३४ योगशास्त्रे समुदायार्थः सुगमः । पदार्थस्तु विभज्यते, स च सामान्यतो विशेषतश्च । तत्र सामान्यतः ऋषति गच्छति परमपदमिति ऋषभः, “उट्टत्वादो” ॥ ८ । १ । १३१ ॥ इत्युत्वे उस हो । वृषभ इत्यपि वर्षति सिञ्चति देशनाजलेन दुःखाग्निना दग्धं जगत्, इत्यस्यान्वर्थः, “वृषभे वा वा" || ८ | १ | १३३ ॥ इति वकारेण ऋत उत्वेऽस्यापि उसहो । विशेषतस्तु ऊर्वोर्वृषभो लाञ्छनमभूद्भगवतः, जनन्या च चतुर्दशानां स्वप्नानामादावृषभो दृष्टस्तेन ऋषभो वृषभो वा । १ । परोषहादिभिर्न जित इति अजितः, तथा गर्भस्थे भगवति जननी द्यूते राज्ञा न जिता इत्यजित: । २ । सम्भवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुखं भवत्यस्मिन् स्तुते इति शम्भवो वा, तत्र “शषोः सः” ॥ ८|१|२६०॥ इति सत्वे सम्भवः, तथा गर्भगतेऽप्यस्मिन् अभ्यधिकसस्यसम्भवा-. सम्भवः । ३ । अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दन:, तथा गर्भात्प्रभृति एवाऽभोक्ष्म शक्राद्यभिनन्दनात् अभिनन्दन: । ४ । सु शोभना मतिरस्येति सुमतिः, तथा गर्भस्थे जनन्याः सुनिश्चितা मतिरभूदिति सुमतिः । ५ । निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्याऽसौ पद्मप्रभः, तथा पद्मगयनदोहदो मातुर्देवतया पूरित इति पद्मवर्णश्च भगवानिति पद्मप्रभः | ६ | शोभनाः पार्खा अस्येति सुपार्श्वः, तथा गर्भस्थे भगवति जनन्यपि सुपार्खा जाति सुपार्श्वः । ७ । चन्द्रस्येव प्रभा ज्योत्स्ना सौम्य लेश्या विशेषोऽस्येति चन्द्रप्रभः, तथा देव्याश्वन्द्रपानदोहदोऽभूत्, चन्द्रसमवर्णश्च भगवानिति चन्द्रप्रभः । ८ । शोभनो विधि: सर्वत्र कौशलमस्येति Page #5 -------------------------------------------------------------------------- ________________ हतीयः प्रकाश: । सुविधिः, तथा गर्भस्थे भगवति जनन्धप्येवमिति सविधिः, पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्त इति हितीयं नाम । ८ । सकलसत्त्वसन्तापहरणाच्छीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नाऽचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्त इति शीतलः । १० । सकलभुवनस्याऽपि प्रशस्यतमत्वेन श्रेयान, श्रेयांसावंसावस्येति पृषोदरादित्वात् श्रेयांसो वा, तथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्या जनन्या आक्रान्तेति श्रेयो जातमिति श्रेयांसः ।११। वसवो देवविशेषाः, तेषां पूज्यो वसुपूज्यः, प्रज्ञादित्वादणि वासुपूज्यः, तथा गर्भस्थेऽस्मिन् वसु हिरण्य तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः, वसुपूज्यस्य राजोऽयमिति वा “तस्येदम्” ॥ ६।३।६० ॥ इत्यणि वासुपूज्यः । १२ । विगतमलो विमल:, विमलानि वा ज्ञानादौन्यस्येति विमलः, तथा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः । १३ । अनन्त कमांशान् जयति, अनन्तर्वा ज्ञानादिभिर्जयति अनन्तजित्, तथा गर्भस्थे जनन्या अनन्तरत्नदाम दृष्टम्, जयति च त्रिभुवनेऽपौति अनन्तजित्, भीमो भौमसेन इति न्यायादनन्त इति । १४ । दुर्गती प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः । १५ । शान्तियोगात, तदात्मकत्वात्, तत्कर्तृत्वाद्दा शान्तिरिति, तथा गर्भस्थे पूर्वोत्पनाऽशिवशान्तिरभूदिति शान्तिः । १६। कुः पृथ्वी, तस्यां स्थितवानिति निरुक्तात् कुन्युः, तथा गर्भस्थे जननी रत्नानां कुन्यु राशिं दृष्टवतीति कुन्थुः । १७ । Page #6 -------------------------------------------------------------------------- ________________ योगशास्त्रे सर्वो नाम महासत्त्वः कुले य उपजायते । तस्याऽभिवृद्धये वृद्धैरसावर उदाहृतः ॥ १ ॥ इति वचनादरः। तथा गर्भस्थे जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः । १८ । परीषहादिमल्लजयाविरुक्तामल्लिः, तथा गर्भस्थे मातुः एकऋतौ सर्वसुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित इति मलिः । १८। मन्यते जगतस्त्रिकालाऽवस्थामिति मुनि: “मनेरुदेतो चास्य वा” ( उणा-६१२) इति इप्रत्यये उपान्त्यस्योत्वम्, शोभनानि व्रतान्यस्येति सुव्रतः, मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः, तथा गर्भस्थे जननी मुनिवत्सुव्रता जातेति मुनिसुव्रतः । २० । परोषहोपसर्गादिनामनाद “-नमेस्तु वा" ( उणा-६१३ ) इति विकल्पेनोपान्त्यस्येकाराभावपक्ष नमिः, तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः । २१ । धर्मचक्रस्य नेमिवनेमिः, तथा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो महानमिदृष्ट इति रिष्टनेमिः, अपश्चिमादिशब्दवत् नपूर्वत्वेऽरिष्टनेमिः । २२ । पश्यति सर्वभावानिति निरुक्तात् पार्खः, तथा गर्भस्थ जनन्या निशि शयनीयस्थयाऽन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति पार्खः, पार्योऽस्य वैयावत्यकरस्तस्य नाथः पार्श्वनाथः, भीमो भीमसेन इतिवत् पार्खः । २३ । उत्पत्तेरारभ्य ज्ञानादिभिवर्धत इति वर्धमानः, तथा भगवति गर्भस्थे ज्ञातकुलं धनधान्यादिभिर्वर्धत इति वर्धमानः । २४ । Page #7 -------------------------------------------------------------------------- ________________ . तीयः प्रकाशः । विशेषाऽभिधानार्थसंग्राहिकाचेमा: श्रीभद्रबाहुस्वामिप्रणीता गाथाः 'जरूस उसहलब्छणमुसभं सुमिणम्मि तेण उमहजिणो। अक्षेसु जण प्रजिना जणणी अजिनो जिणो तम्हा ॥ १ ॥ अभिसम्भृा सासत्ति सम्भवो तेण वुच्चइ भयवं । अभिनन्दइ अभिक्खं सक्को अभिनन्दणो तेण ॥ २ ॥ जणणी सव्वत्य विणिच्छएस सुमइत्ति तेण सुमइजिणो। पउमसयणम्मि जण णोइ डोहलो तेण पउमाभो ॥ ३ ॥ गभगए जं जणणी जाय सुपासा तो सुपासजिगो। जणणोइ चंदपिअणम्मि डोहलो तेण चंदाभो ॥ ४ ॥ सम्वविहीसु अ कुसला गभगए जेण होइ सुविहिजिणो । पिउणो दाहोवसमो गम्भगए सौअलो तेणं ॥ ५ ॥ (१) भलाञ्छनषभं खत्रे तेवर्षभजिनः । अक्षेषु येनाजिता जननी अनितो जिनस्तस्मात् ॥ १ ॥ अभिभूतानि सस्थानीति संभवस्तेनोच्यते भगवान् । अभिनन्दत्यभोक्षणं शक्रोऽभिनन्दनस्तेन ॥ २ ॥ जननी सर्वत्र विनिश्चयेषु सुमतिरिति तेन सुमतिजिनः । पद्मशयने जनन्या ढोडदस्तेन पद्माभः ॥ ३ ॥ गर्भगते यज्जननी जाता सुपर्वा ततः सुपाजिनः । जनन्याश्चन्द्रपाने दोहदस्तेन चन्द्राभः ॥ ४ ॥ सर्वविधिष च कुशला गर्भ गते येन भवति सुविधिजिनः । पित होपशमो गर्भगते शीतलस्तेन ॥ ५ ॥ Page #8 -------------------------------------------------------------------------- ________________ ६३८ योगशास्त्रे - 'महरिहसिज्जारुहणम्मि डोहलो होइ तेण सिज्जंसो । पूएइ वासवो जं अभिवणं तेण वसुपुज्जो ॥ ६ ॥ विमलतणबुद्धिजणणी गभगए तेण होइ विमलजिणो । रयण विचित्तमणंतं दामं सुमिण तोऽणं तो ॥ ७ ॥ गब्भगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो । जाश्रो असिवोवसमो गभगए तेण संतिजिणो ॥ ८॥ थुहं रयण विचित्तं कुं, सुमिणम्मि तेण कुंथुजिण।। सुमिण अरं महरिहं पास इ जगणी अरो तम्हा ॥ ८ ॥ वरसुरहिमल्लसयणम्मि डोहलो तेण होइ मल्लिजिणो। जाया जणणी जं सुब्वयत्ति मुणिसुब्बो तम्हा ॥ १० ॥ पणया पञ्चंतनिवा दंसियमित्ते जिणम्मि तण णमी। रिद्वरयणं च ने मिं उप्पयमाणं तो नेमी ॥ ११ ॥ । (१) महाईशय्यारोहणे टोहदो भवति तेन श्रेयांसः । पूजयति वामत्रो यमभिक्षणं तेन वासुपूज्यः ॥ ६ ॥ विमलतनु बुट्विजननी गर्भगते तेन भवति विमलजिनः । रत्नविचित्रमनन्तं दाम स्वप्ने ततोऽनन्तः ॥ ७ ॥ गर्भ गते यज्जननी जाता सुधर्मेति तेन धर्मजिनः । जातोऽशिवोपशमो गर्भ गते तेन शान्तिजिनः ॥ ८॥ स्तूपं रत्नविचित्रं कन्यं स्वप्ने तेन कुन्थ जिनः । स्वप्रेरं महाहं पश्यति जननी, अरस्तस्मात् ॥ ६॥ वरसुरभिमाल्यशयने दोहदस्तेन भवति मल्लिजिनः । जाता जननी यत् सुव्रतेति मुनिसुव्रतस्तस्मात् ॥ १० ॥ ... प्रणताः प्रत्यन्त न्ट पा दर्शितमात्रे जिने तेन नामः। रिष्टरत्नं च नेमिमुत्पतन्तं ततो नेमिः॥११॥ Page #9 -------------------------------------------------------------------------- ________________ हतीयः प्रकाश: । 'मप्पं मयणे जणणी जं पासइ तमसि तेण पासजिणो । वड्ढइ य नायकुलं ति अ तेण जिणो वडमाणु त्ति ॥ १२ ॥ पति कीर्तनं कृत्वा चेतःशुद्ध्यर्थं प्रणिधानमाह एवं मए अभिथुआ विहअरयमला पहीणजरमरणा। .. चउवौसं पि जिणवरा तिस्थयरा मे पसीअन्तु ॥ ५ ॥ एवमनन्तरोदितेन विधिना मयेत्यात्मनिर्देश:, अभिष्टुता भाभिमुख्येन स्तुता: स्वनामभिः कीर्तिता इत्यर्थः । किंविशिष्टास्ते, विधूतरजोमला:-रजच मलं च रजोमले, विधूते प्रकम्पिते अनेकार्थत्वादपनीते वा रजोमले यस्ते विधूतरजोमलाः, बध्यमानं च कर्म रजः. पूर्वबई तु मलम्, अथवा बद्धं रजो निकाचितं मलम्, अथवा ऐर्यापथं रज:, साम्परायिकं मलमिति । यतश्चैवंभूता अत एव प्रक्षीणजरामरणा: कारणाभावात् । चतुर्विंशतिरपि, अपिशब्दादन्येऽपि जिनवराः श्रुनादिजिनेभ्यः प्रकृष्टाः. ते च तीर्थकरा इति पूर्ववत्, मे मम, किं ? प्रसीदन्तु प्रसादपरा भवन्तु । ते च वीतरागत्वाद्यद्यपि स्तुता: तोषम्, निन्दिताश हेषं न यान्ति, तथाऽपि स्तोता स्तुतिफलम्. निन्दकश्च निन्दाफलमानोत्येव, यथा चिन्तामणिमन्त्राधाराधकः ; यदवोचाम वीतरागस्तवे अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतना: ? ॥ १ ॥ (१) सर्प शयने जननी यत् पश्यति तमसि तेन पाश्वजिनः । वर्धते च जातकुन्नमिति च तेन जिनो वर्धसान इति ॥ १२ ॥ Page #10 -------------------------------------------------------------------------- ________________ · योगशास्त्रे इत्युतामेव। अथ यदि न प्रसौदन्ति, तत्विं प्रसीदन्विति तथा प्रलापन ? । नैवम् । भक्त्यतिशयत एवमभिधानेऽपि न दोषः । यदाह-क्षीणक्लेशा एते नहि प्रसौदन्ति, न तत्स्तवोऽपि वृथा, तत्स्तवभावविशुद्धेः, प्रयोजनं कर्मविगम इति ॥ ५ ॥ तथाकित्तित्र वंदिअ महिमा जेए लोगस्म उत्तमा सिडा। . पारुग्गबोहिलाभं समाहिवरमुत्तमं दिंतु ॥ ६ ॥ कीर्तिताः स्वनामभिः प्रोक्ता:. वन्दितास्त्रिविधयोगेन सम्यक् स्तुताः, महिताः पुष्पादिभिः पूजिताः । ममा इति पाठान्तरम, तत्र मयका मया । के एते ?, इत्याह-ये एते लोकस्य प्राणिवर्गस्य कर्ममलकलङ्काभावनोत्तमाः प्रक्वष्टाः, सिद्धान्ति स्म सिद्धाः कतक्तत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वं तदर्थम्, बोधिलाभ: अर्हप्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति तम्, तदर्थं च समाधिवरं वरसमाधि परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव, अत पाहउत्तमं सर्वोत्कृष्टं ददतु प्रयच्छन्तु, एतच्च भत्त्याच्यते । यत उत्ताम् 'भासा असच्चमोसा नवरं भत्तीइ भासिया एसा । न हु खीण पिज्जदोसा दिति समाहिं च बोहिं च ॥१॥ इति (१) भाषा अमत्यमृषा नवरं भक्तरा भाषितेषा। न खलु क्षीणप्रेमदोषा ददति समाधि च बोधि च ॥ १ ॥ Page #11 -------------------------------------------------------------------------- ________________ तथा तृतीयः प्रकाशः । ६४१ चंदेसु निम्मलयरा आइचेसु अहिअं पयासयरा । सागरवरगम्भीरा सिद्धा सिद्धिं मम दिसन्तु ॥ ७ ॥ “पञ्चम्यास्तृतीया च” ॥ ८ । ३ । १३६ ॥ इति पञ्चम्यर्थे सप्तमी, अतश्चन्द्रेभ्योऽपि निर्मलतरा: सकलकर्ममलापगमात्, पाठान्तरं वा चन्देहिं निम्मलयरा, एवमादित्येभ्योऽप्यधिकं प्रकाशकराः, केवलोद्योतेन लोकालोकप्रकाशकत्वात् । उक्तं च 'चंदाइञ्चगहाणं पहा पयासेइ परिमिश्रं खित्तं । केवलिअनाणलम्भो लोलोअं पयासेइ ॥ १ ॥ सागरवरः स्वयम्भूरमणाख्यः समुद्रः, परोषहोपसर्गाद्यक्षोभ्य`त्वात् तस्मादपि गम्भीराः, सिद्धाः कर्मविगमात् कृतकृत्याः, सिद्धिं परमपदप्राप्तिम्, मम दिशन्तु प्रयच्छन्तु । एवं चतुर्विंशतिस्तवमुक्ता सर्वलोक एवाऽर्हचैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति, पठन्ति वा । सव्वलोए अरिहंतचेद्रणं करेमि काउसग्गमित्यादि वोसिरामीति यावत् । व्याख्या पूर्ववत् । नवरम्, सर्वश्वासौ लोकश्च अवस्तिर्यगूर्ध्वमेदस्तस्मिंस्त्रेलोको इत्यर्थः, अधोलोके हि चमरादिभवनेषु, तिर्यग्लो के द्दीपाचलज्योतिष्कविमानादिषु, ऊर्ध्वलोके सौधर्मादिषु सन्त्येवार्ह चैत्यानि, ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता । इदानीं सर्वेऽर्हन्तस्तङ्गुणा (१) चन्द्रादित्यग्रहाणां प्रभा प्रकाशयति परिमितं क्षेत्रम् । के लिकज्ञानलाभो लोकालोकं प्रकाशयति ॥ १ ॥ ८१ Page #12 -------------------------------------------------------------------------- ________________ ६४२ योगशास्त्रे इति सर्वलोकसंग्रहः, तदनुसारेण सर्वतीर्थकरसाधारणो खतिः । अन्यथा अन्यकायोत्सर्गे अन्या स्तुतिरिति न सम्यगतिप्रसङ्गादिति सर्वतीर्थकराणां स्तुतिरुक्ता । इदानीं येन ते भगवन्तस्तदभिहिताश्व भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम्, तत्त्राऽपि तत्प्रणेतॄन् भगवतः प्रथमं स्तौति— पुक्खरवरदौवड्ढे धायइखंडे अ जम्बुद्दौवें अ । भर हेरवयविदेहे धम्मादूगरे नम॑सामि ॥ १ ॥ भरतं भरतक्षेत्रम्,ऐरवतमैरवत क्षेत्रम्, विदेहमिति भौमो भौमसेन इति न्यायाद महाविदेहक्षेत्रम्, एवं समाहारदन्द:, तेषु भरतैरवतविदेहेषु धर्मस्य श्रुतधर्मस्यादिकरान् सूत्रतः प्रथमकरणशोलान्, नमस्यामि स्तुवे । क यानि भरतैरवतमहाविदेह क्षेत्राणि ?, इत्याह-पुष्कराणि पद्मानि तैर्दरः पुष्करवरः स चासौ डोपच पुष्करवरद्दीपः तृतीयो द्वीपः, तस्यार्धं मानुषोत्तराचलादर्वाग्भागवर्ति, तत्र हे भरते. हे ऐरवते, हे महाविदेहे, तथा धातकोनां खण्डानि वनानि यस्मिन् म धातकीखण्डो दीपः तस्मिन्, हे भरते, ऐरवते, हे महाविदेहे । जम्ब्वा उपलक्षितः तत्प्रधानो वा होपो जम्बूद्दीपः, अत्रैकं भरतमेकमैरवतमेकं च महाविदेहमित्येताः पञ्चदशकर्मभूमयः, शेषास्त्वकर्मभूमयः । यदाह – - "भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः” (तत्त्वा- ३|१६) महत्तरक्षेत्रप्राधान्याङ्गीकर‍ करणात्यश्चानुपूर्व्या निर्देश: । धर्मादिकरत्वं यथा भगवतां भवति तथा अपौरुषेयवादनिराकरणावसरे प्राग्निर्णीतम् । नन्वेवमपि कथं धर्मादिकरत्वं भगवताम्, 'तप्पुव्वित्रा अरहया' . Page #13 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। इति वचनाद वचनस्यानादित्वात् ? । नैवम्, बीजाश्रवत्तदुपपत्तेः-बीजाद्धि अकुरो भवति अङ्घराच्च बौजमिति । एवं भगवतां पूर्वजन्मनि श्रुतधर्माभ्यासात्तीयकरत्वम्, तीर्थक्वतां च श्रुतधर्मादिकरत्वमदुष्टमेव । नचाऽयं नियमः श्रुतधर्मपूर्वकमेवाईत्त्वमिति, मरुदेव्यादीनां श्रुतधर्मपूर्वकत्वाभावेऽपि केवलज्ञानश्रवणादित्यलं प्रसङ्गेन। एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता । इदानीं श्रुतधर्मस्याह समतिमिरपडलविद्धसणस्म सुरगणनरिंदमहिअस्म । . सीमाधरस्म वंदे पप्फोडिअमोहजालस्म ॥ २ ॥ ___तमोऽज्ञानम्, तदेव तिमिरम्,अथवा बनस्पृष्टनिधत्तं ज्ञानावरणीयं कर्म तमः ; निकाचितं तिमिरं, ततस्तमस्ति मिरस्य, तमस्तिमिरयोर्वा पटलं वृन्दम्. तद्विध्वंसयति विनाशयतीति नन्द्यादित्वादने तमस्तिमिरपटल विध्वंसनस्तस्य, अज्ञाननिरासेनेवाऽस्य प्रवृत्तेः । सुरगणेश्चतुर्विधाऽमरनिकायैर्नरेन्द्रश्चक्रवर्त्यादि. भिर्महितः पूजितस्तस्य । आगममहिमां हि कुर्वन्त्येव सुरासुरादयः । सौमां मादाम्, सोमायां वा धारयतीति सीमाधरस्तस्य, श्रुतधर्म इति विशेष्यम्, तत: कर्मणि द्वितीया, तस्याश्च “क्वचिद् हितीयादेः” ॥ ८ । ३ । १३४ ॥ इति प्राक्कतसूत्रात् षष्ठी, अतस्तं वन्दे, तस्य वा यन्माहात्मा तहन्दे इति मम्बन्धे षष्ठी; अथवा सस्य वन्दे वन्दनं करोमीति । प्रकर्षेण स्फोटितं विदारितम्, मोहजालं मिथ्यात्वादिरूपं येन स तथा तस्य । श्रुतधर्मे हि सति विवेकिनो मोहजालं मिथ्यात्वादिरूपं विलयमुपयात्येव ॥ इत्थं Page #14 -------------------------------------------------------------------------- ________________ ६४४ योगशास्त्रे श्रुतमभिवन्ध तस्यैव गुणोपदर्शनहारेणाऽप्रमादगोचरतां प्रतिपादयवाह जाईजरामरणसोगपणासणस्स कल्लाणपुक्खल विसालसुहावहस्म । को देवदाणवनरिंदगणचिअस्स धम्मस्म सारमुवलभ करे पमायम् ? ॥ ३ ॥ कः सचेतन:, धर्मस्य श्रुतधर्मस्य, सारं सामर्थ्यम्, उपलभ्य विज्ञाय श्रुतधर्मोदितेऽनुष्ठाने प्रमादमनादरं कुर्यात् ?, न कश्चित् कुर्यादित्यर्थः । किंविशिष्टस्य श्रुतधर्मस्य?, जातिर्जन्म, जरा विश्रसा, मरणं प्राणनाश:, शोको मानसो दुःखविशेषः, तान् प्रणाशयति अपनयति, जातिजरामरणशोक प्रणाशन: तस्य, श्रुतधर्मोक्तानुष्ठानाद्धि जात्यादयः प्रणश्यन्त्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तम् । कल्यमारोग्यमणति शब्दयति इति कल्याणम्, पुष्कलं सम्पूर्णम्, न च तदल्पं किन्तु विशालं विस्तीर्णमेवम्भूतं सुखमावहति प्रापयतीति कल्याणपुष्कलविगालसुखावहः तस्य, तथाच श्रुतधर्मोक्तानुष्ठानादुक्त लक्षणमपवर्गसुखमवाप्यत एव, अनिन चाऽस्य विशिष्टार्थप्रापकत्वमाह । देवानां दानवानां नरेन्द्राणां च गणैरर्चितस्य पूजितस्य, सुरगगा नरेन्द्रमहितस्य इति, अस्यैव निगमनं देवदानवेत्यादि । यतश्चैवमत: सिद्धे भो ! पयो नमो जिणमए नंदी सया संयमे देवनागसुवमकिनरगणस्मन्भूअभावच्चिए । लोगो जत्थ पइडिओ जगमिणं तेलुकमच्चासुरं धम्मो वडढउ सासयं विजयो धम्मुत्तरं वड्ढउ ॥ ४ ॥ Page #15 -------------------------------------------------------------------------- ________________ तीयः प्रकाशः । सिद्धः फलाव्यभिचारेण प्रतिष्ठित:, अथवा सिद्धः सकलनयव्यापकत्वेन त्रिकोटिपरिशद्धत्वेन च प्रख्यातस्तस्मिन्, भो इत्यतिशयिनामामन्त्रणम्. पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण, यतः इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्न मस्करोति, नमो जिणमए नमो जिनमताय, प्राक्तत्वाच्चतुयाः सप्तमी । अस्मिंश्च सति नन्दिः समृद्धिः । सदा सर्वकालम, संयमे चारित्रे भूयात् । उक्तं च-() पढमं नाणं तो दया'। किं विशिष्टे संयमे ?, देवनागसुपर्ण किवरगणैः सद्भूतभावेनार्चिते- देवा विमानिनः, नागा धरणादयः, सुपर्णा गरुडाः, किन्नरा व्यन्तरविशेषाः उपलक्षणं शेषाणां, देवमित्यनुस्वारः छन्दःपूरणे, तथा च संयमवन्तोऽय॑न्त एव देवादिभिः । यत्र जिनमते, किं यत्र ?,लोकनं लोकी ज्ञानम्, प्रतिष्ठित: तहशीभूतः, तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योग: ; केचिन्मनुष्यलोकमेव जगन्मन्यन्ते, अत आह-त्रैलोक्यमासुरमाधाराधेयरूपम्। अयमित्यम्भूतो धर्मः श्रुतधर्मो वर्धतां वृद्धिमुपयातु, शाखतमिति क्रियाविशेषणं शाखतम प्रच्युत्या वर्धतामिति ; विजयतः परवादिविजयेन, धर्मोत्तरं चारित्रधर्मोत्तरं वर्धताम्, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्या इति प्रदर्शनार्थम् । तथाच तीर्थकरनामकर्महेतुन प्रतिपादयतोतम'अपुव्व नाणगहणे' इति । प्रणिधानमेतन्मोक्षबीजकल्यं परमार्थतोऽनाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यथं कायो (१) प्रथमं ज्ञानं ततो दया । Page #16 -------------------------------------------------------------------------- ________________ योगशास्त्रे सर्गाथं पठति पठन्ति वा। सुअस्म भगवो करेमि काउसग्गमित्यादि वोसिरामौति यावदर्थः पूर्ववत् । नवरम् –युतस्येति प्रवचनस्य सामायिकादेबिन्दसारपर्यन्तस्य भगवतो यशोमाहामाादियुक्त स्य, ततः कायोत्सर्गकरणं पूर्ववत्यारयित्वा श्रुतस्य स्तुतिं पठति। ततश्च अनुष्ठानपरम्पराफलभूतेभ्यः सिडेभ्यो नमस्कारकरणायेदं पठति पठन्ति वा -- सिद्धाणं बुद्धाणं पारगयाणं परम्परगयाणं । लोअग्गमुवगयाणं नमो सया सञ्चसिद्धाणं ॥ १ ॥ . सिद्धयन्ति स्म सिद्धाः ये येन गुणन नियन्त्राः परिनिष्ठिताः सिद्धोदनवद् न पुन: साधनौया इत्यर्थः, तेभ्यो नम इति योगः । ते च सामान्यतः कर्मादिमिद्धा अपि भवन्ति, यथोक्तम् 'कम्मे सिप्पे य विज्जा मंते जोगे य आगमे। .. अस्थ जत्ता अभिप्याए तवे कम्मक्खए इअ ॥ १ ॥ तत्र कर्म आचार्योपदेशरहितं भारवहनकृषिवाणिज्यादि, तत्र सिद्धः, परिनिष्ठितः, मह्यगिरिसिद्धवत्। शिल्पं त्वाचार्योपदेशजं तत्र मिडः, कोकासवधकिवत् । विद्या जपहोमादिना फ नदा, मन्त्री जपादिरहितः पाठमात्रसिद्धः ; स्त्रौदेवताऽधिष्ठाना विद्या, पुरुषदेवताधि (१) कर्मणि शिल्पे च विद्यायां मन्त्रे योगे चागमे।। अर्थ यालायामभिप्राये तपसि कर्मक्षय इति ॥१॥ Page #17 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ठानस्तु मन्त्रः । तत्र विद्यासिद्ध आर्यखपुटवत्, मन्त्रसिद्धः स्तम्भाकर्षकवत्। योग औषधिसंयोगः, तत्र सिद्धो योगसिद्धः आर्यसमितवत्, आगमो द्वादशाङ्गं प्रवचनं तवाऽसाधारणार्थावगमामिडः आगमसिद्धो गौतमवत्, अर्थो धनम्, स इतरासाधारणो यस्य सोऽर्थसिद्धो मम्मणवणिग्वत् । जले स्थले वा यस्याऽविघ्ना यात्रास यात्रासिद्धस्तुण्डिकवत्। यमर्थमभिप्रेति तम) तथैव य: साधयति सोऽभिप्रायसिद्धोऽभयकुमारवत् । यस्य सर्वोत्कृष्टं तपः स तपःसिद्धो दृढ प्रहारिवत् । यः कर्मक्षयेण ज्ञानावरणीयाद्यष्टकर्म निर्मूलनेन सिद्धः स कर्मक्षयसिद्धो मरुदेवीवत् । अत: कर्मादिसिद्धव्यपोहेन कर्मक्षयसिद्धपरिग्रहार्थमाह-वुडेभ्य: अज्ञाननिद्राप्रसुप्ते जगति अरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, बुद्धत्वानन्तरं कर्मक्षयं कृत्वा सिहा इत्यर्थः, तेभ्यः । एते च संसारनिर्वाणोभयपरित्यागस्थितिमन्तः कैथिदिष्यन्ते न संसार न निर्वाणे स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां चिन्तारत्नाधिको महान् ॥ १ ॥ इति वचनात् । एतबिरासार्थमाह-पारगतेभ्यः पारं पर्यन्तं संसारस्य प्रयोजनवातस्य वा, गताः पारगताः तेभ्यः ; एते च यदृच्छावादिभिः कथिद्दरिद्रराज्याप्तिवदक्रमसिद्धत्वेनाऽभिधीयन्ते, तदुपदासाथैमाह-परम्परगयाणं--परम्परया चतुर्दशगुणस्थानक्रमारोहरूपया, अथवा कथञ्चित् कर्मक्षयोपशमादिसामग्रमा सम्यग्दर्शनं तस्मात् सम्यग्ज्ञानं तस्मात् सम्यक्चारित्रमित्येवम्भतया गता Page #18 -------------------------------------------------------------------------- ________________ ६४८ योगशास्त्रे मुक्ति स्थान प्राप्ताः परम्परागताः तेभ्यः । एते च कश्चिदनियतदेशा अभ्युपगम्यन्ते, यत्र क्लेशक्षयस्तत्र विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह तदभावान्न जातुचित् ॥ १ ॥ इति वचनात्, एतनिरासायाह लोकाग्रमुपगतेभ्यः लोकाग्रमौषप्राग्भाराख्यायाः पृथिव्या उपरिक्षेत्रं तदुप सामीप्येन तदपराभित्रदेशतया निःशेषकर्मक्षयपूर्वकं गताः प्राप्ताः । उक्तं च 'जस्थ य एगो सिद्धो तत्थ य अणंता भवक्खयविमुक्का । अस्मोसमणाबाहं चिट्ठति सुही सुहं पत्ता ॥ १ ॥ तेभ्यः । ननु क्षीणकर्मणो जीवस्य कथं लोकाग्रं यावहतिः ?।. उच्यते-पूर्वप्रयोगादियोगात् । यदाह पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच्च । गतिपरिणामाच्च तथा सिद्धस्योध्वं गतिः सिद्धा ॥ १ ॥ ननु सिद्धिक्षेत्रात्परतोऽधस्तिर्यग्वा कस्मान्न गच्छन्ति ?,' अनाऽप्युक्तम् - नाऽधो गौरवविगमाद सङ्गभावाच्च गच्छति विमुक्तः । लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥ १ ॥ (१) यता चैकः सिद्धस्तत्र चानन्ना भव क्षय विमुक्ताः । . अन्योन्यमनाबाधं तिष्ठन्ति सुखिनः सुखं प्राप्ता. ॥१॥ Page #19 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः। ६४८ योगप्रयोगयोश्चाभावात्तिर्यग्न तस्य गतिरस्ति। .. तस्मात्सिद्धस्योचं ह्यालोकान्तागतिभवति ॥ २ ॥ इति ॥ . नमः सदा सर्वसिद्धेभ्यः-नमो नमोऽस्तु, सदा सर्वकालं, सर्वसिद्धेभ्यः-सर्वे साध्यं सिद्धं येषां ते सर्वसिडा: तेभ्यः, अथवा सर्वसिद्धेभ्यः तीर्थसिद्धादिभेदेभ्यः,यथोक्तम्-'तिस्थसिद्धा १ अतिस्थसिहा २ तिस्थयरसिद्धा ३ अतिस्थयरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुडबोहिअसिडा ७ थोलिङ्गसिद्धा ८ पुरिसलिङ्गसिद्धा नपुंसकलिङ्गसिद्धा १० सलिङ्गसिद्धा ११ अन्नलिङ्गसिद्धा १२ गिहिलिङ्गसिद्धा १३ एगसिद्धा १४ अणे गसिद्धा १५ । तत्र तीर्थे चतुर्विधश्रमण सङ्के उत्पन्ने सति ये सिद्धाः ते तीर्थसिद्धाः ।१। अतीर्थे जिनान्तरे साधव्यवच्छेदे सति जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्धाः अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा, तदा तीर्थस्याऽनुत्पन्नत्वात् ।२। तीर्थकरसिद्धाः तीर्थकरत्वमनुभूय सिद्धाः ।३। अतीर्थकरसिद्धाः सामान्य केवलित्वे सति सिद्धाः ।।। स्वयं बुद्धाः सन्तो ये सिद्धाः ते स्वयंबुद्धसिद्धाः ।५। प्रत्येकबुद्धाः . सन्तो ये सिद्धाः ते प्रत्येकबुद्धसिद्धाः ।६। स्वयम्बुद्धप्रत्येकबुद्धयोश्च बोध्युपधिश्रुतलिङ्गकतो विशेष:-स्वयंबुद्धा हि बाह्यप्रत्ययमन्त (१) तीथसिवाः, अतीर्थ सिद्धाः, तीर्थ कर सिद्धाः, अतीर्थकरसिद्धाः, स्वयंबद्धसिद्धाः, प्रत्ये कबड्डसिवाः बुद्धबोधितसिड्वाः, स्त्रीलिङ्गमिद्धाः, पुरुषलिङ्गसिद्धाः, नपुंसकलिङ्गसिवाः, खलिङ्गसिड्वाः, अन्यलिङ्गसिवाः, हिलिङ्गसिवाः, एकसिड्वाः, अनेकसिवाः । Page #20 -------------------------------------------------------------------------- ________________ योगशास्त्रे रेण बुध्यन्ते, प्रत्येकबुद्धास्तु बाह्यप्रत्ययेन वृषभादिना करकण्डादिवत्, उपधिस्तु स्वयंबडानां पात्रादिर्हादशधा, प्रत्येकबुद्धानां प्रावरणवों नवविध: ; स्वयंबुद्धानां पूर्वाधीतयुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव ; लिङ्गप्रतिपत्तिस्तु स्वयंबुद्धानां गुरुसन्निधावपि भवति, प्रत्येकबद्धानां तु देवता लिङ्गं प्रयच्छति ; बुद्धा प्राचार्या अवगततत्त्वाः तैर्बोधिता: सन्तो ये सिद्धा: ते बुद्धबोधितसिद्धाः १७। एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः, केचित् पुंलिङ्गसिडाः, केचित् नपुंसकलिङ्गसिद्धाः। ननु तीर्थकरा अपि किं स्त्रीलिङ्गसिडा भवन्ति ?, उच्यते, भवन्त्येव-यदुक्तं सिद्ध प्राभृते-'सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरतिस्ये नोतिस्थयरसिद्धा असंखेज्जगुणा, तित्थयरितिस्थे नोतिस्थयरिसिद्धाो प्रसंखिज्जगुणाओ, तिस्थयरितिस्थे नोतिस्थयरसिद्धा असंखेज्जगुणा इति । नपुंसकलिङ्ग सिद्धास्तु तीर्थकरसिहा न भवन्त्येव, प्रत्येकबुद्धसिद्धास्त पुंलिङ्गसिद्धा एव ।८।८।१०। स्खलिङ्गेन रजोहरणादिना द्रव्यलिङ्गेन सिद्धाः स्वलिङ्गसिद्धाः ।११। अन्येषां परिव्राजकादीनां लिङ्गेन सिद्धा अन्यलिङ्गसिद्धाः । १२ । रहिलिग्रसिद्धा मरुदेव्यादयः ।१३। एकै कस्मिन् समये एकाकिन: सिद्धाः एकसिडाः ।१४। एकस्मिन् समये अष्टोत्तरं शतं यावत् सिद्धा अनेकसिद्धाः ॥१५॥ यत उक्तम् (१) सर्वस्तोकास्तीर्थकरीसिद्धास्तीर्थकरतीर्थे नोतीर्थकरसिद्धा असंख्येयगुणाः, तीर्थकरोतीर्थे नोतोर्थ करीसिद्धा असंख्येय गुणाः, तीर्थकरीतीर्थे नोतीर्थकरसिडा असंख्येय गुणाः। Page #21 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । 'बत्तीसा अडयाला सट्ठी बाहत्तरी य बोद्धव्वा । चुलसीई छाउई दुरहिमहोत्तरसयं च ॥ १ ॥ नन्वेते सिद्धभेदा: आद्ययोस्तीर्थसिद्धाऽतीर्थसिद्धयोरेवाऽन्तर्भवन्ति, तीर्थकरसिद्धादयो हि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वेति। सत्यम्, सत्यप्यन्तर्भाव पूर्वभेदहयादेवोत्तरभेदाप्रतिपत्तेरज्ञातज्ञापनार्थ भेदाभिधानमदुष्ट मिति । इत्यं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसबोपकारित्वादर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्धमानस्वामिनः स्तुतिं करोति जो देवाण वि देवो जं देवा पंजली नमसंति । तं देवदेवमहिअं सिरसा वन्दे महावीरं ॥ २ ॥ यो भगवान् महावीरो देवानामपि भवनवास्यादीनां पूज्यत्वाद् देवः, अत एवाह -यं देवा: प्राञ्जलयो विनयरचितकरसम्पुटाः सन्तो नमस्य न्ति प्रणमन्ति, तं भगवन्तं देवदेवैः शक्रादिभिर्महितं पूजितम्, वन्दे शिरसा उत्तमाङ्गेन.आदरप्रदर्शनार्थं चैतत् । तं कं ? महावीरम्, विशेषेण ईरयति कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तम् । इत्यं स्तुतिं कृत्वा पुनः परोपकाराय आत्मभावद्धये च फलप्रदर्शनपरमिदं पठति इको वि नमुकारो जिणवरवसहस्म वडमाणस्म । संसारसागराओ तारेइ नरं व नारिं वा ॥ ३ ॥ (१) हात्रिंशदष्ट चत्वारिंशत् षष्टिसप्ततिच बोजव्याः । चतुरशीतिः षण वतिहरहितमष्टोत्तरशतं च ॥ १ ॥ Page #22 -------------------------------------------------------------------------- ________________ ६५२ योगशास्त्रे एकोऽप्यासतां बहवः, नमस्कारो द्रव्यभावसंकोचलक्षणः, जिनवरवृषभाय -- जिना: श्रुतावधिजिनादयः तेषां वराः केवलिनस्तेषां वृषभः तौर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभस्तस्मै । स च ऋषभादिरपि भवतीत्याह - वर्धमानाय यत्नात्कृतः सन्निति शेषः । किम् ? संसरणं संसार स्तिर्यग्नरनार काऽमरभवाऽनुभावलक्षणः स एव भवस्थितिकाय स्थितिभ्यामनेकधावस्थानेनाऽलब्ध पारत्वात्सागर. इव संसारसागरः, तस्मात् तारयति पारं नयतीत्यर्थः । कमित्याह ? - नरं वा नारों वा नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थम्, नारीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थम् । यथोक्तं यापनीयतन्त्रे उद्मা, 'नो खलु इत्यो अजोवो, न यावि अभव्वा, न यावि दंसणविरोहिणी, नो अमाणुस्सा नो अणायरियउप्पन्ना, नो असंखेज्जानो अइकूरमई, नो अणुवसन्तमोहा, नो असुद्धाचारा, नो असुद्धबोंदी, नो ववसायवज्जिया, नो अपुव्वकरणविरोहिणी, नो नवगुणट्ठाणरहित्र, नो अजोग्गा लडीए, नो अकलाणभायणं ति कहं न उत्तम धम्मस्स साहगा ? इति । (१) नो खलु स्त्री अजीवः, न चाप्यभव्या, न चापि दर्शनविरोधिनी, नो अमानुष्य', नो अनार्योत्पन्ना, नो असंख्येयायुष्का, नो अतिक्रूरमतिः, नो अनुपशान्तमोहा, नो अशुद्धाचारा, नो अशुद्धशरोरा, नो व्यवसायवर्जिता, नो पूर्वकरण विरोधिनी, नो नवगुणस्थानरहिता, नो अयोग्या लब्धप्राः, मो का कल्याणभाजनमिति कथं नोत्तमधर्मस्य साधिका ? इति । Page #23 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ६५३ अयमत्र भावः, सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथाभूतस्याध्यवसायस्य हेतुर्भवति यथाभूतात् श्रेणिमवाप्य निस्तरति भवोदधिमिति । अतः कार्ये कारणोपचारादेवमुच्यते । न च चारित्रस्य वैफल्यम्, तथाभूताध्यवसायस्यैव चारित्ररूपत्वादिति । एतास्तिस्रः सुनयो गणधर कृतत्वाद निय मेनोच्यन्ते केचित्तु अन्ये अपि स्तुती पठन्ति - यथा उज्जित सेलसिहरे दिक्खा नाणं निसोहिया जस्म तं धम्मचक्कवहिं अरिनेमिं नम॑सामि ॥ ४ ॥ चत्तारि अद्र दस दो अ वंदिश्रा जिणवरा चडवीसं । परमट्ठनिट्ठिट्ठा सिद्धा सिद्धिं मम दिमंतु ॥ ५ ॥ सुगमे । एवमेतत्पठित्वोपचित पुण्य सम्भार उचितेष्वौचित्येन प्रवृत्तिरिति ज्ञापनार्थं पठति पठन्ति वा वैयावच्चगराणं सन्तिगराणं सम्मदिट्ठितमाहिगराणं करेमि काउस्सग्गं वैयावृत्यकराणां प्रवचनार्थं व्यापृतभावानां गोमुखयचाऽप्रतिचक्राप्रभृतौनां शान्तिकराणां सर्वलोकस्य सम्यग्दृष्टिविषये समाधिकराणाम्, एषां सम्बन्धिनां षष्ठ्याः सप्तम्यर्थत्वादेतद्दिषयमेतान् वाश्रित्य करोमि कायोत्सर्गम् । अत्र वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि तु अन्यत्रोच्छु सिर्तनेत्यादि, तेषामविरतत्वात् इत्थमेव तद्भाववृद्धेरुपकारदर्शनात् । एतद्याख्या च पूर्ववत् । नवरं स्तुतिर्वैयावृत्यकराणां पुनस्तेनैव विधिना उपविश्य पूर्ववत् प्रणिपातदण्ड कं पठित्वा मुक्ताशक्तिमुद्रया प्रणिधानं कुर्वन्ति । Page #24 -------------------------------------------------------------------------- ________________ ६५४ योगशास्त्र यथा जय वीयराय ! जगगुरु ! होउ मम तुह पभावो भयवं ।। भवनिव्वेषो मग्गाणुसारिपा इट्ठफलसिद्धी ॥ १ ॥ लोगविरुद्धच्चाओ गुरुजणपूषा परस्थ करणं च । सुहगुरुजोगो तव्वयणसेवणा भाभवमखण्डा ॥ २ ॥ जय वीतराग ! जगद्गुरो! इति भगवतस्त्रिलोकनाथस्य बुडयां सविधानार्थमामन्त्रणम्, भवतु जायतां ममेत्यात्मनिर्देशः, तव प्रभावत: तव सामर्थ्येन, भगवत्रिति पुन: सम्बोधनं भक्त्यतिशयख्यापनार्थम् । किं तदित्याह-भवनिर्वेदः संसारनिर्वेदः । न हि भवादनिर्विलो मोक्षाय यतते, अनिविस्मस्य तत्प्रतिबवान्मोक्षे यत्नोऽयत्न एव, निर्जीवक्रियातुल्यत्वात्। तथा मार्गाऽनुसारिता अमवह विजयेन तत्त्वानुसारिता, तथा इष्टफलसिद्धिरभिमतार्थनिष्पत्तिः ऐहलौकिकी, ययोपग्रहीतस्य चित्तस्वास्थ्य भवति तस्माच्चीपादेयप्रवृत्तिः । तथा लोकविरुइत्यागः सर्वजननिन्दादिलोकविरुवाऽनुष्ठानवर्जनम् । यदाह 'सव्वस्म चेव निंदा विसेसो तह य गुणस मिहाणं । उजुधम्मकरणहसणं रौढा जणपूणिज्जाणं ॥ १ ॥ बहुजनविरुद्ध संगो देसाचारस्म लंघणं चैव । उवणभोउ अतहा दाणाइवियडमन्बेश्रो ॥ २ ॥ (१) सर्वस्य चैव निन्दा विशेषतस्तथा च गुणसमखानाम् । ऋजधर्मकरणहसनं रीढा जनपूजनीयानाम् ॥ १ ॥ बहुजनविरुद्धसङ्गो देशाचारस्य ललनं चैव । उल्वणभोग तथा दानादिविकटमन्य स्मात् ॥ २॥... Page #25 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ६ ५५ 'साहुवसम्म तो सो सइ सामत्यम्मि अपडियारो अ । एमाइयाई इत्थं लोगविरुडाई आई ॥ ३ ॥ गुरुजनस्य पूजा उचितप्रतिपत्तिर्गुरुजनपूजा, गुरवश्च यद्यपि धर्माचाया एवोच्चन्ते तथापोह मातापित्रादयोऽपि गृह्यन्ते । यदुक्तम् माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ १ ॥ परार्थकरणं सत्त्वार्थकरणं जीवलोकसारं पौरुषचिह्नमेतत् । सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारी भवतीत्याह-शुभगुरुयोगो विशिष्टचारित्रयुक्ताचार्य सम्बन्धः, तथा तद्दचनसेवा सद्गुरुवचनसेवना, न जातुचिदयमहितमुपदिशति, आभवमासंसारमखण्डा सम्पूर्णा । इदं च प्रणिधानं न निदानरूपम्, प्रायेण निस्सङ्गाभिलाषरूपत्वात् । एतच्चाप्रमत्तसंयतादर्वाक् कर्तव्यम्, अप्रमत्तादीनां मोक्षेऽप्यनभिलाषात् । तदेवंविधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनम् ॥ १२४ ॥ इदानीमनन्तरकरणीयमाह ततो गुरुणामभ्यर्णे प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धात्मा प्रत्याख्यानप्रकाशनम् ॥ १२५॥ (१) साधुवने तु स सति सामर्थेऽप्रतिकारश्च । मादिकानि इत्थं लोकविरुद्धानि सेयानि ॥ ३ ॥ Page #26 -------------------------------------------------------------------------- ________________ योगशास्त्रे ततोऽनन्तरं गुरूणां धर्माचार्याणां देववन्दनार्थमागतानां स्नात्त्रादिदर्शनधर्मकथाद्यर्थं तत्रैव स्थितानामभ्यर्णे उचिते समीपे, उचितत्वं चार्धचतुर्थहस्तप्रमाणात् क्षेत्राद् बहिरवस्थानम्, प्रतिपत्तिर्व्याख्यास्यमाना वन्दनकादिरूपा वा, तत्पुरःसरं तत्पूर्वकं, विदधीत कुय्यात्, विशुद्धात्मा निर्मलचित्तो न तु दम्भादियुक्तः, प्रत्याख्यानस्य देवसमीपे कृतस्य प्रकाशनं गुरोः पुरतः प्रकटनम् ; त्रिविधं हि प्रत्याख्यानविधानमात्मसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं च ॥ १२५ ॥ प्रतिपत्तिपुरःसरमित्युक्तमिति गुरुप्रतिपत्तिं लोक येन दर्शयतिअभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ॥१२६॥ आसनाऽभिग्रहो भक्त्या वन्दना पर्युपासनम् ॥ तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ॥ १२७ ॥ ६५६ अभ्युत्थानं ससम्भ्रममासनत्यागः, तदालोके गुरूणामालोकने सति, अभियानमभिमुखं गमनं तदागमे गुर्वागमे, शिरसि मस्तके गुरुदर्शन समकालमञ्जलिसंश्लेषः करकोरककरणं नमो खमाममणाणंति वचनोच्चारपूर्वकं स्वयमित्यात्मना न तु परप्रेषणेन आसनढौकनमासनसन्निधापनम् ॥ १२६ ॥ आसनाऽभिग्रहः श्रासन उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रहः आसनाभिग्रहः, भक्त्या भक्तिपूर्वकं वन्दना पञ्चविंशत्यावश्यकविशुद्धं वन्दनं स्थानस्थितानां च गमनादिव्याकुलत्वाभावे पर्य्युपासनं मेवा, तेषां गुरूणां याने Page #27 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । गमनेऽनुगमनं पृष्ठतः कतिपयपदानुसरण मियं प्रतिपत्तिरुपचारविनयरूपा गुरोधर्माचार्यस्य ॥ १२७ ॥ ततो गुरुपाखें धर्मदेशनां श्रुत्वा अवा ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् । सुधीधर्माऽविरोधेन विदधीतार्थचिन्तनम् ॥ १२८॥ ततो देवग्टहात् प्रतिनिवृत्तो व्यावृत्त: मन् यथोचितं स्थानं गत्वा यथोचित मिति यदा राजादिस्तदा धवलग्रहं यद्यमात्यादिस्तदा करणम् ; अथ वणिगादिस्तदा आपण मिति सुधीर्बुद्धिमान् विदधीत अर्थचिन्तनमर्थोपायचिन्तां धर्माविरोधेनेति धर्मस्य जिनधर्मस्य अविरोधेन अबाधया । अत्र चार्थचिन्तनमित्यनुवाद्यं तस्य स्वत:सिद्धत्वात् धर्माविरोधेनेति विधेयमप्राप्तत्वात् । धर्माः विरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमनीचयोर्माध्यस्थान न्यायदर्शनात, नियोगिनां च राजार्थप्रजार्थसाधनेन, वणिजां च कूटतुलाकूटमानादिपरिहारेण पञ्चदशकर्मादानपरिहारेण च बोद्धव्यः ॥ १२८ ॥ ततो माध्याङ्गिकौं पूजां कुर्यात् कृत्वा च भोजनम् ॥ तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् ॥ १२६ ॥ ततस्तदनन्तरं माध्याहिकों मध्याह्नकालभाविनी पूजा जिनसपां कुर्यात् कृत्वा विधाय च भोजनमित्य नुवादः । माध्यह्निको पूजाभोजनयोश्च न कालनियमः । तीव्रबुभुक्षोहि बुभुक्षा ८३ Page #28 -------------------------------------------------------------------------- ________________ ६५८ योगशास्त्रे कालो भोजनकाल इति रूढेमध्याह्लादगिपि गृहीतप्रत्याख्यानं तौरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यंति । अत्र चाऽयं विधिः'जिनपूओचिअदाणं परियण सम्भालणा उचियकिच्चं । ठाणु वएमो य तहा पञ्चक्वाणस्म सम्भरणं ॥ १ ॥ तथा भोजनाऽनन्तरं सम्भवतो ग्रन्थिसहितादेः प्रत्याख्यानस्य करणं प्रमादपरिजिहीर्षोहिं प्रत्याख्यानं विना न युक्तं क्षणमप्यासितुम् । शास्त्रार्थानां रहस्यान्यैदंपर्याणि विचारयेदिदमित्य भवति नेति वा सम्प्रधारयेत्, कथं, सह साधु कैस्तहिद्भिः तच्छास्वार्थरहस्यं विदन्ति ये तैः, गुरुमुखात् श्रुतान्यपि शास्त्रार्थ- . रहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीति कृत्वा ॥ १२८ ॥ ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः । कृतावश्यककर्मा च कुर्यात् खाध्यायमुत्तमम् ॥१३॥ ततस्तदनन्तरं यो डिर्भुङ्क्ते स विकालसमये अन्तर्मुहर्तादर्वाग् भोजनं कृत्वा सध्यासमये पुनस्तृतीयवारं देवार्चनं कृत्वा साधुसमीपं गत्वा भूमिकौचित्येन षड्विधावश्यक सामायिकचतुर्विंशतिस्तव वन्दनक-प्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यानलक्षणं कुयात् ; तत्र सामायिकमार्तरोद्रध्यानपरिहारेण धर्मध्यानपरि (१) जिन पूजोचित दानं परिजनसंभालनमुचित कृत्यम् । स्थानोपदेशश्च तथा प्रत्याख्यानस्य संभरणम ॥ १ ॥ Page #29 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः | ६५८ करणेन शत्रुभित्रटणकाञ्चनादिषु समता, तच्च पूर्वमेवोक्तम् । चतुविंशतेस्तीर्थकराणां नामोत्कीर्तनपूर्वकं स्तवो गुणकीर्तनं तस्य च कायोत्सर्गे मनसाऽनुध्यानं शेषकालं व्यक्तवर्णपाठः । अयमपि पूर्वमुक्तः । वन्दनं वन्दनायोग्यानां धर्माचार्याणां पञ्चविंशत्यावश्यक विशुद्धं हात्रिंशद्दोषरहितं नमस्करणम् । तत्र पञ्चविंशतिरावश्यकानि यथा - 'दुश्रोण्यं अहाजायं कियकम्मं बारसावयं । तथा चउसिरं तिगुत्तं च दुपवेसं एगनिक्वमणं ॥ १ ॥ इति । 'हे अवनमने इच्छामि खमासमणो बंदिउं जावणिज्जाए निसौहियाए इत्यभिधाय गुरोश्छन्दानुज्ञापनाय प्रथममोत्या मवनमनम् | १| यदा पुनः कृतावर्तो निष्क्रान्त इच्छा त्यादिसूत्रमभिधाय पुनञ्छन्दोऽनुज्ञापनायैव तदा द्वितीयम् २ | यथाजातं जातं जन्म तच्च द्वेधा प्रभवः प्रव्रज्याग्रहणं च । तत्र प्रसवकाले रचितकर संपुटों जायते प्रव्रज्याकाले च गृहीतरजोहरणमुखवस्त्रिक इति यथाजातमस्य स यथाजातस्तथाभूत एव वन्दते इति वन्दनमपि यथाजातम् । ३ । तथा द्वादशावर्ता: काय वेष्टाविशेषा गुरुचरणन्यस्तहस्तशिरः स्थापनरूपा यस्मिंस्तद् दादशावर्तमिह च प्रथमप्रविष्टस्य अहो कायं इत्यादि सूत्रोच्चारणगर्भाः षडावर्ता : निष्क्रम्य पुनः प्रविष्टस्याऽपि त एव डिति द्वादश | १५ | चत्वारि शिरांसि यस्मिन् तच्चतुः शिरः ( १ | · प्रवनतं यथाजातं कृतकर्म द्वादशावर्तम् । चतुः शिरः त्रिगुप्तं च द्दिप्रवेशमेकनिष्कृमणम् ॥ १ ॥ Page #30 -------------------------------------------------------------------------- ________________ योगशास्त्रे प्रथमप्रवेशे क्षामणाकाले शिष्याचार्ययोरवनमच्छिरोदयम्, निष्क्रम्य पुनः प्रवेशे तथैव च शिरोदयम् । १८ । त्रिगुप्तं मनोवाकायकर्मभिर्गुप्तम् । २२ । तथा प्रथमोऽनुज्ञाप्य प्रवेशो हितीयः पुनर्निर्गत्य प्रवेश इति दो प्रवेशौ यत्र तद् विप्रवेशमेकं निष्क्रमणमावश्यक्या निर्गच्छतो यत्र तदेकनिष्क्रमणम् । २५ । हात्रिंशद्दोषा यथा 'अणाढियं च थड्ढे च पविद्धं परिपिंडियं। टोलगइ अंकुसं चेव तहा कच्छभरिंगिअं ॥ १ ॥ मच्छोव्वक्तं मणसा य पउ8 तह य वेइयाबदं । भयसा चेव भयंत मत्ती गारवकारणा ॥ २ ॥ तेणिअं पडणीअं चेव रुट्ठ तज्जियमेव य । सढं च हौलिअंचेव तहा विपलिउंचिअं ॥ ३ ॥ दिट्ठमदिठं च तहा सिंगं च करमोअणं । आलिछमनालिई जणं उत्तरचूलिअं ॥ ४ ॥ (१) अनाहतं च स्तब्धं च प्रविवं परिपिण्डितम । टोल गति अङ्कुशं च तथा कच्छपरिङ्गितम् ॥ १ ॥ मत्स्योत्तं मनसा च प्रदुष्टं तथा च वेदिकाबद्धम् । भयाद् चैव भजमानं मैली गौरवकारणम् ॥ २ ॥ स्तैनिकं प्रत्यनीकं चैव रुष्टं तर्जितमेव च । शठं च हीलितं चैव तथा विपरिकुञ्चितम् ॥ ३ ॥ दृष्ट मदृष्टं च तथा टङ्गं च करमोचनम् । . आश्लिष्टमनालिष्टमू नमुत्तरचूलितम् ॥ ४ ॥ Page #31 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः। _ 'मूत्रं च ढड्ढरं चेव चुडलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं कि इकम्मं पउंजए ॥ ५ ॥ अनादृतं सम्भमरहितं वन्दनम् ।१। स्तब्धं मदाष्टकवशीकृतस्य वन्दनम् ।२। प्रविद्धं वन्दनं ददत एव पलायनम् ।३। परिपिण्डितं प्रभूतानां युगपद्दन्दनम्, यहा कुक्षेरुपरि हस्तौ व्यवस्थाप्य परिपिण्डितकरचरणस्याऽव्यक्त सूत्रोच्चारण पुरःसरं वन्दनम् ।४। टोलगति तिड्डवदुत्म्लत्योत्प्लुत्य विसंस्थुलं वन्दनम ।५। अश्शमुपकरणे चोलपट्टकल्पादौ हस्ते वा अवजया समावष्य अङ्कुशेन गजस्येवाचा. यस्योर्ध्वस्थितस्य शयितस्य प्रयोजनान्तरव्यग्रस्य वा वन्दनकार्थमासन उपवेशनम् । न हि पूज्याः कदाचिदप्याकर्षणमर्हन्ति, अविनयत्वादस्य, यहा रजोहरणमङ्कुशवत्करहयेन ग्टहीत्वा वन्दनम्, यदि वाऽमुशाक्रान्तस्य हस्तिन इव शिरोनमनोनमने कुर्वाण स्य वन्दनम् ।६। कच्छपरिङ्गितमूर्ध्वस्थितस्य तित्तिसणयरा इत्यादि सूत्रमुच्चारयत उपविष्टस्य वा अहो कायं काय इत्यादिसूत्रमुच्चारयतोऽग्रतोऽभिमुखं पश्चादभिमुखं च रिङ्गतश्चलतो वन्दनम् ।। मल्यो वृत्तमुत्तिष्ठत्रिविशमानो वा जलमध्ये मत्स्य इवोहर्तते उद्देलते यत्र तत् । यहा एक वन्दित्वा हितीयस्य साधोतं द्वितीयपाबेन रेचकावर्नेन मत्स्यवत् परावृत्य वन्दनम् । ८ । मनसा प्रदुष्टं शिष्यस्तसम्बन्धी वा गुरुणा किञ्चित्परुषम भिहितो यदा भवति तदा मनसो दूषितत्वाद् मनसा प्रदुष्टं, यहा वन्यो होन: केनचिगुणेन (१) मूकं च ढडढरं चैव चुडनिश्चापश्चिसम् । हात्रिंशद्दोषपरिशुद्धं कृतिकर्म प्रयुञ्जीत ॥ ५ ॥ Page #32 -------------------------------------------------------------------------- ________________ ६६२ योगशास्त्रे ततोऽहमेवंविधेनाऽपि वन्दनं दापयितुमारब्ध इति चिन्तयतो वन्दनम् || वेदिकाबडं जानुनोरुपरि हस्तौ निवेश्य अधोवा पार्श्वयोर्वा उत्सङ्गे वा जानु करइयान्तः कृत्वा वा इति पञ्चभिर्वेदिकाभिर्बद्धं युक्तं वन्दनम् |१०| बिभ्यत् सङ्घात् कुलात् गच्छात् क्षेत्रादा निष्कासयिष्येऽहमिति भयाद् वन्दनम् | ११ | भजमानं भजते मां सेवायां पतितो मम अग्रे वा मम भजनं करिष्यति ततोऽहमपि वन्दनसत्कं निहोरकं निवेशयामीति बुझा वन्दनम् | १२ | मैत्रीतो मम मित्रमाचार्य इति, आचार्येणेदानीं मैत्री भवत्विति वा वन्दनम् | १३ | गौरवाइन्दनक सामाचारी कुशलोऽहमिति गर्वादन्येऽप्यवगच्छन्तु मामिति यथावदावर्तादीनाराधयतो वन्दनम् | १४| कारणाद् ज्ञानादिव्यतिरिक्तादस्त्रादिलाभहेतोर्वन्दनम्, यहा ज्ञानादिनिमित्तमपि लोकपूज्योऽन्येभ्यो वाऽधिकतरो भवामीत्यभिप्रायतो वन्दनम्, यहा वन्दनक मूल्यवशीकृतो मम प्रार्थनाभङ्गं न करिष्यतीति बुझा वन्दनम् |१५| स्तैनिकं मम लाघवं भविष्यतीति परेभ्य आत्मानं निगूहयतो वन्दनम्, अयमर्थः – एवं नाम शीघ्र वन्दते यथा स्तैनवत् केनचिद् दृष्टः केनचिन्नेति | १६ | प्रत्यनीकमाहारादिकाले वन्दनम् ।१७। यदाह 'ववित्तपराहुत्ते पमत्ते मा कयावि वंदिज्जा | आहारं च करिते नीहारं वा जड़ करेद्र ॥ १ ॥ ( १ ) व्याक्षिप्तपराभूतान् भ्रमत्तान् मा कदापि वन्दिशः । आहारं च कुर्वतो नीहारं वा यदि करोति ॥ १ ॥ - Page #33 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ६ ६ ३ रुष्टं क्रोधाध्मातस्य गुरोर्वन्दनमात्मना वा क्रुद्धेन वन्दनम् ।१८। तर्जितमवन्द्यमानो न कुप्यसि वन्दमानश्चाविशेषज्ञतया न प्रसीदसि इति निर्भयतो यहा बहुजनमध्ये मां वन्दनं दापयंस्तिष्ठसि ज्ञास्यते मया तवैकाकिन इति धिया तर्जन्या शिरसा वा तर्जयतो वा वन्दनम् | १६ | शठं शाठ्येन विश्रम्भार्थं वन्दनं ग्लानादिव्यपदेशं वा कृत्वा न सम्यग्वन्दनम् | २० | होलितं हे गणिन् वाचक ! किं भवता वन्दितेनेत्यादिना अवजानतो वन्दनम् |२१| विपरिकुंचितम्, अर्धवन्दित एव देशादिकथाकरणम् |२२| दृष्टादृष्टं तमसि स्थितः केनचिदन्तरित एवमेवास्ते दृष्टस्तु वन्दत इति । २३| शृङ्गं अहो कायं काय इत्याद्यावर्तानुच्चारयतो ललाटमध्यदेशमस्पृशतः शिरसो वामदक्षिणे शृङ्गे स्पृशतो वन्दनकरणम् | २४ | करः कर इव राजदेयभाग इव अग्रणीतो वन्दनककरोऽवश्यदातव्य इति धिया वन्दनम् । २५। मोचनं लौकिककराइयं मुक्ता न मुच्यामहे वन्दनकरादिति बुद्धया वन्दनम् | २६ | आश्लिष्टानाश्लिष्टमत्र चतुर्भङ्गी, सा च अहो कायं काय इत्याद्यावर्तकाले भवति रजोहरणस्य शिरसव कराभ्यामाश्लेषणं, रजोहरणस्य न शिरसः, शिरसो न रजोहरणस्य, न रजोहरणस्य नाऽपि शिरमः । अत्र प्रथमः शुद्धः शेषास्तु दुष्टाः । २७ । न्यूनं व्यञ्जनाभिलापावश्यकै र सम्पूर्णम् |२८| उत्तरचलं वन्दनं दत्त्वा महता शब्देन मस्तकेन वन्दे इत्यभिधानम् । २९ । मूकं आलापाननुच्चारयतो वन्दनम् । ३० । ढड्ढरं महता शब्देनोच्चारयतो वन्दनम् । ३१ । चुडलो उल्मुकं यथोल्नुकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनं, या यत्र दीर्घहस्तं Page #34 -------------------------------------------------------------------------- ________________ • योगशास्त्रे प्रसार्य वन्दे इति भणतो वन्दनम्, अथवा हस्तं भ्रमयित्वा सर्वान् वन्दे इति वदतो वन्दनम् । ३२ । वन्दनके च शिष्यस्य षडभिलापा भवन्ति, तद्यथा इच्छा अनुज्ञापना अव्याबाधं यात्रा यापना अपराधक्षामणा च, यदाह 'इच्छा य अणम्मवणा अव्वाबाहं च जत्त जवणा य । अवराहखामणा चिय छठाणा हुति वन्दणए ॥ १ ॥ गुरुवचनान्यपि षडेव यथा छन्देन अनुजानामि तथेति तुभ्यमपि वर्तते एवमहमपि क्षमयामोति । यदाह छदेन अणुजाणामि तहत्ति तुभंपि वट्टइ एवं । . अहमवि खाममि तुमे आलावा वंदणरिहस्म ॥ १ ॥ एते च इये अपि यथास्थानं सूत्रव्याख्यायां दर्शयिष्यन्ते। सूत्रं च इच्छामि खमासमणो वंदिउं जावणिज्जाए निसौहियाए अनुजाणह मे मि उग्गहं निसोहि अहो कायं कायसंफास खमणिज्जो भे किलामो अप्पकिलंताणं बहुसुभेण भे दिवसो वइकतो जत्ता मे जवणिज्ज च भे खाममि खमासमणो देवसिअं वइक्कम ( १ ) इच्छा चानुज्ञापना अव्याबाधं च यात्रा यापना च । अपराधक्षामणा चैव षट स्थानानि भवन्ति वन्दन के ॥ १ ॥ (२) छन्दे नानुजानामि तथेति तवाऽपि वर्तते एवम् । अहमपि क्षमयामि तबालापाद् वन्द नाहस्य ॥ १ ॥ Page #35 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । आवसिआए पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीसत्रयगए जं किंचि मिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोहाए सब्वकालियाए सबमिच्छोवयाराए सब्बधम्माइक्कमगाए अासायणाए जो मे अइआरो को तस्म खमासमणो ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। व्याख्या-अत्र हि शिष्यो गुरुवन्दनेन वन्दितुकामः पूर्वं लघुवन्दनपुरःसरं संदंशको प्रमृज्योपविष्ट एव मुखवस्त्रिका पञ्चविंशतिकृत्व: प्रत्युपेक्षते, 'तया च शरीरं पञ्चविंशतिकत्व एव प्रमृज्य परण विनयेन मनोवाकायसंशुद्धी गुरोः सकाशादात्मप्रमाणात् क्षेत्राद बहिःस्थितोऽधिज्यचापवदवनतकायः करहयग्रहीतरजीहरणादिवन्दनायोद्यत एवमाह - इच्छामि अभिलषामि अनेन बलाभियोगः परिहृतः, क्षमाश्रमण ! 'क्षमूषि सहने' इत्यस्य षित्त्वादडि क्षमा सहनमित्यर्थः, शाम्यति संसारविषये खिन्नो भवति तपस्यतीति वा, नन्द्यादित्वात् कर्तरि अने श्रमणः, क्षमाप्रधान: श्रमण: क्षमाश्रमण: तस्य सम्बोधने प्राकृत खमासमणो! “डो दी? वा" ॥ ( सिद्दहम०८।३।३८ ) ॥ इति आमन्त्रा से कारः, क्षमाग्रहणन मार्दवाजवादयो गुणाः सूचिताः । ततश्च क्षमादिगुणोपलक्षितयतिप्रधान !। अनेन वन्दनाहवं तस्यैव सूचितम्, किं कर्तु वन्दितुं नमस्कर्तु भवन्तमिति - गम्यते, कया, यापनीयया नषेधिक्या, अत्र नैषेधिक्येति विशेष्यं, यापनीययेति विशेषणम्, (१) च तथा। ८४ Page #36 -------------------------------------------------------------------------- ________________ योगशास्त्रे 'षिधू गत्याम्' इत्यस्य निपूर्वस्य धजि निषेधः प्राणातिपातादिनिवृत्ति: स प्रयोजनमस्या नैषेधिको तनुः, तया कीदृश्या, यापनीयया 'यांक प्रापणे' अस्य णिगन्तस्य प्वागमे यापयतीति यापनीया प्रवचनीयादित्वात् कर्तर्यनीयः तया, शक्तिसमन्वितया इत्यर्थः। अयं समुदायार्थः । हे श्रमणगुणयुक्त ! अहं शक्ति समन्वितशरीर: प्रतिषिद्धपापक्रियश्च त्वां वन्दितुमिच्छामि। अत्र विश्रामः । अत्र चान्तर गुरुर्यदि व्याक्षेपबाधायुक्तस्तदा भणति प्रतीक्षस्वेति । तच्च बाधादिकारणं यदि कथनयोग्य भवति तदा कथयति अन्यथा तु नेति चूर्णि कारमतम्, वृत्तिकारस्य तु मतं त्रिविधेनेति भणति मनसा वचसा कायेन प्रतिषिद्धोऽसीत्यर्थः । तत: शिष्यः संक्षेपवन्दनं . करोति । व्याक्षेपादिरहितश्चेद्गुरुः तदा वन्दनमनुज्ञातुकाम: छन्देनेति वदति छन्देनाऽभिप्रायेण ममाऽपि एतदभिप्रेतमित्यर्थः । ततो विनेयोऽवग्रहाद बहिःस्थित एवैवमाह अनुजानीत अनुमन्यध्वं मे इति आत्मनिर्देशे, किं, मितश्चासाववग्रहश्च मितावग्रहः. इहाचार्यस्य चतसृषु दिक्षु आत्मप्रमाणं क्षेत्रमवग्रहः, तस्मिन्त्राचार्याऽनुज्ञां विना प्रवेष्टुं न कल्पते, यदाह 'आयप्पमाणमेत्तो च उद्दिसं होइ अवग्गहो गुरुणो । अणणुमायस्म सया न कप्पए तत्थ पविसेउ ॥ १ ॥ ( १ ) श्रात्मप्रमाणमात्र चतुर्दिशं भवत्यवग्रहो गुरोः। अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टुम् ॥ ६॥ Page #37 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ६६७ ततो गुरुर्भणति – अनुजानामि । ततः शिष्यो भुवं प्रमृज्य कि कुर्वन् गुर्ववग्रहे प्रविशति । निसोहोति निषिद्धसर्वाशभव्यापारः सन् प्रविशाम्यहमित्यर्थः । ततः संदंशप्रमार्जनपूर्वक - मुपविशति । गुरुपादान्तिके च भूमौ निधाय रजोहरणं तन्मध्ये च गुरुचरणयुगलं संस्थाप्य मुखवस्त्रिकया वामकर्णादारभ्य वामहस्तेन दक्षिणकर्णं यावल्ललाटमविच्छिन्नं च वामं जानु त्रि: ' प्रमृज्य मुखवस्त्रिकां वामजानूपरि स्थापयति । ततोऽकारोचारणसमकालं रजोहरणं कराभ्यां संस्पृश्य होकारोच्चारणसमकालं ललाटं स्पृशति । ततः काकारोच्चारणसमकालं रजोहरणं स्पृष्ट्वा यंकारोच्चारणसमकालं ललाटं स्पृशति । पुनश्च 'काका रोच्चारण समकालं रजोहरणं स्पृष्ट्वा यकारोच्चारणसमकालं ललाटं स्पृति । ततः संफासमिति वदन् शिरसा पाणिभ्यां च रजोहरणं स्पृशति । ततः शिरसि बद्धाञ्जलिः 'खमगिज्जो भे किलामो' इत्यारभ्य 'दिवसो वदक्कतो' यावद् गुरुमुखे निविष्टदृष्टिः पठति । अधस्तात् कायोऽधः कायः पादलक्षणस्तं प्रति कायेन निजदेहेन हस्तललाटलक्षणेन संस्पर्श आमर्शस्तं 'करोमि' इति गम्यते । एतदपि ममानुजानीध्वमित्यनेन योगः ! आचार्यमननुज्ञाप्य हि संस्पर्शो न कार्यः । ततो वक्ति-खमरिज्जो क्षमणीयः सोढव्यः, भे भवद्भिः, किलामो क्लमः संस्पर्शे सति देहग्लानिरूपः । तथा, अप्प किलंताणं अल्पं स्तोकं क्लान्तं क्लमो (१) च त्रिः प्रदचिणीकृत्य प्रम्सृज्य । Page #38 -------------------------------------------------------------------------- ________________ ६६८ . योगशास्त्रे येषां तेऽल्पलान्तास्तेषामल्पवेदनानामित्यर्थः, बहुसुभेण बहु च तच्छुभं च बहुशुभं तेन बहुसुखेनेत्यर्थः, भे भवताम्, दिवसो वइकंतो दिवसो व्यतिक्रान्तः । अत्र दिवसग्रहणं रात्रिपक्षादीनामुपलक्षणं द्रष्टव्यम् । एवं योजित करसंपुटं गुरोः प्रतिवचनमोक्षमाणं शिष्यं प्रत्याह गुरुः–'तह त्ति' तथेति प्रतिश्रवण, प्रत्र तथाकारः यथा भवान् ब्रवीति तथेत्यर्थः । एवं तावदाचार्यशरीरवार्ता पृष्टा । अथ तपो नियमविषयां वाती पृच्छन्नाह-जत्ता भे, 'ज' इत्यनुदात्तस्वरेणोच्चारयन् रजोहरणं कराभ्यां स्पष्ट्वा रजोहरणललाटयोरन्तराले 'त्ता' इति स्वरितन स्वरेणोच्चार्य, उदात्तस्वरेण 'भ' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिललाटं स्पृशति, यात्रा संयमतपोनियमादिलक्षणा क्षायिकक्षायोपशमिकौपशमिकभावलक्षणा वा भे भवताम् ‘उत्सर्पति' इति गम्यते । अत्रान्तरे गुरोः प्रति. वचनम् 'तुभं पि वट्टई' मम तावदुत्सर्पति, भवतोऽप्युत्सर्पति । अधुना नियन्त्रणीयपदार्थविषयां वार्ता पृच्छन् पुनरप्याह विनेयः-जवणिज्जं च भे, 'ज' इत्यनुदात्तस्वरेण रजोहरणं स्पृष्ट्वा 'व' इति स्वरितवरेण रजोहरण ललाटयोरन्तराले उच्चार्य णिशब्दमुदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं म्प्रशति, न पुन: प्रतिवचनं प्रतीक्षते, अर्धसमाप्तत्वात् प्रश्नस्य ; ततो 'ज' इत्यनुदात्तस्वरेणोचार्य कराभ्यां रजोहरणं स्पृशन् पुनरेव रजोहरणललाटान्तराले 'च' इति स्वरितस्वरेणोच्चार्य 'भ' इत्युदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृष्ट्वा प्रतिवचनं शुश्रूषमाणस्तथैवास्ते ; जवणिज्जं च यापनीयमिन्द्रियनोइन्द्रियोपशमादिना प्रकारेणाबाधितं च मे Page #39 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। भवतां 'शरीरम्' इति गम्यम। एवं परया भक्त्या पृच्छता विनयेन विनय: कतो भवति। अत्रान्तरे गुरुराह-एवं आम यापनीयं च मे इत्यर्थः । इदानीमपराधक्षामणां कुर्वन् रजोहरणोपरिन्यस्तहस्तमस्तको विनेय इदमाह-'खाममि खमासमो ! देवसियं वरक्कम' क्षमयामि क्षमाश्रमण ! दिवसे भवो देवसिकस्तं व्यतिक्रममवश्यकरणीययोगविराधनारूपमपराधम् । अत्रान्तरे च गुरुर्वदति- 'अहमवि खाममि' अहमपि क्षमयामि देवसिकं खं व्यतिक्रमं प्रमादोद्भवम् । ततो विनेयः प्रणमन् क्षमयित्वा 'प्रावसिाए' इत्यादि जो मे अइआरो कओ' इत्यन्तं स्वकीयातिचारनिवेदनपरमालोचनाह प्रायश्चित्तसूचकं सूत्रं 'तस्म खमासमणो पडिकमामि' इत्यादिकं च प्रतिक्रमणाहप्रायश्चित्ताभिधायकं पुनरकरणे नाभ्यु स्थित प्रात्मानं शोधयिष्यामीति बुद्याऽवग्रहाद नि.मृत्य पठति,—अवश्यं कर्तव्येषु चरण करणेषु भवा क्रिया आवश्यको तया आसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्मात् प्रतिक्रमामि निवर्ते ; इत्थं सामान्येनाभिधाय विशेषेणाभिधत्ते-क्षमाश्रमणानां संबन्धिन्या देवसिक्या ज्ञानाद्यायस्य शातना खगड ना आशातना तया, किंविशिष्टया, त्रयस्त्रिंशदन्यतरया त्रयस्त्रिंशसंख्यानामाशातनानामन्यतरया कयाचित्, उपलक्षणत्वाद् हाभ्यां तिसृभिरपि, यतो दिवसमध्ये सर्वा अपि संभवन्ति ; ताश्च वक्ष्यन्ते ; यत् किञ्चित् कदालम्बनमाश्रित्य मिय्यया मिथ्यायुक्तेन कृतयेत्यर्थः ; मिथ्याभावोऽत्रास्तोत्यभ्रादित्वादकारी मिथ्या, एवं क्रोधयेत्यादावपि ; मनसा Page #40 -------------------------------------------------------------------------- ________________ योगशास्त्रे दुष्कृता मनोदुष्कृता तया प्रहेषनिमित्तयेत्यर्थ. ; वाग्दुष्कृतया असभ्यपरुषादिवचननिमित्तया, कायदुष्कतया प्रासन-गमनस्थानादिनिमित्तया, क्रोधया क्रोधयुक्तया, मानया मानयुक्तया, मायया मायायुक्ताया, लोभया लोभयुक्ताया ; अयं भावः-क्रोधा. धनुगतेन या काचिद् विनयभ्रंशादिलक्षणाऽऽशातना कता तयेति। एवं दैव सिक्याशातनोक्ता। अधुना पक्ष चतुर्माससंवसरकाल कता इहभवान्यभवगतातोतानागतकाल कता च या पाशातना तप्याः संग्रहार्थमाह-'सब्वकालियाए' मर्व कालेषु भवा सार्वकालिको तया । अनागतकाले कथमाशातनासंभव: ? इति चेत् । उच्यते,—'वोऽस्य गुरोरिदमिदं वानिष्टं कर्तास्मि' इति चिन्तया। इत्थं भवान्तरेऽपि तहधादिनिदान करणे न . संभवत्येव । सर्व एव मिथ्योपचाग मास्थानगर्भाक्रियाविशेषा यस्यां मा सवमिथ्योपचारा तया। सर्वे धर्मा अष्टौ प्रवचनमातरः सामान्येन करणीयच्यापारा वा तेषामतिक्रमणं लग्नं विराधनं यस्यां सा सर्वधर्मातिक्रमणा। एवंभूतयाऽऽशातनया यो मयातिचारोऽपराधः कतो विहितस्तम्यातिचारस्य हे क्षमाश्रमण ! युमत्साक्षिकं प्रतिमामि अपुन:करणेन निवर्ते ; तथा, दुष्ट कर्मकारिणं निन्दाम्यात्मानं भवोहिग्नेन प्रशान्तेन चेतसा ; तथा, गहें प्रात्मानं दुष्टकर्मकारिणं युभ माक्षिकम् ; व्युत्सृजाम्यात्मानं दुष्ट कर्मकारिणं तदनुमतित्यागेन। एवं तत्रस्थ एवार्धावनतकायः पुनरेवं भणति-'इच्छामि खमासमणो' इत्यारम्य यावद् 'वोसिरामि' इति ; परमयं विशेषः-अवग्रहाद बहिनिष्क्रमणरहित Page #41 -------------------------------------------------------------------------- ________________ तीयः प्रकाशः । पावश्यकीविरहितं दण्ड कसूत्रं पठति। वन्दनकविधिविशेष संवादिकाश्चमा गाथा: आयारस्म उ मूलं विणो सो गुण वो अ पडिवत्ती। सा अविहिवंदणाओ विही इमो बारसावत्तो ॥१॥ होउमहाजाप्रो बहिं संडास पमज्ज उक्कुटुअट्ठाणो। पडि लेहियमुहपत्तीपमज्जिीवरिमदेहडो ॥ २ ॥ उठेउं परिसंठिअकुप्परठि अपट्टगोनमिप्रकाओ। जुत्तिपिहिअपच्छदो पवयणकुच्छा जह न होई ॥ ३ ॥ 'वामगुलिमुहपोत्तीकरजुअलतलस्थजुत्तरयहरणी। अवणिय जहोत्तदोसं गुरुसंमुहं भणइ पयमिणं ॥ ४ ॥ इच्छामि खमासमणो इच्चाई जा निसीहियाए त्ति। . छंदेणं ति सुणेउं गुरुवयणं उग्गहं जाए ॥ ५ ॥ (१) अाचारस्य त मूलं विनयः स गुणवतश्च प्रतिपत्तिः । सा च विधिवन्दनाद् विधिरयं हादशावर्तः ॥॥ भूत्वा यथाजातो बहिः संदंशं प्रमज्य कटकस्थानः । प्रतिलिखितमुखस्त्रिकाप्रमार्जितोपरिमदेहार्धः ॥२॥ उत्थाय प्रतिसंस्थितकूपरस्थितपट्टकावनतकायः । युक्तिपिहितपश्चार्धः प्रवचनकत्मा यथा न भवति ॥३॥ बामाङ्गलि मुखवस्त्र काकरयुगलतलस्थयुक्तरजोहरणः । अपनीय यथोक्नदोषं गुरुममुखं भणति प्रकटमिदम् ॥४॥ रच्छामि क्षमाश्रमण ! इत्यादि यावद् नैषेधिक्यति । छन्देनेति श्रुत्वा गुरुवचनमवयहं याति ॥५॥ Page #42 -------------------------------------------------------------------------- ________________ योगशास्त्रे अणुजाणह मे मिउग्गहमणुजाणामि त्ति भासिए गुरुणा । उग्गहखेत्तं पविसइ पमज्ज संडासए निमिए ॥ ६ ॥ वामदसं रयहरणं पमज्ज भूमीए संठवेजण | सौसफुसणेण होही कज्नं ति तो पढममेव ॥ ७ ॥ वामकरगहिअपोत्ती एगहेसेण वामकबाओ। आरंभिऊण णिडालं पमज्ज जा दाहिणो कसो ॥८॥ अव्वुच्छिन्नं वामयजाणुं नसिऊण तत्य मुहपोत्तिं । रयहरणमझदेसम्मि ठावए पुज्जपायजुगं ॥ ८ ॥ सुपसारिअबाहुजुओ जरुजुअलंतरं अफुसमाणो । जमलअिग्गपाणी अकारमुच्चारयं फुसइ ॥ १० ॥ अभंतरपरिअडिअकरयलमुवणी सोसफुसणंतं । तो करजुअलं निज्जा होकारोच्चारसमकालं ॥ ११ ॥ (१) अनुजानीध्वं मे मितावपहमनुजानामीति भाषिते गुरुणा। अवयहक्षेत्र प्रविशति प्रमृज्य संदंश निषीदेत् ॥६॥ बामटशं रजोहरणं प्रमृज्य भूमौ संस्थाप्य । शिरःस्पर्शनेन भविष्यति कार्यमिति ततः प्रथममेव ॥७॥ घामकरग्टहीतमुखवस्तिक एकदेशेन वामकर्णात् । आरभ्य ललाटं प्रमृज्य यावद् दक्षिणः कर्णः ॥८॥ अव्यच्छिन्नं वामकजानु न्यस्य तत्व मुखवस्तिकाम् । रजोहरणमध्यदेशे स्थापयेत् पूज्यपादयुगम् ॥६॥ सुप्रसारितबाङयुग अरुयुगलान्तरमस्पृशन्। यमलस्थितायपाणिरकारमुच्चारयन् स्पृशति ॥१०॥ अभ्यन्तरपरिवर्तित करतल सुपनीय शिरसस्पर्श नान्नम् । ततः करयुगलं नयेद् होकारोच्चारसमकालम् ॥११॥ Page #43 -------------------------------------------------------------------------- ________________ तीयः प्रकाशः। पुण हेट्ठा मुहकरयल काकारसमं ठविज्ज रयहरणं । यंसहेणं समयं पुणो वि सौसं तहच्चे ॥ १२ ॥ काकारसमुच्चारणसमयं रयहरणमालुहेजण ।। य त्ति य सहेण समं पुणो वि सोसं तहच्चेअ॥ १३ ॥ संफासं ति भणंतो सीसेणं पणमिऊण रयहरणे । उवामिअमुहंजलि अब्बाबाहं तो पुच्छे ॥ १४ ॥ खमणि ज्जो भे किलामो अप्पकिलंताणं बहुसुभेणं भे। दिण पक्खो वरिसो वा वइकंतो इय तो तुसिणी ॥ १५ ॥ गुरुणा तह त्ति भणिए जत्ता जवणा य पुच्छियव्वा य । परिसंठिएण इणमो सराण जोएल कायब्वं ॥ १६ ॥ तत्य य परिभासेमो मंदमइविणे अगाहणट्ठाए । . नीउच्चमझमाओ सरजुत्तोत्रो ठवेयब्बा ॥ १७ ॥ (१) पुनरधस्ताद् मुखकरतलं काकारसमं स्थापयेद् रजोहरणम् । यंशब्देन समकं पुनरपि शिरस्तथैव ॥१२॥ काकारसमुच्चारणसमकं रजोहरणमाश्लिष्य । य इति च शब्देन समं पुनरपि शिरस्तथैव ॥१२॥ संफासं इति भणन् शिरसा प्रणम्य रजोहरणे । उन्नामितमूर्धाञ्जलिरव्याबाधां ततः पृच्छेत् ॥१४॥ क्षमणीयो भवद्भिः क्लमोऽल्पलान्तानां बहुशुभेन भवताम। दिनं पक्षो वर्ष वा व्यतिक्रान्त मिति ततस्तूष्णीकः ॥१५॥ गुरुणा तधेति णिते याला यापना च प्रष्टव्या च । परिसंस्थितेनेदं स्वराणां योगेन कर्तव्यम् ॥१६॥ तल च परिभाषामहे मन्दमतिविनेयपाहणार्थम् । नीचीचमध्यमाः स्वरयुनयः स्थापयितव्याः ॥१७॥ ८५ Page #44 -------------------------------------------------------------------------- ________________ ६७४ योगशास्त्रे नीषो तत्थणुदत्तो रयहरणे उच्चो उदत्तो उ । सीसे निदंसणीओ तदंतरालम्मि सरिओ य ॥ १८ ॥ अणुदत्तो अ जकारो त्ता सरित्रो होइ भे उदत्तसरो। पुणरवि जवणिसद्दा अनुदत्ताई मुणेअव्वा ॥ १८ ॥ ज्जं अणुदत्तो अ पुणो च स्मरित्रो भे उदत्तसरणामो। एवं रयहरणाइस तिसु हाणेसुं सरा णेया ॥ २० ॥ पढम आवत्ततिगं वस्मदुगेणं तु रइयमणुकमसी। बीयावत्ताण तिगं तिहि तिहिं वमेहि निप्फन्नं ॥ २१ ॥ रयहरणम्मि जकारं त्ताकारं करजुएण मज्झम्मि । भेकारं सौसम्मि अ काउं गुरुणो वयं सुगासु ॥ २२ ॥ तुम्भं पि वइ त्ति य गुरुणा भणि अम्मि सेसावत्ता । दुमि वि काउं तुसिणी जा गुरुणा भणिअमेवं ति ॥२३॥ (१) नीचस्तत्रानुदात्तो रजोहरणे उच्चक उदात्तस्तु । शीर्षे निदर्शनीयस्तदन्तराले खरितश्च ॥१८॥ अनुदात्तश्च जकारः त्ता खरितो भवति भे उदात्तखरः । पुनरपि जणिशब्दा अनुदात्तादयो ज्ञातव्याः ॥१६॥ ज्ज अनुदात्तश्च पुनश्च स्वरितो भे उदात्तखरनामः | एवं रजोहरणादिषु बिघु स्थानेषु स्वरा जेयाः ॥२०॥ प्रथममावत्रिक वर्णहिकेन तु रचितम नुक्रमशः । हितीयावर्तानां लिकं विभिस्विभिर्वर्णेनिष्यन्त्रम् ॥२१॥ रजोहरणे जकारं त्ताकारं करयुगेण मध्ये । भेकार शिरसि च कृत्वा गुरोर्वचः टणु ॥२२॥ तवापि वर्तत इति च गुरुणा भणिते शेषावौँ । हावपि कृत्वा तूष्णोको यावद् गुरुणा भणितमेवमिति ॥२३॥ Page #45 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाश: । ६७५ अह सीसो रयहरणे कयंजली भणइ सविणयं सिरसा । खामेमि खमासमणो ! देवसिआइवइक्कमणं ॥२४॥ अहमवि खामेमि तुमे गुरुणाऽणमाए खामणे सोसो। निक्वमइ उग्गहाप्रो आवसियाए भणेऊण ॥२५॥ ओणयदेहो अवराहखामणं सव्व मुच्चरेऊण । निंदियगरहिअवोसट्टसव्वदोसो पडिक्कतो ॥२६॥ खामित्ता विणएणं तिगुत्तो तेण पुणरवि तहे। उग्गहजायणपविसणदुओणयं दो पवेसं च ॥२७॥ पढमे छच्चावत्ता बीयपवेसम्मि हुंति छञ्चेव । ते अ अहो इच्चाई असंकरणं पउत्तवा ॥२८॥ पढमपवैसे सिरनामणं दुहा बीए तह चेव । . तेणे वउसिरंतं भणियमिणं एगनिक्खमणं ॥२८॥ (१.) अथ शिष्यो रजोहरणे कृताञ्जलिर्भणति सविनयं शिरसा। क्षमयामि क्षमाश्रमण ! दैवसिकादिव्यतिक्रमणम् ॥२४॥ अहमपि क्षमयामि त्वां गुरुणानुज्ञाते क्षमणे शिष्यः । निष्क्रामत्यवमहादावश्यक्या णित्वा ॥२५॥ अवनतदेहोऽपराधक्षमणं सर्वमुच्चार्य। निन्दितगहितव्यत्सृष्टसर्वदोषः प्रतिक्रान्तः ॥३६॥ क्षमयित्वा विनयेन त्रिगुप्तस्तेन पुनरपि तथैव । अवयहयाचनप्रवेशनहिकावनतं वयोः प्रवेशं च ॥२७॥ प्रथमे षडावर्ता द्वितीयप्रवेशे भवन्ति षडेव । ते च अहो इत्यादयोऽसंकरण प्रयोक्तव्याः ॥२८॥ प्रथमप्रवेशे शिरोनामनं हिधा द्वितीयके च तथैव । तेनैव व्यत्मजाम्यन्तं भणितमिदमेकनिष्कमणम् ॥२६॥ Page #46 -------------------------------------------------------------------------- ________________ योगशास्त्रे एवमहाजाएगं तिगुत्तिसहिअं च हुंति चत्तारि । सेसेमुं खित्तेमुं पणवीमावस्मया हुंति ॥३०॥ 'तित्तीसनयराए' इत्युक्त मिति, त्रयस्त्रिंशदाशातना विवेच्यन्तेगुरोः पुरतो गमनं शिष्यस्य निष्कारणं विनयभङ्ग हेतुत्वादाशातना, मार्गदर्शनादिकारण तु न दोषः, गुरोः पार्खाभ्यामपि गमनम्, पृष्ठतोऽप्यासनगमनम्, निःश्वासक्षुतश्लेष्मपातादिदोषप्रसङ्गात् ; ततश्च यावता भूभागेन गच्छत अाशातना न भवति तावता गन्तव्यम् ।१।२।३। एवं पुरतः, पाखंतः, पृष्ठ तश्च स्थानम् । ४।५।६। तथा, पुरतः पार्वत: पृष्ठतो वा निषदनम् । ७/८८ । आचार्येण सहोच्चारभूमिं गतस्याचार्यात् प्रथममेवाचमनम् ।१०। गुरोरालापनीयस्य कस्यचिच्छिष्येण प्रथममालपनम् ।११। शिष्यस्याचार्येण सह बहिर्गतस्य पुनर्निवृत्तस्याचार्यात् प्रथममेव गमनागमनालोचनम् । १२ । भिक्षामानीय शिष्येण गुरोः पूर्व शैक्षस्य कस्यचित् पुरत अालोच्य पश्चाद् गुरोरालोचनम् । १३ । भिक्षामानीय प्रथमं शैक्षस्य कस्यचिदुपदर्य गुरोर्दर्शनम् । १४ । भिक्षामानीय गुरुमनापृच्च्य शैक्षाणां यथारुचि प्रभूतभेक्ष्यदानम् ।१५॥ भिक्षामानीय शैक्षं कञ्चन निमन्त्रा पश्चाद् गुरोरुपनिमन्त्रणम् । १६ । शिष्येण भिक्षामानीयाचार्याय यत् किञ्चिद दत्त्वा स्निग्धमधुरमनोज्ञाहारशाकादीनां वर्णगन्धरसस्पर्शवतां (१) एवं यथाजातैकं विगुप्तिसहितं च भवन्ति चत्वारि । शेषेषु नेषु पञ्चविंशतिरावस्यका भवन्ति ॥३०॥ Page #47 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः। द्रव्याणां स्वयमुपभोग: ।१७। रात्रौ 'भार्याः ! कः स्वपिति जागर्ति वा ?' इति गुरोः पृच्छतोऽपि जाग्रताऽपि शिष्येणाप्रतिश्रवणम् । १८। शेषकालेऽपि गुरौ व्याहरति यत्र तत्र स्थितेन शयितन वा शिष्येण प्रतिवचनदानम् । १८ । आहतेनासनं शयनं वा त्यता संनिहितीभूय 'मस्तकेन वन्दे' इति वदता गुरुवचनं श्रोतव्यम्, तदकुर्वत पाशातना । २० । गुरुणा आहतस्य शिष्यस्य किमिति वचनम्, भणितव्यं च मस्तकेन वन्दे इति । २१ । गुरुं प्रति शिष्यस्य त्वंकारः । २२ । गुरुणा ग्लानादिवैयावृत्त्यादिहेतोः 'इदं कुरु' इत्यादिष्टः ‘त्वमेव किं न कुरुषे' इति 'त्वमलसः' इत्युक्ते 'त्वमप्य लसः' इति च शिष्यस्य तज्जातवचनम् । २३ । · गुरोः पुरतो बहोः कर्कशस्योच्चैःस्वरस्य च शिष्येण वदनम् । २४ । गुरौ कथां कथयति ‘एवमेतत्' इत्यन्तराले शिष्यस्य वचनम् । २५ । गुरौ धर्मकथां कथयति 'न स्मरसि त्वमेतमर्थम्, नायमर्थः संभवति' इति शिष्यस्य वचनम् । २६ । गुरौ धर्म कथयति सौमनस्यरहितस्य गुरूतमननुमोदमानस्य 'साधूक्तं भवद्भिः' इत्यप्रशंसतः शिष्यस्योपहतमनस्त्वम् । २७। गुरौ धर्म कथयति 'इयं भिक्षावेला सूत्रपौरुषीवेला, भोजनवेला' इत्यादिना शिष्येण पर्षद्भेदनम् । २८ । गुरौ धर्मकथां कथयति 'अहं कथयिष्यामि' इति शिष्येण कथाच्छेदनम् । २८। तथा, प्राचार्येण धर्मकथायां कतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण मविशेषं धर्मकथनम् । ३० । गुरोः पुरत उच्चासने समासने वा शिष्यस्योपवेशनम् ।३१। गुरोः शय्यासंस्तारकादिकस्य पादेन Page #48 -------------------------------------------------------------------------- ________________ ६७८ योगशास्त्रे घट्टनम्, अननुज्ञाप्य हस्तेन वा स्पर्शनम्, घट्टयित्वा स्पृष्ट्वा वाऽक्षा मणम् ; यदाह, 'संघट्टत्ता कायेण तहा उवहिणामवि | खमेह अवराहं मे वइज्ज न पुण त्ति अ ॥ १॥ ३२ ॥ गुरोः शय्यासंस्तारकादौ स्थानं निषदनं शयनं चेति |३३| एतदर्थसंवादिन्यो गाथा: पुरश्र पक्वान्ने गमणं ठाणं निसोअणं ति नव । सेहे पुव्वं मद्द अलवर तह य अलोए ॥१॥ असणाइअमालोइ पडिदंसइ देई उवनिमंते । सेहस्म तहाहारद्र लुडो निङ्घाइ गुरुपुरओ ॥२॥ राओ गुरुस्म वयओ तुसिणी सुणिरो वि सेसकाले वि । तत्थ गनो वा पडिसुणेइ बेइ किंति व तुमं ति गुरुं ॥ ३ ॥ ( १ ) संघट्टा कायेन तथोपधीनामपि । क्षमस्वापराधं मे वदेदु न पुनरिति च ॥ १ ॥ ( २ ) पुरतः पचासत्रे गमनं स्थानं निषदनमिति नव । शैले पूर्वमाचमति श्रालपति तथा चालोचयति ॥ १ ॥ व्यशनादिकमालोच्य प्रतिदर्शयति ददात्युपनिमन्त्रयति । शैलस्य तथाहरति लुब्धः स्निग्धादि गुरुपुरतः ॥ २ ॥ रात्रौ गुरोर्वदतस्तूष्णीं श्रोताऽपि शेषकालेऽपि । तत्व गतो वा प्रतिष्टयोति बोति किमिति वा त्वमपि गुरुम् ॥३॥ Page #49 -------------------------------------------------------------------------- ________________ दृतीयः प्रकाशः । 'तज्जाएणं पडिहणइ बेइ बहु तह कहंतर वयद । एवमिमं ति न सरसि नो सुमणे भिंदई परिसं ॥४॥ हिंदड कहं तहाणुट्ठियाइ परिसाइ कहइ सविसेसं । गुरुपुरो विनिसीयइ ठाइ समुच्चासणे सेहो ॥५॥ संघट्टइ पाएणं सेज्जासंथारयं गुरुस्म तहा । - तत्थेव ठाइ निसियइ सुबइ अवसेहोत्ति तेत्तीसं ॥६॥ दह यद्यपि यतिरेव वन्दनकर्ताक्तो न श्रावकः, तथापि यते: कर्तुर्भणनात् श्रावकोऽपि कर्ता विज्ञेयः, प्रायेण यतिक्रियानुसारेणैव श्रावक क्रियाप्रवृत्तः ; श्रूयते च कृष्णवासुदेवेनाष्टादशानां यतिसहस्राणां हादशावर्तवन्दनमदायि, इत्याशातना अपि यत्यनुसारेण यथासंभवं श्रावकस्य वाच्याः। एवं वन्दनकं दत्त्वाऽवग्रहमध्यस्थित एव विनेयोऽतिचारालोचनं कर्तुकामः किञ्चिदवनतकायो गुरुं प्रतीदमाह-'इच्छाकारण संदिसह देवसियं आलोएमि' इति। इच्छाकारणा निजेच्छया, संदिशत प्राज्ञां ददत, देवसिकं दिवसभवम् 'चतीचारम्' इति गम्यम् ; एवं रात्रिकपाक्षिकादिकमपि द्रष्टव्यम्, आलोचयामि मर्यादया सामस्त्येन वा प्रकाशयामि। इह च दैवसिकादीनामयं कालनियमः-यथा ( १ ) तज्जातेन प्रतिन्ति ब्रवीति बहु तथा कथान्तरे वदति । एवमिदमिति न स्मरसि नो सौमनस्यं भिनत्ति परिषदम् ॥४॥ छिनत्ति कथा तथानुस्थितायां परिषदि कथयति सविशेषम् । गुरुपुरतो विनिषीदति तिष्ठति समोच्चामने शैक्षः ॥५॥ संघट्टयति पादेन शय्यासंस्तारकं गुरोस्तथा । तत्रैव तिष्ठति निषीदति शेतेऽपक्ष इति त्रयस्त्रिंशत् ॥६॥ Page #50 -------------------------------------------------------------------------- ________________ ६८० योगशास्त्रे दैवसिकं मध्याह्नादारभ्य निशीथं यावदु भवति, रात्रिकं निशोथादारभ्य मध्यानं यावदु भवति, पाक्षिकचातुर्मासिक सांवत्सरि काणि पक्षाद्यन्ते भवन्ति । अत्रान्तरे 'आलोअह' इति गुरुवचनमाकर्ण्य एतदेव शिष्यः समर्थयत्राह - 'इच्छं श्रालोएमि' इच्छाम्यभ्युपगच्छामि गुरुवच:, आलोचयामि पूर्वमभ्युपगतमर्थं क्रियया प्रकाशयामीति । इत्थं प्रस्तावनामभिधायालोचनामेव साक्षात्कारेणाह — 'जो मे देवसिओ अइआरो कओ काइओ वाइ श्री माणसित्रो उस्मुत्तो उम्मग्गो अकप्पो अकर णिज्जो दुज्झाओ दुव्विचिंतिम्रो अणायारो अणिच्छियव्वो असावगपाउग्गी नाणे दंसणे चरित्ताचरिते सुए सामाइए तिरुहं गुत्तीणं चउण्हं कसायां पंचग्रहमणुव्वयाणं तिगृहं गुणव्वयाणं चउरहं सिक्खा वयाचं बारसविहस्स सावगधम्मस्स जं खंडि जं विराहित्रं तस्म मिच्छामि दुक्कडं' | —— व्याख्या - यो मया दिवसे भवो देवसिकोऽतिचारोऽतिक्रमः कृतो निर्वर्तितः, स पुनरतिचार उपाधिभेदेनानेकधा भवति, अत एवाह –‘काइओ' कायः प्रयोजनं प्रयोजकोऽस्यातिचारस्येति कायिकः, एवं वाइओ वाक् प्रयोजनमस्य वाचिकः, एवं मनः प्रयोजनमस्येति मानसिकः, उस्मुत्तो सूत्रादुत्कान्त उल्लूत्र: सूत्रमतिक्रम्य कृत इत्यर्थः, उम्मग्गो मार्गः क्षायोपशमिको भावस्तमतिक्रान्त उन्मार्गः क्षायोपशमिकभावत्यागेनौदयिकभावसंक्रमः कृत इत्यर्थः, अकप्पो कल्पो न्यायो विधिराचारश्चरण करणव्यापार `इति यावत्, न कल्पोऽकल्पोऽतद्रूप इत्यर्थः करणीयः सामान्येन " Page #51 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ६८१ कर्तव्यः, न करणीयोऽकरणीयः, हेतुहेतुमद्भावश्चात्र यत एवोत्सूत्रो ऽत एवोन्मार्ग इत्यादि, उक्तस्तावत् कायिको वाचिकश्च । अधुना मानसिकमाह-दुज्झाओ दुष्टो ध्यातो दुर्ध्यात एकाग्रचित्ततयाऽऽतरौट्रलक्षणः, दुविचिंतिओ दुष्टो विचिन्तितो दुर्विचिन्तितः, अशुभ एव चलचित्ततया 'जं थिरमजझवसाणं तं भाणं जं चलं तयं चित्तं' इति वचनात्, यत एवेत्थंभूतस्तत एव अणायारो पाचरणीयः श्रावकाणामाचार:, न आचारोऽनाचारः, यत एवानाचरणीयोऽत एव अणिच्छियव्वो अनेष्टव्यः मनागपि मनसापि न एष्टव्य आस्तां तावत् कर्तव्यः, यत एवेत्थंभूतोऽत एव असावगपाउग्गो अश्रावकप्रायोग्य:-अभ्युपेतसम्यक्त्व: प्रतिपत्राणुव्रतश्च प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारों शृणोतौति श्रावकस्तस्य प्रायोग्य उचितः श्रावकप्रायोग्यः, न तथा, श्रावकानुचित इत्यर्थः । अयं चातिचारः क विषये भवतीत्याह‘णाणे दंसणे चरित्ताचरित्ते' इति, ज्ञानविषये, दर्शनविषये, स्थूलसावद्ययोगनिवृत्तिभावाञ्चारित्रं च सूक्ष्मसावद्ययोगनिवृत्त्वभावादचारित्रं च चारित्राचारित्रं तस्मिन् देशविरतिविषये इत्यर्थः । अधुना भेदेन व्याचष्टे-सुए श्रुतविषये, श्रुतग्रहणं मत्यादिज्ञानोपलक्षणम्, सत्र विपरीतप्ररूपणा, अकालस्वाध्यायश्चातिचारः, सामाइए सामायिक विषये, सामायिकग्रहणात् सम्यक्त्वसामायिकदेशविरतिसामायिकयोग्रहणम् । तत्र सम्य वा सामायिकातिचारः शङ्खादिः। देशविरतिसामायिकातिचारं तु भेदेनाह–तिण्हं (१) यत् स्थिरमध्यवसानं तद् ध्यानं यच्चलं तञ्चित्तम् । Page #52 -------------------------------------------------------------------------- ________________ ६८२ योगशास्त्रे गुत्तीणं तिमृणां गुप्तीनां यत् खण्डितम्' इत्यादिना सर्वत्र योगः, मनोवाक्कायगोपनामिकास्तिस्रो गुप्तयो व्याख्याताः, तासां चा श्रद्धानविपरीतप्ररूपणाभ्यां खण्डना विराधना च, चतुर्णां क्रोधमानमायालोभलक्षणानां कषायाणां प्रतिषिद्धानां करणेनाश्रद्धानविपरीतप्ररूपणाभ्यां च ; पञ्चानामणुव्रतानां त्रयाणां गुणव्रतानां चतुणां शिक्षावतानामुक्तस्वरूपाणाम्, अणुव्रतादिमीलनेन हादशविधस्य श्रावकधर्मस्य यत् खण्डितं देशतो भग्नम्, यद विराधितं सुतरां भग्नं न पुनरे कान्ततोऽभावमापादितम्, तस्स मिच्छा मि दुक्कडं तस्य दैवसिकाद्यतिचारस्य ज्ञानादिगोचरस्य, तथा गुप्तौनां, कषायाणां द्वादश विधवावकधर्मस्य च यत् खण्डनं विराधनं चातिचाररूपं तस्य मिथ्येति प्रतिक्रमामि दुष्कृतमेतदकर्तव्यमिदं ममत्यर्थः। अत्रान्तरे विनेयः पुनरप्यर्धावनतकाय: प्रवर्धमानसंवेगो मायामदविप्रमुक्त आत्मनः सर्वातिचारविशुद्धार्थं सूत्रमिदं पठति'सव्वस्म वि देवसिय दुचिंतिय दुब्भासिय दुच्चिट्ठिय इच्छाकारण संदिसह ।' सर्वाण्यपि लुप्तषष्ठीकानि पदानि । ततोऽयमर्थःसर्वस्यापि दैवसिकस्याणुव्रतादिविषये प्रतिषिद्धाचरणादिना जातस्या तिचारस्येति गम्यते ; पुनः कीदृशस्य, दुश्चिन्तितस्य दुष्टमार्तरौद्रध्यानतया चिन्तितं यत्र स तथा तस्य दुश्चिन्तितोद्भवस्येत्यर्थः ; अनेन मानसमतीचारमाह ; दुष्टं मावद्यवाग्रूपं भाषितं यत्र तत् तथा तस्य दुर्भाषितोत्पन्नस्येत्यर्थः, अनेन वाचिकं सूचयति ; दुष्टं प्रतिषिद्ध धावनवलानादिकायक्रियारूपं चेष्टितं यत्र तत् तथा तस्य Page #53 -------------------------------------------------------------------------- ________________ टतीय: प्रकाशः। ६८३ दुश्चेष्टितोद्भवस्येत्यर्थः, अनेन कायिकमाह ; अस्यातिचारस्य किमित्याह-इच्छाकारेण संदिसहेति, आत्मीयेच्छया मम प्रतिक्रमणाज्ञां प्रयच्छत, इत्युक्त्वा तूष्णीको गुरुमुखं प्रेक्षमाण प्रास्ते । ततो गुरुराह-'पडिक्कमह' प्रतिक्रामत । तत: शिष्यः प्राह'इच्छं' इच्छाम्येतद् भगवदचः, तस्म तस्य देवसिकातिचारस्य मिच्छा मि दुक्कडं आत्मीयं दुष्कृतं मिथ्येति जुगुप्स इत्यर्थः । तथा, हितीयच्छन्दनकावग्रहान्तःस्थित एव विनेयोऽर्धावनतकायः वापराधक्षामणां चिकीर्षुर्गुरुं प्रतीदमाह-'इच्छाकारेण संदिसह' इति, इच्छाकारेण स्वकीयाभिलाषेण न पुनर्बलाभियोगादिना, संदिशत आनां प्रयच्छत यूयम् । आज्ञादानस्यैव विषयमुपदर्शयन्त्रिदमाह-'अब्भुडिओ अम्हि अभिंतरदेवसिअं खाममि' अभ्यु स्थितोऽस्मि प्रारब्धोऽस्मि अहम्, अनेनाभिलाषमात्रस्य व्यपोहेन चमणाक्रियाया: प्रारम्भमाह–'अविभंतरदेवसिअं' इति दिवसाभ्यन्तरसंभवम् 'अतीचारम्' इति गम्यते, क्षमयामि मर्षयामि, इत्येका वाचना। अन्ये त्वेवं पठन्ति–'इच्छामि खमासमणो अभुटिओ अम्हि अभिंतरदेवसिअं खामउं' इति, इच्छामि अभिलषामि 'क्षमयितुम्' इति योग:, हे क्षमाश्रमण ! न केवलमिच्छामि, किन्तु 'अन्भुडिओ अम्हि' इत्यादि पूर्ववदेव । एवं स्वाभिप्रायं प्रकाश्य तृष्णीमास्ते यावद् गुरुराह–'खामह' इति क्षमयस्वेत्यर्थः । ततः स गुरुवचनं बहु मन्यमान आह—'इच्छं खामेमि' इति, इच्छं इच्छामि भगवदाजाम, खाममि क्षमयामि च स्वापराधम् । अनेन क्षमणक्रियायाः प्रारम्भमाह। ततो Page #54 -------------------------------------------------------------------------- ________________ ६८४ योगशास्त्रे विधिवत् पञ्चभिरङ्गैः स्पृष्टधरणीतलो मुखवस्त्रिकया स्थगितवदनदेश इदमाह-'जे किंचि अपत्तियं परपत्तिअं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्म विणयपरिहोणं सुहुमं वा बायरं वा तुमे जाणह अहं न याणामि तस्म मिच्छा मि दुक्कडं । व्याख्या-जं किंचि यत् किञ्चित् सामान्यतो निरबशेषं वा, अपत्तियं आर्ष त्वादप्रीतिकमप्रीतिमात्रम्, परपत्तिअं प्रकष्टमप्रीतिकं परप्रत्ययं वा परहेतुकम्, उपलक्षणत्वादस्यात्मप्रत्ययं चेति द्रष्टव्यम्, युपहिषये मम जातं युष्माभिर्वा मम जनितमिति वाक्यशषः, 'तस्म मिच्छा मि' ईत्युत्तरेण संबन्धः । तथा, भत्ते भक्ते भोजनविषये, पाण पानविषये, विणए विनयेऽभ्युत्थानादिरूपे, वेावच्चे वैयापृत्ये वैयावृत्त्ये वा औषधपध्यादिनाऽवष्टम्भरूपे, आलावे आलापे मक्कज्जल्परूपे, संलावे संलापे मिथःकथारूपे, उच्चामणे गुरोरासनादुच्चैरासने, समासणे गुर्वासनेन तुल्ये आसने, अंतर- . भासाए अन्तर्भाषायां गुरोर्भाषमाणस्य विचालभाषणरूपायाम्, उवरिभासाए उपरिभाषायां गुरोर्भाषणानन्तरमेव विशेषभाषणरूपायाम् ; एषु भक्तादिषु जं किंचि यत् किञ्चित् समस्तं सामान्यतो वा, मझ मम, विणयपरिहोणं विनयपरिहीनं शिक्षावियुक्तं 'संजातम्' इति शेषः । विनयपरिहीनस्यैव हैविध्यमाह'सुहुमं वा बायरं वा' मूक्ष्ममल्पप्रायश्चित्त विशोध्यम्, बादरं बृहत्पायश्चित्तविशोध्यम् ; वाशब्दो योरपि मिथ्यादुष्कृतविषयत्वतुल्यतोद्भावनाौँ, तुम्भे जानहेति यूयं जानीथ, सकलभाववेदक Page #55 -------------------------------------------------------------------------- ________________ टतीय: प्रकाशः । ६८५ त्वात्, अहं न याणामि अहं पुनर्न जानामि, मूढत्वात् ; तथा 'ययं न जानौथ प्रच्छ वकृतत्वादिना, अहं जानामि, स्वयं कृतत्वात् ; तथा, यूयं न जानीथ, परण कृतत्वादिना, अहं न जानामि, विस्मरणादिना ; तथा, यूयमपि जानीथ. अहमपि जानामि, दयोः प्रत्यक्षत्वात्' एतदपि द्रष्टव्यम् ; तस्स तस्य षष्ठीसप्तम्योरभेदात् तस्मिन्नप्रौतिकविषये विनयपरिहीणविषये च मिच्छा मि दुक्कडं मिथ्या मे दुष्कृतमिति स्वदुश्चरितानुपात्तसूचक खदोषप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति पारिभाषिकं वाक्यं प्रयच्छामीति शेषः ; अथवा, तस्येति विभक्तिपरिणामात् तदप्रोतिकं विनयपरिहीनं च मिथ्या मोक्षसाधनविपर्ययभूतं वर्तते मे मम ; तथा, दुष्कृतं पापमिति स्वदोषप्रतिपत्तिरूपमपराधक्षमण. मिति। वन्दनपूर्वके चालोचनक्षमणे भवत इति कृत्वा वन्दनकानन्तरं ते व्याख्याते, अन्यथा प्रतिक्रमण तयोरवसर: ; वन्दन कस्य च फलं कर्मनिर्जरा, यदाहुः 'वंदण एणं भंते ! जीवे किं अज्जिणइ ? । गोमा ! अट्ठ कम्मपयडीओ निविडबंधणबद्धाओ सिढिलबंधण बडाभो करेइ, चिरकालठिइआओ अप्प कालठिइआओ करेइ, तिब्वाणुभावाप्रो मंदाणुभावाओ करेइ, बहुपएसग्गाओ अप्पपएसग्गाओ करेइ, प्रणाअं च णं अणवदग्गं संसारकंतारं नो परिअट्टइ। तथा, (१) वन्दन के न भगवन् ! जीवः किमर्जयति ? । गौतम ! अष्ट कर्मप्रकृतीनिबि. डबन्धनबद्ध्वाः शिथिलबन्धनबहाः करोति, चिरकालस्थितिका अल्पकालस्थितिकाः करोति, तीव्रानुभावा मन्दानुभाबाः करोति, बहुपदेशिका अल्प प्रदेशिकाः करोति अनादिकं चानन्तं संसारकान्तारं नो पर्यटति । Page #56 -------------------------------------------------------------------------- ________________ योगशास्त्रे जीवे किं अज्जिइ ? | गोत्रमा ! 'वंदणणं भंते ! वंदनएणं नीयागोत्तकम्मं खवेइ उच्चागोत्तं निबंधइ, सोहग्गं ट णं अप्प डिहयं आणाफलं निव्वत्तेइ । तथा, ६८६ रविणओवयारमाणस्म भंजणा पूअगाा गुरुजणस्स । तित्थयराण य आणा सुअधम्माराहणा किरिया ॥१॥ अथ प्रतिक्रमणं - प्रतीत्युपसर्ग: प्रतीपे प्रातिकूल्ये वा ; क्रम् पादविक्षेपे, अस्य प्रतिपूर्वस्य भावानडन्तस्य प्रतीपं क्रमणं प्रतिक्रमणम् ; अयमर्थ:- शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपं क्रमणम् ; यदाह, - - ― स्वस्थानाद् यत् परस्थानं प्रमादस्य वशाद् गतः । तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते ॥ १ ॥ प्रतिकूलं वा गमनं प्रतिक्रमणम् ; यदाह, - चायोपशमिकाद् भावादौदयिकवशं गतः । तत्रापि च स एवार्थः प्रतिकूलगमात् स्मृतः ॥ १ ॥ प्रति प्रतिक्रमणं वा प्रतिक्रमणम् ; उक्तं च---- प्रति प्रतिप्रवर्तनं वा शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत् तद् विज्ञेयं प्रतिक्रमणम् ॥१॥ (१) वन्दनकेन भगवन् ! जीवः किमर्जयति ? । गौतम ! वन्दन केन नीच गोलकर्म चपयति, उच्च गोलं निबध्नाति, सौभाग्यं चाप्रतिहतमाज्ञाफलं निर्वर्तयति । (2) विनयोपचारमानस्य भजना पूजना गुरुजनस्य । तीर्थंकराणां चाज्ञा श्रुतधर्माराधना क्रिया ॥ १ ॥ Page #57 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः | तच्चातीतानागतवर्तमानकालत्रयविषयम् । नन्वतोतविषयमेव प्रतिक्रमणम्, यत उक्तम्, – “अइयं पडिक्कमामि, पडुप्पनं संवरेमि, अणागयं पच्च क्वामि” इति, तत् कथं त्रिकालविषयता ? | उच्यते - अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः, `मिच्छत्त पडिक्कमणं तहेय अस्संजमे पडिकमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥१॥ ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्र मणम्, प्रत्युत्पन्नविषयमपि संवरद्वारेण' अनागतमपि प्रत्याख्यानद्वारेणेति न कश्चिद् दोषः । तच्च दैवसिकादिभेदात् पञ्चधादिवसस्यान्ते दैवसिकम्, रात्रेरन्ते रात्रिकम्, पक्षस्यान्ते पाक्षिकम्, चतुणी मासानामन्ते चातुर्मासिकम्, संवत्सरस्यान्ते सांवत्सरि कम् । पुनर्देधा – ध्रुवम्, अध्रुवं च । ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेषु, अपराधो भवतु वा मा वा, उभयकालं प्रतिक्रमणम् । अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणजाते प्रतिक्रमणम् ; यदाह, सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस् य जिणस्स | ममियाण जिलाणं कारणजाए पडिक्कमणं ॥ १ ॥ प्रतिक्रमणविधिश्चैताभ्यो गाथाभ्योऽवसेयः, - ६८० (१) अतीतं प्रतिक्रमामि प्रत्युत्पन्नं संदृणोमि, अनागतं प्रत्याख्यामि । (२) भिथ्यात्वप्रतिक्रमणं तथैवासंयमे प्रतिक्रमणम् । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥ १ ॥ (३) सप्रतिक्रमणो धर्मः प्रथमस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां कारणे जाते प्रतिक्रमणम् ॥ १ ॥ Page #58 -------------------------------------------------------------------------- ________________ ६८८ योगशास्त्रे 'पञ्चविहायारविसुविउमिह साहू सावगो वावि । पडिक्कमणं सह गुरुणा गुरुविरहे कुणइ इको वि ॥ १ ॥ वंदित्तु चेइआई दाउं चउराइए खमासमणे । भूनिहिअसिरो सयलाइयारमिच्छोक्कडं दे ॥ २ ॥ सामाइअपुव्वमिच्छा मि ठाइउं काउस्मग्गमिच्चाई। सुत्तं भणि अ पलं बिअभयकुप्परधरियपहिरणो ॥ ३ ॥ घोडगमाईदोसेहिं विरहिअं तो करेइ उस्मग्गं । नाहिअहोजाणु द्धं चउरंगुलठविअक डिपट्टो ॥ ४ ॥ तस्थ य धर हिअए जहक्कम दिणकए अईआरे । पारत्त नमुक्कारेण पढइ चउबीसथयदंडं ॥ ५ ॥ संडासगे पमज्जिय उवविसिय अलग्गविषयबाहुजुभो। मुहणंतगं च कायं च पेहए पंचवीसइहा ॥ ६ ॥ . . (१) पञ्चविधाचारविशुद्धिहेतोरिह साधुः श्रावको वापि । प्रतिक्रमणं सह गुरुणा गुरुविरहे करोत्येकोऽपि ॥ १ ॥ वन्दित्वा चैत्यानि दत्त्वा चतुरादिकान् क्षमाश्रमणान् । भूनिहितशिराः सकलाति चारमिथ्यादुष्कृतं दद्यात् ॥ २ ॥ सामायिकपूर्वमिच्छा मे स्थापयित कायोत्ममित्यादि । सूतं भणित्वा प्रलम्बितभुजकूपरपरिधानः ॥ ३ ॥ घोटकादिदोषैविरहितं ततः करोति उत्मर्गम । नाभ्य धोजानवंचतुरङ्गुल स्थापित कटोपट्टः ॥ ४ ॥ तत्र च धारयति हृदये यथाक्रमं दिनकृतामतिचारान्। पारयित्वा नमस्कारेण पठति चतुर्विशतिस्तवदण्डम् ॥ ५ ॥ संदंशं प्रमृज्योपविश्यालग्नविततबाइयुगः। मुखानन्तकं च कायं च प्रेक्षते पञ्चविंशतिधा॥ ६॥ Page #59 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। उठ्ठियडिओ सविणयं विहिणा गुरुणो करे किइकम्मं । बत्तीसदोसरहिअं पणवीसावस्मगविसुद्धं ॥ ७ ॥ अह सम्ममवणअंगो करजुविहिधरिअपुत्तिरयहरणो । परिचिंतित्र अइआरे जहकमं गुरुपुरो वियडे ॥ ८ ॥ अह उवविसित्तु सुत्तं सामाइयमाइयं पढिय पयो । अब्भु ट्ठियो म्हि इच्चाइ पढइ दुह उठ्ठिो विहिणा ॥ ८ ॥ दाऊण वंदणं तो पणगाइसु जइसु खामए तिमि । किइकम्मं करे आरिमाइगाहातिगं पढइ ॥ १० ॥ 'इय सासाइयउस्मग्मसुत्तमुच्चरिय काउस्सग्मठिी । चिंतइ उज्जोयदुगं चरित्तअइयारसुद्धिकए ॥ ११ ॥ विहिणा पारिय सम्मत्त सुद्धिहेउं च पढइ उज्जोअं । तह सब्बलोअपरहंतचेइयाराहणोसग्गं ॥ १२ ॥ (१) उस्थितस्थितः सविनयं विधिना गुरोः करोति लतिकर्म । द्वात्रिंशद्दोषरहितं पञ्चविंशत्यावश्यकविशुद्धम् ॥ ७ ॥ अथ सम्य गवनताङ्गः करयुगविधिकृतपस्विकारजोहरणः । परिचिन्तयत्य तिचारान् यथाक्रमं गुरुपुरो विस्तृतान् ॥ ८॥ अथोपविश्य सूत्र मामायिकादिकं पठित्वा प्रयतः । अभ्यस्थितोऽस्मीत्यादि पठति विधोस्थितो विधिना ॥ ॥ हत्त्वा वन्दनं ततः पञ्चकादिषु यतिघु क्षमयेत् विः । कृतिकर्म कुर्यादाचार्यादिगाथात्रिकं पठति ॥ १० ॥ इति सामायिकोमर्गसूत्रमुच्चार्य कायोत्मर्गस्थितः । चिन्तयत्यु द्योतहिकं चारित्नातिचारशुद्धिकते ॥ ११ ॥ विधिना पारयित्वा सम्यक्वविहे तोश्च पठेदुद्द्योतम् । तथा सर्व लोकाईञ्चैत्याराधनोत्सर्गम् ॥ १२ ॥ Page #60 -------------------------------------------------------------------------- ________________ ९. योगशास्त्रे काउं उज्जोगगरं चिंतिय पारेइ सुद्धसम्मत्तो । पुक्वरवरदीवड्ढं कड्ढइ सुअसोहण निमित्तं ॥ १३ ॥ पुण पणवीसोस्सासं उस्सग्गं कुणइ पारए विहिणा । तो सयलकुसलकिरियाफलाण सिद्धाण पढइ थयं ॥ १४ ॥ अह सुअसमिविहेउं सुअदेवीए करेइ उस्सग्गं । चिंतेइ नमोकारं सुणडू वदेइ ब्व तीइ थुई ॥ १५ ॥ एवं खेत्तसुरीए उम्सग्गं कुणइ सुणइ देइ हुई। पढिजण पंचमंगलमुवविसइ पमज्ज संडासे ॥ १६ ॥ पुब्वविहिणेव पहिय पुत्तिं दाऊण वंदणं गुरुणो। इच्छामो अणुसढि ति भणिय जाण हिंतो ठाइ ॥ १७॥ गुरुथुइगहण थुइ तिमि वद्ध माणक्वरस्सरो पढइ । सकस्यवं थवं पढि कुणइ पच्छित्तउम्सगं ॥ १८॥ (१) कृत्वोद्योतकरं चिन्तयित्या पारयति शुद्धसम्यक्तः । पुष्करवरहीपाधं पठति श्रुतशोधननिमित्तम् ॥ १३ ॥ पुनः पञ्चविंशत्युच्छासमुत्मगं करोति पारयति विधिना । ततः सकल कुशल क्रियाफलानां सिद्धानां पठेत् स्तवम ॥ १४ ॥ (२) अथ श्रुतसमृद्धिहेतोः श्रुतदेव्याः कुर्यादुत्मर्गम् । चिन्तयेद् नमस्कारं श्टणु याद् वदेद् वा तस्याः स्तुतिम् ॥ १५ ॥ एवं नेवसुर्या उत्मर्गौं कुर्यात् ष्टणुयाद् दद्यात् स्तुतिम् । पठित्वा पञ्चमङ्गलमुपविशेत् प्रमृज्य संदंशम् ॥ १६ ॥ पूर्व विधिनैव प्रेच्य वस्त्रिकां दत्त्वा वन्दनं गुरोः । इच्छामोऽनुशास्तिमिति णित्वा जानुभ्यां तिष्ठेत् ॥ १७ ॥ गुरुस्तुतिग्रहणे स्तुतोस्तिस्रो वर्धमानाक्षरस्वरः पठेत् । शक्रस्तवं स्तवं पठित्वा कुर्यात् प्रायश्चित्तोत्सर्गम् ॥ १८॥ . Page #61 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ___६८१ 'एवं ता देवसि राइयमवि एवमेव नवरि तहिं । पढमं दाउं मिच्छा मि दुक्कडं पढइ सक्कत्ययं ॥ १८ ॥ उद्विय करे विहिणा उस्मग्गं चिंतए अ उज्जीअं । बीयं दंसणसुद्धीए चिंतए तस्य इममेव ॥ २० ॥ तइए निसाअारं जहकमं चिंतिजण पारे । सिद्धस्थयं पढित्ता पमज्ज संडासमुवविसइ ॥ २१ ॥ पुव्वं व पुत्तिपहणवंदणमालोयसुत्तपढणं च । चंदणखामणवंदणगाहातिगपढणमुस्सम्गो ॥ २२ ॥ तस्थ य चिंत संजमजोगाण न होइ जेण मे हाणी । तं पडिवज्जामि तवं छम्मासं ता न काउमलं ॥ २३ ॥ एगाइगुणतीसूणयं पि न सहो न पंचमासमधि । एवं चउ ति दुमासं न समत्यो एगमासं पि ॥ २४ ॥ (१) एवं तावद् दैवसिकं रात्रिकमप्येवमेव नवरं तत्र । प्रथमं दत्त्वा भिथ्या मे दुष्कृतं पठेत् भक्रस्तवम् ॥ १६ ॥ उखाय कुर्याद् विधिनोत्सर्ग चिन्तयेच्चोयोतम् । हितीयं दर्शन शुद्धौ चिन्तयेत् तत्वेदमेव ॥ १० ॥ हतीये निशातीचारं यथाक्रमं चिन्तयित्वा पारयेत् । सिद्धस्तवं पठित्वा प्रमृज्य संदंशसपवियेत् ॥२१॥ पूर्वमिव वस्त्रिकाप्रेक्षणं वन्दनमालोचसूत्रपठनं च । वन्दनक्षमणावन्दन गाथाविकपठनमुत्सर्गः ॥ २५ ॥ तत्र च चिन्तयेत् संयमयोगानां न भवति येन मे हानिः । तत प्रतिपद्य तपः षड मामांस्तावद न कतमलम॥२३॥ एकाद्येकोनविंगदून कमपि न सहो न पञ्च मासानपि । एवं चतुरळ न हो मामौ न समर्थ एकमासमपि ॥ २४ ॥ Page #62 -------------------------------------------------------------------------- ________________ ६८२ योगशास्त्रे 'जा तं पि तेरसूणं चउतीसइमाइअं दुहाणीए। जाव चउत्थं तो आयंबिलाइ जा पोरिसि नमो वा ॥ २५ ॥ जं सकं तं हियए धरेत्तु पारेत्तु पेहए पोत्तिं । दाउं वंदण मसढो तं चिय पञ्चक्वए विहिणा ॥ २६ ॥ इच्छामो अणुसहि ति भणिय उवविसिअ पढइ तिमि थुई । मिउसद्देणं सक्कस्थयाइ तो चेइए वंदे ॥ २७ ॥ अह पक्वियं च उद्दसिदिणम्मि पुब्वं व तत्स्थ देवसि। सुत्तंतं पडिक्क मिउं तो सम्ममिमं कमं कुणइ ॥ २८ ॥ मुहपोत्ति वंदणयं संबुद्धाखामणं तहालोए । वंदण पत्तेयखामणं च वंदणयमह सुत्तं ॥ २८ ॥ सुत्तं अन्भुट्ठाणं उस्मग्गो पुत्ति वंदणं तह य । पज्जतियखामणं तह चउरो थोभवंदणया ॥ ३० ॥ (१) जातमपि त्रयोदशोनं चतुस्त्रिंशदादिकं विहान्या। यावच्चतर्थ तत आचाम्नादि यावत् पौरुषों नमो वा ॥ २५ ॥ यत् शक्यं तद् हृदये धारयित्वा पारयेत् प्रेक्षेत वस्त्रिकाम् । दत्वा वन्दनम गठस्त देव प्रत्याख्यायाद् विधिना ॥ २६ ॥ इच्छामोऽनुशास्ति मिति णित्वोपविश्य पठेत् तिस्रः स्तुतीः । मृदुशब्देन शक्रस्तवादि ततश्चै त्यानि वन्देत ॥ २७ ॥ अथ पाक्षिकं चतुर्दशीदिने पूर्वमित्र तत्र देवसिकम् । सूत्रान्तं प्रतिक्रम्य ततः सम्यगिमं क्रमं कुर्यात् ॥ २८॥ मुखवस्त्रि का वन्दनकं संबुवक्षमणा तथा लोचः ।। वन्दनं प्रत्येक क्षमणा च वन्द नकमथ सूत्वम् ॥ ३८ ॥ सूत्रमध्यस्थानमुत्सगो वस्त्रिका वन्दनं तथा च | पार्यन्ति कक्षमणा तथा चत्वारि स्तोभ वन्दनकानि ॥ ३० ॥ Page #63 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । 'पुव्वविवि सव्वं देवसियं वंदणाइ तो कुणइ । सेज्जसुरीउस्सग्गे भेश्रो संतिथयपढणे अ ॥ ३१ ॥ एवं चिय चउमासे वरिसे अ जहकमं विही ऐश्रो । पक्वच उमास वरिसेसु नवरि नामम्मि नागतं ॥ ३२ ॥ तह उस्सग्गोज्जो बारस वौसा समंगलिग चत्ता । संबुद्धखामणं ति पण सत्त साहूण जहसंखं ॥ ३३ ॥ प्रतिक्रमण सूत्र विवरणं तु ग्रन्यविस्तरभयाद् नोक्तम् ॥ क्रियान्तराध्यासमधिकृत्य अथ कायोत्सर्गः । कायस्य शरीरस्य स्थानमौनध्यानक्रियाव्यतिरेकेणान्यत्रोच्छ सितादिभ्यः उत्सर्गस्यागो 'नमो अरहंताणं' इति वचनात् प्राक् स कायोसर्गः । स च द्विविधः, चेष्टायामभिभवे च । चेष्टायां गमनागमनांदावीर्यापथिकादिप्रतिक्रमणभावी, अभिभवे उपसर्गजया र्थम् ; यदाहुः -- `सो उस्सग्गो दुविहो चेट्ठाए अभिभवे अ नायव्वो । भिक्वायरिया पढमो उसग्गभिउंजणे बीओ ॥ १ ॥ (१) पूर्वविधिनैव सर्व देवासकं वन्दनादि ततः कुर्यात् । शय्यासुर्युत्सर्गे भेदः शान्तिस्तवघठने च ॥ ११ ॥ · एवमेव चतुर्मासे वर्षे च यथाक्रमं विधिर्ज्ञेयः । पच्चचतुर्मासवर्षेषु, नवरं नाम्नि नानात्वम् ॥ ३२ ॥ तथोत्सर्ग उद्घोता द्वादश विंशतिः समङ्गलिकाञ्चत्वारिंशत् । संबुद्धतमण्णास्तिस्त्रः पञ्च सप्त साधूनां यथासंख्यम् ॥ ३३ ॥ (२) स उत्सर्गो द्विविधश्चेष्टायामभिभवे च ज्ञातव्यः । भिक्षेर्यायां प्रथम उत्सर्गभियोजने द्वितीयः ॥ १ ॥ ६८ ३ य Page #64 -------------------------------------------------------------------------- ________________ ६८४ योगशास्त्रे तत्र चेष्टाकायोत्सर्गोऽष्ट-पञ्चविंशति-सप्तविंशति-त्रिशती-पञ्चशती-अष्टोत्तर-सहस्रोच्छामान् यावद् भवति, अभिभवकायोत्सर्गस्तु मुहूर्तादारभ्य संवत्सरं यावद बाहुबलेरिव भवति । स च कायोत्सर्ग उच्छ्रित निषण-शयितभेदेन त्रेधा। एकैकश्चतुर्धा-उच्छ्रितोच्छ्रितो द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावत उच्छ्रितो धर्मध्यानशुक्लध्याने इति प्रथमः । तथा, द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावतोऽनुच्छ्रितः कृष्णादिलेश्यापरिणाम इति हितीयः । द्रव्यतो नोच्छितो नोर्ध्वस्थानं भावत उच्छ्रितो धर्मध्यान-शुक्लध्याने इति तृतीयः। न द्रव्यतो नापि भावत उच्छ्रित इति चतुर्थः । एवं निषस्स-शयितयोरपि चतुर्भङ्गी वाच्या । दोषरहितश्च कायोत्सर्गः कार्यः। दोषाश्चैकविंशति:;आकञ्चितैकपादस्य घोटकस्येव स्थानं घोटकदोषः ।। खरवातप्रकम्मिताया लताया इव कम्पनं लतादोषः ।२। स्तम्भमवष्टभ्य स्थानं स्तम्भदोष: ।३। कुद्यमवष्टभ्य स्थानं कुड्यदोषः ।४। माले शिरोऽवष्टभ्य स्थानं मालदोषः ।५। हस्ती गुह्यादेश स्थापयित्वा शवर्या इव स्थानं शबरीदोषः ।६। शिरोऽवनम्य कुलवध्वा इव स्थानं वधूदोषः ।। निगडितस्येव विवृतपादस्य मिलितपादस्य वा स्थानं निगडदोषः ।। नाभेरुपर्याजानु चोलपट्टकं निबध्य स्थानं लम्बोत्तरदोषः ।। दंशादिवारणार्थमज्ञानाद् वा स्तने चोलपट्टकं निबध्य स्थानं स्तनदोषः ; 'धात्रीवद् बालार्थं स्तनावुनमय स्थानं वा' इत्येके ।१०। पार्णी मोलयित्वाऽग्रचरणौ विस्तार्य, अङ्गुष्ठौ वा मौलयित्वा पार्णी विस्तार्य स्थानं शकटो Page #65 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ६८५ किादोषः | ११ | व्रतिनीवत् पटेन शरीरमाच्छाद्य स्थानं संयतोदोषः।१२। खलोनमिव रजोहरणं पुरस्कृत्य स्थानं खलीनदोषः ; अन्ये खलीनार्तहयवदूर्ध्वाधः शिरः कम्पनं खलीनदोषमाडुः | १२ | वायसस्येवेतस्ततो नयनगोलक भ्रमणं दिगवेक्षणं वा वायसदोषः । १४। षट्पदिकाभयेन कपित्थवच्चोलपट्टं संवृत्य मुष्टौ गृहीत्वा स्थानं कपित्थदोष: ; 'एवमेव मुष्टिं बद्ध्वा स्थानम्' इत्यन्ये ॥ १५ ॥ भूताविष्टस्येव शोषं कम्पयतः स्थानं शीर्षोत्कम्पितदोषः | १६ | मूकस्येवाव्यक्तशब्दं कुर्वतः स्थानं मूकदोषः | १७| आलापकगणनार्थमङ्गुलीश्वालयतः स्थानमङ्गुलिदोषः ।१८। व्यापासंज्ञामेवमेव वा भ्रूनृत्तं कुर्वतः स्थानं दोषः | १८ | निष्पद्यमानवारूण्या इव बुडबुडारावेण स्थानं वारूणोदोषः ; 'वारूणीमत्तस्येव घूर्णमानस्य स्थानं वारूणीदोषः’ अनुप्रेक्षमाणस्येवौष्ठपुटे चलयतः स्थानमनुप्रेक्षा रान्तरनिरूपणार्थं इत्यन्ये ॥ २० ॥ दोषः | २१ | १ यदाहु: ; - 'घोडग लया य खंभे कुडडे माले य सर्वारि वहु णियले । लंबोत्तर थण उद्दी संजइ खलिणे य वायस कविट्टे ॥१॥ I सोपि मूइ अंगुली भमुहा य वारुणी पेहा | इति | एके त्वन्यानपि कायोत्सर्गदोषानाहु:, यथा (१) घोटको लता च स्तम्भः कुड्यं मालं च शबरी वधूर्निगडः । लम्बोत्तरं स्तन उर्द्धिसैंयती खलीनं च वायसः कपित्थः ॥१॥ घोर्षोत्कम्पितं मूकोऽङ्गुलिभ्रूश्च वारुणी प्रेक्षा । Page #66 -------------------------------------------------------------------------- ________________ योगशास्त्रे निष्ठीवनं वपुःस्पर्शः प्रपञ्चबहुला स्थितिः । सूत्रोदितविधेयूँनं वयोऽपेक्षाविवर्जनम् ॥१॥ कालापक्षाव्यतिक्रान्तिाक्षेपासक्तचित्तता। लोभाकुलितचित्तत्वं पापकार्योद्यमः परः ॥२॥ कत्याक्तत्यविमूढत्वं पट्टिकाद्युपरि स्थितिः । इति । कायोत्सर्गस्यापि फलं निर्जरैव ; यदाहु: 'काउस्मग्गे जह संठिअस्स भज्जति अंगुवंगाई । इय भिंदंति सुविहिया अट्ठविहं कम्मसंघायं ॥१॥ कायोत्सर्गसूत्रार्थः प्राग् व्याख्यात एव ॥ __अथ प्रत्याख्यानम्-प्रति प्रवृत्तिप्रतिकूलतया आ मर्यादया ख्यानं प्रकथनं प्रत्याख्यानम् । तच्च देधा-मूलगुणरूपमुत्तरगुणरूपं च। मूलगुणा यतीनां महाव्रतानि, श्रावकाणामणुव्रतानि ; उत्तरगुणास्तु यतीनां पिण्डविशुद्ध्यादयः, श्रावकाणां तु गुणव्रत शिक्षाव्रतानि। मूलगुणानां तु प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात्, उत्तरगुणानां तु पिण्ड विशु यादीनां दिग्वतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात् । तत्र स्वयं कतप्रत्याख्यान: काले विनयपूर्वकं सम्यगुपयुक्तो गुरुवचनमनुच्चरन् स्वयं जानन् जस्यैव गुरोः पार्थे प्रत्याख्यानं करोति। जत्वे चतुर्भङ्गी। योजत्वे प्रथमो भङ्गः शुद्धः ।१। गुरोजत्वे शिष्यस्याज्ञत्वे द्वितीयः। तत्र तत्कालं शिष्यं संक्षेपत: प्रबोध्य यदा गुरु: प्रत्याख्यानं कारयति ( १ ) कार्यात्मर्गे यथा संस्थितस्य भज्यन्तेऽङ्गोपाङ्गानि। एवं भिन्दन्ति सुविहिता अष्टविधं कम Page #67 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः | ६८७ तदाऽयमपि शुद्ध:, अन्यथा त्वशुद्धः । २ । गुरोरजत्वे शिष्यस्य ज्ञत्वे तृतीयः । अयमपि तथाविधगुरोरप्राप्तौ गुरुबहुमानाद गुरो: पितृ-पितृव्य-मातुल-ज्येष्ठभ्भ्रात्रादिकं साक्षिणं कुर्वतस्तृतीयः शुद्धः, अन्यथा त्वशुद्धः |३| इयोरज्ञत्वे चतुर्थः, असावशुद्ध एव 181 उत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगि विविधम् - संकेतप्रत्याख्यानमडाप्रत्याख्यानं च । तत्र संकेत प्रत्याख्यानं श्रावक : पौरुवादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् 'भोजनप्राप्तेः प्राक् प्रत्याख्यानरहितो मा भूवम्' इत्यङ्गुष्ठादिकं संकेतं करोति - ' यावदङ्गुष्ठं मुष्टिं ग्रन्थिं वा न मुञ्चामि, गृहं वा न प्रविशामि स्वेदबिन्दवो वा यावद् न शुष्यन्ति एतावन्तो वोच्छासा यावदु न भवन्ति, जलार्द्र मञ्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दौपो वा यावद् न निर्वाति तावदु न भुञ्जे' इति ; यदाहु: - 'अंगुट्टमुट्ठिगंठीघरसेऊसासथिवुगजोइक्वे | एअं संकेय भणियं धीरेहिं अणंतनाणीहिं ॥ १ ॥ नवकार पोरिसीए पुरिमड्ढेक्कासणे गठाणे य आयंबिल भत्तट्ठे चरमे अ अभिम्गहे विगई ॥ २ ॥ (१) यङ्गमुष्टिग्रन्थिग्टहखे दोच्छा सस्तिबुकज्योतिष्कन् । एतत् सङ्केतं भणितं धीरैरनन्त ज्ञानिभिः ॥१॥ ममस्कारः पौरुषी पूर्वार्ध एकाशनमेकस्यानं च । ज्याचामाम्लमभक्तार्थश्वरमोऽभिग्रहो विक्कतिः ॥२॥ ८८ Page #68 -------------------------------------------------------------------------- ________________ १९८ योगशास्त्रे अद्धा कालस्त हिषयं प्रत्याख्यानमडाप्रत्याख्यानम्। तच्च नमस्कारसहितं, पौरुषी, दिनपूर्वाधः, एकाशनम्, एकस्थानकम, आचामाम्नम्, उपवासः, चरमम् , अभिग्रहः, विकृतिनिषेधश्चेति दशविधम् ; यदाहु :___ नन्वेकाशनादिप्रत्याख्यानं कथमहाप्रत्याख्यानम् ; न हि तत्र कालनियमोऽस्ति ? सत्यम्, अडाप्रत्याख्यानपूर्वाण्येकाशनादीनि प्रायेण क्रियन्त इत्यहाप्रत्याख्यानत्वेनोच्यन्ते । प्रत्याख्यानं चापवादरूपाकारसहितं कर्तव्यम्, अन्यथा तु भङ्गः स्यात्, स च दोषाय ; यदाहुः 'वयभंगे गुरुदोसो थेवम्म वि पालणा गुणकरी पो। । गुरुलाघवं च णयं धम्म म्मि अश्रो अागारा ॥१॥ ते च नमस्कारसहितादिषु यावन्तो भवन्ति तावन्त उपदश्यन्ते। तत्र नमस्कारसहिते मुहूर्तमात्र काले नमस्कारोच्चारणावसाने प्रत्याख्याने हावाकारी भवतः। प्राक्रियते विधीयते' प्रत्याख्यानभङ्गपरिहारार्थमित्याकारः प्रत्याख्यानापवादः । ननु कालस्यानुक्तत्वात् संकेतप्रत्याख्यानमेवेदम् । नैवम्, सहितशब्देन मुर्तस्य विशेषणात् । अथ मुहूर्तशब्दो न श्रूयते, तत् कथं तस्य विशेष्यत्वम् ? । उच्यते-अहाप्रत्याख्यानमध्येऽस्य पाठात्, पौरुषो. प्रत्याख्यानस्य वक्ष्यमाणत्वादवश्यं तदर्वाग् मुहूर्त एवावशिष्यते । अथ मुहर्तहयादिकमपि कुतो न लभ्यते ?। उच्यते- अल्पाकार (१) व्रतभङ्गे गुरु दोषः स्तोकस्यापि पालना गुल करीत। . गुरुलाघवं च यं धतश्चाकाराः॥१॥ Page #69 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः । ६८८ त्वादस्य । पौरुष्या हि षडाकाराः, तदम्मिन् प्रत्याख्याने प्राकारहयवति स्वल्प एव कालोऽवशिष्यते । स च नमस्कारण सहितः, पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात् ; सत्यपि नमस्कारपाठे मुहूर्ताभ्यन्तरे प्रत्याख्यानभङ्गात् । तत् सिद्धमेतत्-मुहूर्तमानकालं नमस्कारसहितं प्रत्याख्यानमिति। अथ प्रथम एव मुहर्त इति कुतो लभ्यते ?। सूत्रप्रामाण्यात्, पौरुषीवत्। सूत्रं चेदम् : उग्गए सूरे नमोकारसहिश्र पञ्चक्खाइ चउब्विहं पि आहारं असणं पाणं खाइमं साइमं अमत्थणाभोगेणं सहसागारेणं वोसिरइ । व्याख्या-उगते सूरे सूर्योगमादारभ्येत्त्यर्थः, नमस्कारेण परमेष्ठिस्तवेन सहितं युक्तं नमस्कारसहितं प्रत्याख्याति, "सर्वे धातवः करोत्यर्थेन व्याप्ताः” इतिन्यायाद नमस्कारण सहितं प्रत्याख्यानं करोति । इदं गुरोरनुवादभङ्गया वचनम् । शिष्यस्तु 'प्रत्याख्यामि' इत्येतदाह । एवं 'व्युत्सृजति' इत्यत्रापि वाच्यम् । कथम् ? । चतुविधमिति, न पुनरेकविधादिकम्, आहारमभ्यवहार्य 'व्युत्सृजति' इत्युत्तरेण योगः। इदं चतुर्विधाहारस्यैव भवतीति संप्रदायः, रात्रिभोजनव्रततोरण प्रायत्वादस्य । अशनमित्याद्याहारचातुर्विध्यकीर्तनम्। अशनादय आहारा: पूर्वं व्याख्याताः। पत्र नियमभङ्गभयादाकारावाह-असत्यणाभोगणं सहसागारणं, अत्र पञ्चम्यर्थे तृतीया, अन्यत्रानाभोगात्, सहसाकाराच्च ; एतौ वर्जयिवेत्यर्थः । तत्रानाभोगोऽत्यन्त विस्मृतिः। सहसाकारोऽतिप्रहतयोगानिवर्तनम् । व्युत्सृजति परिहरति ॥ Page #70 -------------------------------------------------------------------------- ________________ ७०० योगशास्त्रे अथ पौरुष प्रत्याख्यानम् पोरिसिं पञ्चकवाइ उग्गए सूरे चउब्विहं पि आहारं असणं पाणं खाइमं साइमं असत्यणाभीगेणं सहसागारेणं पच्छवेणं कालेगं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तित्रागारेणं वोसिरइ ॥ पुरुषः प्रमाणमस्याः पौरुषी छाया तद्युक्तः कालोऽपि पौरुषो प्रहर इत्यर्थः, तां प्रत्याख्याति पौरुषीप्रत्याख्यानं करोतीत्यर्थः । कथम् ? । चतुर्विधमशन पान खाद्य स्वाद्यलक्षणं 'व्युत्सृजति ' इत्युत्तरेण योगः । अत्र षडाकाराः । प्रथमौ द्दौ पूर्ववत् । अन्यत्र प्रच्छन्नकालात्, दिग्मोहात्, साधुवचनात्, सर्व समाधिप्रत्ययाकाराञ्च । प्रच्छन्नता च कालस्य, यदा मेघेन रजसा गिरिणा वान्तरितत्वात् सूरो न दृश्यते, तत्र पौरुषों पूर्ण ज्ञात्वा भुञ्जानस्यापूर्णायामपि तस्यां न भङ्गः ; ज्ञात्वा त्वर्धभुक्तेनापि तथैव स्थातव्यं यावत् पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यम् ; न पूर्णेति ज्ञाते तु भुञ्जानस्य भङ्ग एव । दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति तदाऽपूर्णायामपि पौरुष्यां मोहाद् भुञ्जानस्य न भङ्गः, मोहविगमे तु पूर्ववदर्धभुक्तेनापि स्थातव्यम् ; निरपेक्षतया भुञ्जानस्य भङ्ग एवेति । साधुवचनं 'उदुघाटा पौरुषी' इत्यादिकं विभ्रमकारणम्, तत् श्रुत्वा भुञ्जानस्य न भङ्गः, भुञ्जानेन तु ज्ञाते, अन्येन वा कथिते पूर्ववत् तथैव स्थातव्यम् । तथा, कृतपौरुषो प्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखतया संजातयोरार्त - रौद्रध्यानयोः सर्वथा निरास: सर्वसमाधि Page #71 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः | स्तस्य प्रत्ययः कारणं स एवाकारः प्रत्याख्यानापवादः सर्वसमाधि-समाधिनिमित्तमौषधपथ्यादिप्रवृत्तावपूर्णायामपि प्रत्ययाकारः पौरुष्यां भुङ्क्ते तदा न भङ्ग इत्यर्थः । वैद्यादिर्वा कृतपौरुषीप्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्तं यदाऽपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्धभुक्ते त्वातुरस्य समाधौ मरणे वोत्पत्रे ज्ञाते सति यथैव भोजनस्य त्यागः ॥ सार्धपौरुषोप्रत्याख्यानं पौरुषीप्रत्याख्यान एवान्तर्भूतम् ॥ ७०१ अथ पूर्वार्धप्रत्याख्यानम् - सूरे उग्गए पुरिमड्ढं पञ्चवक्वाइ चउव्विहं पि श्रहारं असणं पाणं खाइमं माइमं अवत्थणा भोगेणं सहसागारेणं पच्छ मेणं कालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेण वोसिरइ ॥ पूर्वं च तदर्धं च पूर्वार्धं दिनस्याद्यं प्रहरदयं पूर्वाधं प्रत्याख्याति पूर्वार्धप्रत्याख्यानं करोति । षडाकाराः पूर्ववत् । 'महत्तरागारेणं' इति, महत्तरं प्रत्याख्यानानुपालनलभ्य निर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसंघादिप्रयोजनं तदेवाकार: प्रत्याख्यानापवादो महत्तराकारस्तस्मात् 'अन्यत्र' इति योगः । यच्चात्रैव महत्तराकारस्याभिधानं न . नमस्कारसहितादौ तत्र कालस्याल्पत्वं महत्त्वं च कारण माचक्षते । (१) डष्यांन । Page #72 -------------------------------------------------------------------------- ________________ ७०२ योगशास्त्रे तथैकाशनप्रत्याख्यानम् । तत्राष्टावाकाराः, यत् सूत्रम्: एक्कासणगं पञ्चक्खाइ चउब्विहं पि आहारं पासणं पाणं खाइमं साइमं असत्यणाभोगणं सहसागारणं सागारिपागारणं पाउंटणपसारणणं गुरुप्रभुट्ठाणणं पारिट्ठावणियागारणं महत्तरागारेणं सबसमाहिवत्तिपागारणं वोसिरइ ॥ एकं सक्दशनं भोजनम्, एकं वासनं पुताचलनती यत्र तदेकाश नमेकासनं च ; प्राक्कते इयोरपि 'एगासणं' इति रूपम् , तत् प्रत्याख्याति-एकाशनप्रत्याख्यानं करोतीत्यर्थः। अत्राद्यावत्यौ च हावाकारौ पूर्ववत् । सागारिभागारणं सह प्रगारण वर्तत इति सागारः स एव सागारिको गृहस्थः स एवाकारः प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र । गृहस्थसमक्ष हि. साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसंभवात् ; अत एवोत्तम् ;. 'छक्कायदयावंतो वि संजो दुल्लहं कुणइ बोहिं । ...पाहार नौहारे दुगुंछियपिंडगहणे ॥ १ ॥ ततश्च भुञानस्य यदा सागारिक: समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिरस्तदा स्वाध्यायादिव्याघाती मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञानस्यापि न भङ्गः । गृहस्थस्य तु येन दृष्टं भोजनं न जौर्यति स सागारिकः । पाउंटणपसारणेणं-आउंटणं आकुञ्चनं जसादः संकोचन प्रसारणं च तस्यैवाकुञ्चितस्य ऋजूकरणम्, आकुञ्चने प्रसारण चासहिष्णुतया (१) षटकायदयावानपि संयतो दुर्लभं करोति बोधिम् । श्राहारे नीहारे जगुभितपिण्डपणे च ॥ १॥ . . Page #73 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः। ७०३ क्रियमाणे किञ्चिदासनं चलति ततोऽन्यत्र प्रत्याख्यानम् । गुरुअब्भुट्ठाणणं गुरोरभ्युत्थानाईस्याचार्यस्य प्राघुण कस्य वाऽभ्युत्थानं प्रतीत्यास'नत्यजनं गुर्वभ्युत्थानं ततोऽन्यत्र । अभ्युत्थानं चावश्यकर्तव्यत्वाद् भुञ्जाननापि कर्तव्यमिति न तत्र प्रत्याख्यानभङ्गः । पारिद्वावणिभागारेणं परिष्ठापनं सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकमत्रं तदेवाकारः पारिष्ठापनिकाकारः, ततोऽन्यत्र । तत्र हि त्यज्यमाने बहुदोषसंभवात्, पाश्रीयमाणे चागमिकन्यायेन गुणसंभवाच्च गुजिया पुनर्भुजानस्य न भङ्गः । वोसिर इति, अनेकासनमशनाद्याहारं च परिहरति ॥ ' अथैकस्थानकम् । तत्र सप्ताकाराः । अत्र सूत्रम–एकट्ठाणं पञ्चकवार इत्याद्येकाशनवत् । प्राकुञ्चनप्रसारणाकारवर्जमेकमद्वितीय स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानं प्रत्याख्यानम् । यद् यथा भोजनकालेऽङ्गोपाङ्गं स्थापितम्, तस्मिंस्तथास्थित एव भोतव्यम् । मुखस्य पाणश्वाशक्यपरिहारत्वाञ्चलनं न प्रतिषितम् । पाकुञ्चनप्रसारणाकारवर्जनं चैकाशनतो भेदज्ञापनार्थम्, अन्यथेकासनमेव स्यात् ॥ अथाचामालम् । तत्राष्टावाकाराः। पत्र सूत्रम् ; आयंबिलं पञ्चक्लाइ अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेशं (१) च. न वर्जनम् । (२) प-च तम गु-। Page #74 -------------------------------------------------------------------------- ________________ ७०४ योगशास्त्रे उक्वित्तविवेगेणं गिहत्यसंसट्टेणं पारिट्ठावणिभागारणं महत्तरागारेणं सबसमाहिवत्तित्रागारेणं वोसिरह। प्राचामोऽवस्रावणम्, अम्मं चतुर्थो रसः, एते च प्रायेण व्यञ्जने यत्र भोजने प्रोदन-कुल्माष-सक्तुप्रभृतिके तदाचामाम्नं समयभाषयोच्यते, तत् प्रत्याख्याति-आचामालप्रत्याख्यानं करोतीत्यर्थः । श्राद्यावन्त्याश्च त्रय प्राकाराः पूर्ववत् । लेवालेवेणं लेपो भोजनभाजनस्य विकत्या तोमनादिना वाऽऽचामाम्नप्रत्याख्यातुरकल्पनौयेन लिप्तता, अलेपो विक्वत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चालेपश्च लेपालेपं तस्मादन्यत्र-भाजने विक्कत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः । उक्वित्तविवेगेणं शुष्कौदनादिभक्ते पतितपूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकत्यादिद्रव्यस्योक्षिप्तस्योहत्तस्य विवेको नि:शेषतया त्याग उत्क्षिप्तविवेक उत्क्षिप्तत्याग इत्यर्थः, तस्मादन्यत्र-भोक्ताव्यद्रव्यस्याभोक्तव्यद्रव्य स्पर्शनापि न भङ्ग इति भावः। यत्तूरक्षेप्तुं न शक्यं तस्य भोजने भङ्गः। गिहत्यसंसडेणं गृहस्थस्य भक्तदायकस्य संबन्धि करोटिकादिभाजनं विक्वत्यादिद्रव्येणोपलिप्तं गृहस्थसंसृष्टं, ततोऽन्यत्र । विकृत्यादिसंसृष्टभाजनेन हि दीयमानभक्तम कल्पाद्रव्यावयवमित्रं भवति, न च तद् भुञ्जानस्यापि भङ्गः, यद्यकल्पाद्रव्यरसो बहु न ज्ञायते । वोसिर इतिअनाचामाम्लं चतुर्विधाहारं च व्युत्सजति ॥ अथाभक्तार्थप्रत्याख्यानम् । तत्र पञ्चाकाराः, यत् सूत्रम् ;सूरे उग्गए अभत्तहँ पञ्चक्खाइ चउविहं पि पाहारं असणं Page #75 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। ७०५ पाणं खाइमं साइमं अवस्थणाभोगणं सहसागारेणं पारिद्वावणियागारेणं महत्तरागारणं सव्वसमाहिवत्तियागारेणं वोसिर । सूरे उगते सूर्योहमादारभ्य, अनेन च भोजनानन्तरं प्रत्याखयानस्य निषेध इत्याह भक्तेन भोजनेनार्थः प्रयोजनं भक्तार्थः, न भक्तार्थोऽभक्तार्थः, अथवा न विद्यते भक्तार्थोऽस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थ उपवास इत्यर्थः । आकारा: पूर्ववत् । नवरं पारिष्ठापनिकाकार विशेषः । यदि त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिक कल्पते, यदि तु चतुर्विधाहारस्य प्रत्याखाति पानकं च नास्ति तदा न कल्पते, पानके तृहरित कल्पते । वोसिरइ इति भक्तार्थमशनादि च व्युत्सृजति ॥ .. अथ पानकम् । तत्र पौरुषी पूर्वार्धेकाशनकस्थानाचामालाभक्तार्यप्रत्याखानि मर्गतश्चतुर्विधाहारस्य प्रत्याखानं न्याय्यम् । यदि तु त्रिविधाहारस्य प्रत्याखानं करोति तदा पान कमाश्रित्य षडाकारा भवन्ति, यत् सूत्रम् ; पाणस्म लेवाडेण वा अलेवाडेण वा अच्छेण वा बहुलेण वा समित्येण वा पमित्येण वा वोसिरह । · रह 'अन्यत्र' इत्यस्यानुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वात् लेवाडेण वेति कतले पाद वा पिच्छलत्वेन भाजनादीनामुपलेपकारकात् खजुरादिपानकादन्यत्र तद् वर्जयित्वेत्यर्थः । त्रिविधाहारं 'व्युत्सृजति' इति योगः। वाशब्दोऽलेपक्कतपानकापेक्षयाऽवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकारिणव लेपकारिणाप्युपवासादेन भङ्ग इति भावः । एवमलेपकता वाऽपिच्छलात् ; अच्छाद वा Page #76 -------------------------------------------------------------------------- ________________ योगशास् निर्मलादुष्णोदकादेः ; बहुलाद वा गडुलात् तिलतन्दुलधावनादेः, ससिक्याद वा भक्तपुला कोपेतादवस्रावणादेः, असिक्थाद्वा सिक्थवर्जितात् पानकाहारात् ॥ अथ चरमम् । चरमोऽन्तिमो भागः । स च दिवसस्य भवस्य चेति द्विधा । तद्विषयं प्रत्याखानमपि चरमम् । इह च भवचरमं यावज्जीवम् । तत्र द्विविधेऽपि चत्वार आकारा भवन्ति ; यत्सूत्रम् ; दिवसचरिमं भवचरिमं वा पञ्चक्वाइ चव्विहं पि श्राहारं असणं पां खामं साइमं अन्नत्थणाभोगेणं सहसागारेणं महतरागारेणं सव्वसमाहिवत्तित्रागारेणं वोसिरइ । ननु दिवसचरिमप्रत्याखयानं निष्फलम्, एकाशनादिप्रत्याखानेनैव गतार्थत्वात् । नैवम्, एकाशनादिकं ह्यष्टाद्याकारमेतच्च चतुराकारम्, अत आकाराणां संक्षेपकरणात् सफलमेव । अत एवैकाशनादिकं दैवसिकमेव भवति, रात्रिभोजनस्य त्रिविधं त्रिविधेन यावज्जीवं प्रत्याख्यातत्वात् । गृहस्थापेक्षया पुनरिदमादित्योहमान्तम्, दिवसस्याहोरात्रपय्यायतयापि दर्शनात् । तत्र येषां रात्रिभोजननियमोऽस्ति तेषामपीदं सार्थकम्, अनुवादकत्वेन स्मारकत्वात् । भवचरमं तु प्राकारमपि भवति । यदा जानाति महत्तर सर्वसमाधिप्रत्ययरूपाभ्यामाकाराभ्यां न प्रयोजनम्, तदाऽनाभोगस हसाकाराकारौ भवतः अङ्गुल्यादेरना अत एवेदमना भोगेन सहसाकारेण वा मुखे प्रक्षेपसंभवात् । कारमप्युच्यते, आकारद्दयस्यापरिहार्यत्वात् ॥ ૭. Page #77 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाश: । ७०७ प्रथाभिग्रहप्रत्याख्यानम् । तच्च दण्ड प्रमार्जनादिनियमरूपम् । तत्र चत्वार आकारा भवन्ति, यथा, अवस्थणाभोगणं सहसागारणं महत्तरागारेण सव्वसमाहिवत्तित्रागारेणं वोसिरइ। यदा त्वप्रावरणाभिग्रहं ग्रहाति तदा 'चोलपट्टगागारेणं' इति पञ्चम प्राकारो भवति, चोलपट्टकाकारादन्यत्रेत्यर्थः । अथ विकृतिप्रत्याख्यानम्। तत्र नव, अष्टौ वाऽऽकाराः ; यत् सूत्रम् विगईओ पच्चक्खाइ अन्नत्य णाभोगेणं सहसागारेणं लेवालेवेलं गिहस्यसंसडेणं उक्वित्तविवेगेणं पडुच्चमक्खिएणं पारिठ्ठावणिपागारेणं महत्तरागारेणं सबसमाहिवत्तित्रागारेणं वोसिरह । - मनसो विकृतिहेतुत्वाद् धिक्कतयः, ताथ दश, यदाहुः ;-, . 'छोरं दहि नवणीअं घयं तहा तेल्लमेव गुड मज्ज । .. महु मंसं चेव तहा भोगाहिमगं च विगईओ ॥ १ ॥ तत्र पञ्च क्षौराणि, गोमहिथओष्ट्रेलिकासंबन्धभेदात् । दधि-नवनीत-नृतानि तु चतुर्भेदानि, उष्ट्रीणां तदभावात् । तैलानि चत्वारि, तिलातसोलट्टासर्षपसंबन्धभेदात् । शेषतैलानि तु न विकतयः, लेपक्कतानि तु भवन्ति । गुड इक्षुरसक्वाथः । स विधा, पिण्डो द्रवश्व । मद्यं वेधा काष्ठ पिष्टोद्भवत्वात् । मधु त्रेधा,माक्षिकम्, कौत्तिकं भ्रामरं च । मांसं त्रिविधम्, जल-स्थलखचरजन्सूद्भवत्वात् ; अथवा मांसं त्रिविधम्, चर्म-रुधिर-मांस (१) क्षीरं दधि नवनीतं तं तथा तैलमेव गुडो मद्यम् । मधु मांस चैव तथाऽवगाहिमकं च विकतयः ॥ १ ॥ Page #78 -------------------------------------------------------------------------- ________________ योगशास्त्रे भेदात् । अवगाहेन स्नेहबोलनेन निवृत्तमवगाहिम पकानम् "भावादिमः” ( सिद्ध हेम-६।४ २१। ) इतीमः, यत् तापिकायां तादिपूर्णायां चलाचलं खाद्यकादि पच्यते, तस्यामेव तापिकायां तेनैव कृतन द्वितीयं रतीयं च खाद्यकादि विकतिः, ततः परं पक्वान्नानि योगवाहिनां निर्विकृतिप्रत्याखयानेऽपि कल्पन्ते । अथैकेनैव पूपकेन तापिका पूर्यते तदा द्वितीयं पक्वान्नं निविकृतिप्रत्याख्यानेऽपि कल्पते, लेपकतं तु भवति । इत्येषा वृद्धसामाचारी। एतासु च दशसु विक्कतिषु मद्यमांसमधुनवनीतलक्षणाश्वतस्रो विकतयोऽभक्ष्याः। शेषास्तु षड् भक्ष्याः । तत्र भक्ष्यासु विकृतिवेकादि विकृतिप्रत्याखयानं षविकृतिप्रत्याखाानं च निर्विकतिकसंज्ञं विकतिप्रत्याखाानेन संग्रहीतम् । आकाराः पूर्ववत् । नवरम्, गिहत्यसंसट्टेणं इति गृहस्थेन स्वप्रयोजनाय दुग्धसंसृष्ट प्रोदनो दुग्धं च तमतिक्रम्योत्कर्षतश्चत्वार्यङ्ग लानि यावदुपरि वर्तते तदा तद् दुग्धम विकतिः, पञ्चमाङ्गलारम्भे विक्कतिरेव ।। अनेन । न्यायेनान्यासामपि विकृतीनां गृहस्थासंसृष्टत्वमागमादवसेयम् । उक्वित्तविवेगेणं इति, उत्क्षिप्तविवेक आचामाम्नवदुर्तु शक्यासु विकृतिषु द्रष्टव्यः, द्रवविकृतिषु नास्ति । पडुच्च मक्विएणं इति, —प्रतीत्य सर्वथा रूक्षमण्डकादिकमपेक्ष्य म्रक्षितं स्नेहितमौषमीकुमार्योत्पादनाय म्रक्षण कृतविशिष्टखादुतायाथाभावाद् म्रक्षितमिव यद् वर्तते तत् प्रतीत्य मक्षितं म्रक्षिताभासमित्यर्थः । इह चायं विधि:-यद्यगुल्या तैलादि गृहीत्वा मण्ड कादि मक्षितं तदा कल्पते निर्विवतिकस्य, धारया तु न कल्पते । व्युत्सृजति Page #79 -------------------------------------------------------------------------- ________________ टतीयः प्रकाश: । __७०८ विक्वतिं त्यजतीत्यर्थः । इह च यासु विकृतितिक्षप्तविवेकः संभवति तासु नवाकाराः, अन्यासु तु द्रवरूपास्वष्टौ । एतदर्थसंवादिन्यो गाथाः'दो चेव नमुक्कार आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एक्कासणगम्मि अव ॥ १ ॥ सत्तेगट्ठाणस्म उ अटेव य अंबिलम्मि आगारा। पंचेव अभत्तढे छप्पाणे चरिम चत्तारि ॥ २ ॥ पंच चउरो अभिग्ग हे निबिए अट्ठ नव य आगारा । अप्पाउरण पंच उ हवंति सेसेसु चत्तारि ॥ ३ ॥ ननु निर्विवतिक एवाकाराभिधानाद विकृतिपरिमाणप्रत्याखाने कुत प्राकारा अवगम्यन्ते ?। उच्यते -निर्विकृतिक ग्रहण विकतिपरिमाणस्यापि संग्रहो भवति, त एव चाकारा भवन्ति ; यथा-एकासनस्य पौरुष्याः पूर्वार्धस्यैव च सूत्रेऽभिधानऽपि शासनकस्य सार्धपौरुष्या अपार्धस्य च प्रत्याखानमदुष्टम्, अप्रमादबडेः संभवात् । प्राकारा अप्येकासनादिसंबन्धिन एवान्ये. वपि न्याय्याः, प्रासनादिशब्दसाम्यात् चतुर्विधाहारपाठेऽपि (१) हावेव नमस्कारे अाकारौ षट् च पौरुष्यां तु। सप्नैव च पूर्वार्धे एकाशनेऽष्टै व ॥ १ ॥ सप्तकस्थानस्य त्वष्टैव चाचामाम्ले श्राकाराः। पञ्चैवाभकार्थे षट् पानके चरमे चत्वारः ॥ २ ॥ पञ्च चतरोऽभियहे निर्विवतिकेऽष्ट नव चाकाराः। अप्रावरणे पञ्च तु भवन्नि शेषेषु चत्वारः ॥ ३ ॥ Page #80 -------------------------------------------------------------------------- ________________ ७१. योगशास्त्रे हिविधत्रिविधाहारप्रत्याखाानवत् । ननु घासनादीनि अभिग्रहप्रत्याखानानि, ततस्तेषु चत्वार एवाकाराः प्राप्नुवन्ति । न, एकासनादिभिस्तुल्ययोगक्षेमत्वात् । अन्ये तु मन्यन्ते,–एवं हि प्रत्याखााने संखया विशौर्येत । तत एकासनादीन्येव प्रत्याखयानानि, तदशक्तस्तु यावत्सहिष्णुस्तावत् पौरुष्थादिकं प्रत्याखाति, तदुपरि ग्रन्थिसहितादिकमिति । प्रत्याखानं च स्पर्शनादिगुणोपेतं सुप्रत्याख्यानं भवति ; यदाहुः - 'फासि पालियं चेव सोहि तौरि तहाः । किहियमाराहियं चेव एरिसयम्मि पयअध्वं ॥ १ ॥ तत्र स्पृष्टं प्रत्याखाानकाले विधिना प्राप्तम् ।१। पालितं पुन:पुनरुपयोगप्रतिजागरणन रक्षितम् ।२। शोभितं गुर्वादिप्रदत्तशेषभोजनासेवनेन ।३। तीरितं पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन ।४। कीर्तितं भोजनवेलायाममुकं मया प्रत्याखयातमधुना पूर्ण भोल्य इत्युच्चारणेन । ५। पाराधितमेभिः प्रकारैः संपूर्णेनिष्ठां नीतमिति । ६ । प्रत्याखाानस्य चानन्तर्येण पारम्पर्येण च फलमिदम् ; पच्चखाणम्मि कए पासवदाराई हुंति पिहिआई । पासवदारपिहाणे तणहावुच्छेप्रणं होई ॥ १ ॥ (१) स्पृष्टं पालितं चापि शोभितं तीरिसं तथा । कीर्तितमाराधितं चैवेद प्रयतितव्यम् ॥ १॥ (३) प्रत्याख्याने ते बास्सवहाराणि भवन्ति पिहितामि। बामबहारपिधाने तृष्णाव्युच्छेदनं भवति ॥ २ ॥ Page #81 -------------------------------------------------------------------------- ________________ ७११ टतीयः प्रकाशः। 'तणहावुच्छेएण य अउलोवसमी भवे मणुस्साणं । अउलोवसमेण पुणो पञ्चक्खाणं हवाइ सुद्धं ॥ २ ॥ तत्तो चरित्तधम्मो कम्मविवेगो अपुवकरणं च । तत्तो केवलणाणं सासयसोक्खो तो मोक्खो ॥३॥ न चावश्य कर्तव्यमावश्यकं चैत्यवन्दनाद्येव श्रावक स्य, न षड्विधमिति वक्तुं युक्तम्, समणेण सावएण य अवस्मकायव्वयं हवद जम्हा । अंतो अहो निसिस्म य तम्हा पावस्मयं नाम ॥१॥ इत्यागमे श्रावकं प्रत्यावश्यकस्योतत्वात् । न चात्र चैत्यवन्दनायेवावश्यकं वक्तुमुचितम्, 'अंतो अहो निसिम्म य इति कालहयाभिधानात, चैत्यवन्दनस्य च कालिकत्वेनोक्तत्वात्। अनुयोगहारेष्वपि जसं समणो वा समणी वा सावए वा साविया वा तञ्चित्ते तम्मण तल्लेसे तदट्ठीव उत्ते तदप्पियकरणे तब्भावणाभाविए उभोकालं प्रावस्मयं करड, से तं लोउत्तरित्रं भावा (१) सृष्णाव्युच्छेदेन चातुलोपशमो भवेद् मनुष्याणाम् । अतुलोपशमेन पुनः प्रत्याख्यानं भवति शुद्धम् ॥ ३॥ ततश्चारिखधर्मः कर्मविपाको पूर्वकरणं च । ततः केवलज्ञानं शाश्वतसौख्यस्ततो मोक्षः ॥ ३ ॥ (२) श्रमणेन श्रावकेण चावश्यकर्तव्यकं भवति यमात् । अन्तेऽनो निशच तस्मादावश्यकं नाम ॥ १ ॥ (३) यत् श्रमणो वा श्रमणी वा श्रावको वा त्राधिका वा तञ्चित्तस्तन्मानारू होश्यस्तदर्थोपयुक्तस्तदर्पितकरणस्तद्भावनाभावित उभयकालमावण्यकं कुर्यात्, तल्लोकोत्तरं भावावश्यकम् । Page #82 -------------------------------------------------------------------------- ________________ ७१२ योगशास्त्रे वस्मयं इति वचनात् श्रावकस्याप्यावश्य कमुक्तमेव । ततः कतषड्विधावश्यक कर्मा स्वाध्यायम्, अणुव्रतविध्यादेः पञ्चनमस्कारस्य वा परिवर्तनं कुर्यात् ; अथवा, स्वाध्यायं पञ्चविधं वाचना-प्रश्नपरिवर्तना-ऽनुप्रेक्षा-धर्मकथारूपं कुर्यात्। यस्तु साधूपाश्रयमागन्तुमशक्तो राजादि महर्डिको वा बह्वपायः स स्वग्रह एवावश्यकं स्वाध्यायं च करोति । उत्तम मित्युत्तमनिर्जराहेतुम्, यदाह ; बारसविहम्मि वि तवे सभिंतरबाहिरे कुसलदिखे। ... नवि अस्थि नवि अ होही सज्झायसमं तवोकम्मं ॥ १ ॥ तथा, सज्झाएण पसत्थं झाणं जाण असव्वपरमत्थं । - सज्झाए वहतो खण खणे जाह वेरग्गं ॥ १ ॥ इत्यादि ॥ १३० ॥ न्याय्ये काले ततो देवगुरुस्मृतिपविवितः ।' निद्रामल्पामुपासीत प्रायेणाब्रह्मवर्जकः ॥ १३१॥ न्याय्यो न्यायादनपेतः कालः, स च रात्रेः प्रथमयामोऽर्धरात्रं वा शरीरसात्म्येन, तत इति स्वाध्यायकरणानन्तरं, निद्रामल्यामुपासौतेति क्रिया। कथम्भूतः सन् ? देवगुरुस्मृतिपवित्रित: (१) हादयविधेऽपि तपसि साभ्यन्तरबाह्ये कशलदिष्टे । - नाप्यस्ति नापि च भविष्यति खाध्यायसमं तपःकर्म ॥१॥ (२) स्वाध्यायेन प्रशस्तं ध्यानं जानाति च सर्व परमार्थम। . . खाध्याये वर्तमानः क्षणे क्षणे याति वैराग्यम् ॥ १॥ Page #83 -------------------------------------------------------------------------- ________________ ७१३ तृतीयः प्रकाशः। देवा अहट्टारकाः, गुरवो धर्माचार्याः, तेषां स्मृतिमनस्यारोपणं तया पविनितो निर्मलीभूतात्मा। उपलक्षणं चैतञ्चतुःशरणगमनदुष्कृतगर्हा-सुक्तानुमोदना-पञ्चनमस्कारस्मरणप्रभृतीनाम् । न ह्येतत्स्मरणमन्तरेण पवित्रता भवति। तत्र देवस्मृति:-"'नमो वीयरायाणं सवस्मणं तिलोकपूइआणं जहट्ठिअवस्थुवाईणं” इत्यादि। गुरुस्मृतिश्च—“धन्यास्ते ग्राम-नगर-जनपदादयो येषु मदीया धर्माचार्या विहरन्ति ।” निद्रामल्यामिति । निद्रामिति विशेष्यम्, अल्पामिति विशेषणम् । विशेषणस्य चात्र विधिः, “सविशेषणे हि विधि-निषेधौ विशेषणमुपसंक्रामतः” इति न्यायात् । निद्रामिति च विशेष्य मिति न तत्र विधिः, दर्शनावरणीयकर्मो. दयेन निद्रायाः स्वतः सिदत्वात्, ‘अप्राप्ते हि शास्त्रमर्थवत्' इत्युक्तप्रायम् । अब्रह्म मैथुनं तद् वर्जयति अब्रह्मवर्जकः, प्रायेणेति बाहुल्येन, एहस्थत्वादस्य ॥ १३१ ॥ पुनश्च पयत्। निद्राच्छेदे योषिदङ्गसतत्त्वं परिचिन्तयेत् । स्थूलभद्रादिसाधूनां तन्नित्तिं परामृशन् ॥१३२॥ परिणतायां रात्रौ निद्रायाछेदे सति योषिदङ्गानां स्त्रीशरीराणां सतत्त्वं स्वरूपं परितश्चिन्तयेत् । किं कुर्वन् ? स्थूल ( १ ) नमो वीतरागेभ्यः सर्वज्ञेभ्यस्त्रैलोक्यपूजितेभ्यो यथास्थितवस्तुवादिभ्यः । . Page #84 -------------------------------------------------------------------------- ________________ ७१४ .. योगशास्त्रे भद्रादीनां साधूनां तबित्तिं योषिदङ्गनिवृत्तिं परामशन् अनुस्मरन् । स्थूलभद्रचरितं संप्रदायगम्यम् । स चायम् ; अस्ति सोधप्रभाजालधूपधूमैनिरन्तरैः। जितगङ्गाजासङ्गं पाटलीपुत्रपत्तनम् ॥ १ ॥ तत्र त्रिखण्डपृथिवीपतिः पतिरिव श्रियः । समुत्खातहिषत्वान्दो नन्दो नामाभवद् नृपः ॥ २ ॥ विसंकटः श्रियां वासोऽसंकटः शकटो धियाम् । शकटाल इति तस्य बभूवामात्य पुङ्गवः ॥ ३ ॥ तस्याभूज्जाष्ठतनयो विनयादिगुणास्पदम् । अस्थूलधीः स्थूलभद्रो भद्राकारनिशाकरः ॥ ४ ॥ भक्तिनिष्ठः कनिष्ठोऽस्य श्रीयकोऽजनि नन्दनः । नन्दराहृदयामन्दानन्दगोशीर्षचन्दनः ॥ ५ ॥ बभूव तत्र कोशेति वेश्या रूपश्रियोर्वशी । वशीकृतजगञ्जेताश्चेतोभूजीवनौषधिः ॥ ६ ॥ भुञ्जानो विविधान् भोगान् स्थलभद्रो दिवानिशम् उवासावसथे तस्या हादशाब्दानि तन्मना: ॥ ७ ॥ श्रीयकस्त्वङ्गरक्षोऽभूदु भूरिविश्रभभाजनम् । द्वितीयमिव हृदयं नन्दस्य पृथिवीपतेः ॥ ८ ॥ तत्र चासौद वररुचिर्नाम हिजवराग्रणीः । कवीनां वादिनां वैयाकरणानां शिरोमणिः ॥ ८ ॥ Page #85 -------------------------------------------------------------------------- ________________ हतीय: प्रकाशः। ७१५ स्वयंवर्नवनवैरष्टोत्तरशतेन सः । वृत्तः प्रवृत्तोऽनुदिनं नृपावलगने सुधीः ॥ १० ॥ मिथ्यागिति तं मन्त्री प्रशशंस न जातुचित् । तुष्टोऽप्यस्मै तुष्टिदानं न ददौ नृपतिस्ततः ॥ ११ ॥ जात्वा वररुचिस्तत्र दानाप्रापण कारणम् । पाराधयितुमारेभ ग्रहिणों तस्य मन्त्रिण: ॥ १२ ॥ संतुष्टया तयाऽन्येाः कार्य पृष्टोऽब्रवीदिदम् । राजः पुरस्ताद मत्काव्यं तव भर्ता प्रशंसतु ॥ १३ ॥ तया तदुपरोधन तद्विजप्तोऽवदत् पतिः । मिथ्यादृष्टरमुष्याहं प्रशंसामि कथं वचः ? ॥ १४ ॥ तयोक्त: साग्रहं मन्त्री तत् तथा प्रत्यपद्यत । अन्धस्त्रीबालमूर्खाणामाग्रहो बलवान् खलु ॥ १५ ॥ राज्ञः पुरस्तात् पठत: काव्यं वररुचेस्ततः । अहो ! सुभाषितमिति वर्णयामास मन्तिराट् ॥ १६ ॥ दीनारशतमष्टाग्रं ततोऽस्मै नृपतिर्ददी। राजमान्यस्य वाचापि जीव्यते ह्यनुकूलया ॥ १७॥ दौनाराष्टोत्तरशते दीयमाने दिने दिने । किमेतद् दीयत इति भूपं मन्त्री व्यजिजपत् ? ॥ १८ ॥ अथोचे नृपतिर्मन्विन् ! दमोऽस्मै त्वत्प्रशंसया । वयं यदि स्वयं दद्मो दद्मः किं न पुरा तत: ? ॥ १८ ॥ मन्त्राप्यूचे मया देव ! प्रशंसा नास्य निर्ममे । काव्यानि परकीयानि प्रशशंस तदा त्वहम् ॥ २० ॥ Page #86 -------------------------------------------------------------------------- ________________ योगशास्त्रे पुरो नः परकाव्यानि खकीकृत्य पठत्ययम् । किमेतत् सत्यभावेनेत्यभाषत नृपस्ततः ॥ २१ ॥ एतत्पठितकाव्यानि पठन्ति बालिका अपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवोऽपि च ॥ २२ ॥ यक्षा यक्षदत्ता भूता भूतदत्ता तथैणिका । वेणा रेणेति सप्तासन् प्राज्ञाः पुत्योऽस्य मन्त्रिण: ॥ २३ ॥ जग्राह ज्यायसी तासां सक्तदुक्तं तथेतराः । हित्यादिवारक्रमतो ग्रह्णन्ति स्म यथाक्रमम् ॥ २४ ॥ राजः समीपं सचिवो द्वितीयेऽह्नि निनाय ताः । तिरस्कारिण्यन्तरिताः समुपावेशयच्च स: ॥ २५ ॥ अष्टोत्तरशतं श्लोकान् स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिस्ता अप्यनुज्येष्ठमनूचिरे ॥ २६ ॥ . ततो वररुचे रुष्टो राजा दानं न्यवारयत् । उपायाः सचिवानां हि निग्रहानुग्रहक्षमाः ॥ २७॥ तती वररुचिगवा यन्वं गङ्गाजले न्यधात् । तन्मध्ये वस्त्रबद्धं च दीनारशतमष्टयुक् ॥ २८ ॥ प्रातर्गङ्गामसी स्तुत्वा यन्त्रमाक्रमदंहिणा। दीनारास्ते च तत्पाणावुत्पत्य न्यपतंस्ततः ॥ २८ ॥ 'स एवं विदधे नित्यं जनस्तेन विसिमिये । तच्च श्रुत्वा जनश्रुत्या राजाऽशंसच्च मन्त्रिणे ॥ ३० ॥ (१) च एवं च। Page #87 -------------------------------------------------------------------------- ________________ टतीयः प्रकाश: । ७१७ इदं यद्यस्ति सत्यं तत् प्रातर्वीक्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ॥ ३१ ॥ दत्त्वा शिक्षां चरः सायं प्रेषितस्तत्र मन्त्रिणा । शरस्तम्बनिलौनोऽस्थात् पक्षीवानुपलक्षितः ॥ ३२ ॥ तदा वररुचिर्गत्वा छन्नं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्थिं न्यस्य ययौ रहे ॥ ३३ ॥ तज्जीवितमिवादाय दीनारग्रन्थिमेष तु। . चर: समर्पयामास प्रच्छन्नं वरमन्त्रिणे ॥ ३४ ॥ अंथ गुप्तात्तदीनारग्रन्थिमन्त्री निशात्यये। ययो राज्ञा समं गङ्गामागाद वररुचिस्तदा ॥ ३५ ॥ द्रष्टु कामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् । · स्तोतुं प्रववृते गङ्गां मूढो वररुचिस्ततः ॥ ३६ ॥ स्तुत्यन्तेऽचालयद् यन्त्रं यदा वररुचिः पदा। दीनारग्रन्थिरुत्पत्य नापतत् पाणि कोटरे ॥ ३७॥ द्रव्यं सोऽन्वेषयामास पाणिना तज्जले ततः। तस्थावपश्यंस्तुणीको धूर्तो पृष्टो हि मौनभाक् ॥ ३८ ॥ इत्यूचे च महामात्यः किं ते दत्ते न जाह्नवी । न्यासोक्तमपि द्रव्यमन्वेषयसि यट् मुहुः ? ॥ ३८ ॥ उपलक्ष्य रहाणेदं निजद्रव्यमिति ब्रुवन् । सोऽर्पयामास दोनारग्रन्थिं वररुचे: करे ॥ ४० ॥ (१) घड -ववश्यं बू-। Page #88 -------------------------------------------------------------------------- ________________ योगशास्त्रे दोनारग्रन्थिना तेनोत्मर्पि हङ्गन्धिनेव सः । दशामासादयामास मरणादपि दुस्म हाम् ॥ ४१ ॥ विप्रतारयितुं लोक सायमन क्षिपत्यसौ । द्रव्यं प्रातः पुनर्गृह्णातीत्यूचे सचिवो नृपम् ॥ ४२ ॥ साधु ज्ञातमिदं छद्मेत्यालपन् मन्त्रिपुङ्गवम् । विस्मयस्मेरनयन: स्ववेश्मागाद् महीपतिः ॥ ४३ ॥ अमर्षणो वररुचिः प्रतिकारं विचिन्तयन् । ग्टहखरूपं सचिवस्यापृच्छच्चेटिकादिकम् ॥ ४४ ॥ तस्याथ कथयामास काचित् सचिवचेव्यदः । भूपति: श्रीयकोहाहे भोक्ष्यते मन्त्रिवेश्मनि ॥ ४५ ॥ सज्जाते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा। शस्त्रप्रियाणां राज्ञां हि शस्त्रमाद्यमुपायनम् ॥ ४६ ॥ समासाद्य छलनम्तच्छलं वररुचिस्ततः । चग कादि प्रदायेति डिम्भरूपाण्यपाठयत् ॥ ४७ ॥ न वेत्ति राजा यदसौ शकटाल: करिष्यति । व्यापाद्य नन्दं तद्राज्ये श्रीयकं स्थापयिष्यति ॥ ४८ ॥ स्थाने स्थाने च पठतो डिम्भानेवं दिने दिने । जनश्रुत्या तदोषोदिति चाचिन्तयट् नृपः ॥ ४८ ॥ 'बालका यच्च भाषन्ते भाषन्ते यच्च योषितः । औत्पातिकी च या भाषा मा भवत्यन्यथा नहि ॥ ५० ॥ तत्प्रत्ययाथें राज्ञाथ प्रेषितो मन्त्रिवेश्मनि । . पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत् ॥ ५१ ॥ Page #89 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः। ७१८ ततश्च सेवावसरे मन्त्रिण: समुपयुषः । प्रणामं कुर्वतो राजा कोपात् तस्थौ परामखः ॥ ५२ ॥ तद्भावजोऽथ वेश्मैत्यामात्यः श्रीयकमब्रवीत् । राज्ञोऽस्मि ज्ञापित: केनाप्यभक्तो विहिषत्रिव ॥ ५३ ॥ असावकस्मादस्माकं कुलक्षय उपस्थितः । रक्ष्यते, वत्स! कुरुषे यद्यादेशमिमं मम ॥ ५४ ॥ नमयामि यदा राजे शिरश्छिन्द्यास्तदासिना। अभक्त: स्वामिनो वध्यः पितापोति वदेस्ततः ॥ ५५ ॥ जरसापि यियामो मय्येवं याते परासुताम् । त्वं मत्कुलग्रहस्तम्भो नन्दिष्यसि चिरं ततः ॥ ५६ ॥ श्रीयकोऽपि रुदनेवमवदद गहुदस्वरम् । तात ! घोरमिदं कर्म खपचोऽपि करोति किम् ? ॥ ५७ ॥ अमात्योऽप्यब्रवीदेवमेवं कुर्वन् विचारणाम् । मनोरथान् पूरयसे वैरिणामेव केवलम् ॥ ५८ ॥ राजा यम इवोद्दण्डः सकुटुम्ब न हन्ति माम् । यावत्, तावम्म मैकस्य क्षयाद रक्ष कुटुम्बकम् ॥ ५ ॥ मुखे विषं तालपुटं न्यस्य नस्यामि भूपतिम् । शिरः परासोर्मे छिन्दयाः पितहत्या न ते ततः ॥ ६ ॥ पित्रैवं बोधितस्तत् स प्रतिपेदे चकार च।। शुभोदर्काय धीमन्तः कुर्वन्त्यापासदारुणम् ॥ ६१ ॥ भवता किमिदं वत्स ! विदधे कर्म दुष्करम् । ससंभ्रममिति प्रोनो नृपेण श्रीयकोऽवदत् ॥ ६२ ॥ Page #90 -------------------------------------------------------------------------- ________________ योगशास्त्रे यदैव स्वामिना ज्ञातो द्रोह्ययं निहतस्तदा । भचित्तानुसारेण भृत्यानां हि प्रवर्तनम् ॥ ६३ ॥ भृत्यानां युज्यते दोषे स्वयं ज्ञात विचारणा। खामिजाते प्रतीकारो युज्यते न विचारणा ॥ ६४ ॥ कतौदेहिकं नन्दस्तत: श्रीय कमब्रवीत् । सर्वव्यापारसहिता मुद्रेयं ग्राह्यतामिति ॥ ६५ ॥ अथ विज्ञपयामास प्रणम्य श्रीयको तृपम् । स्थूलभद्राभिधानोऽस्ति पिटतुल्यो ममाग्रजः ॥ ६६ ॥ पिटप्रसादाद निर्बाध कोशायास्त निकेतने। भोगानुपभुञानस्य तस्याब्दा हादशागमन् ॥ ६ ॥ आहूयाथ स्थूलभद्रस्तमर्थं भूभुजोदितः । पर्यालोच्यामुमादेशं करिष्यामीत्यभाषत ॥ ६८॥ अद्यैवालोचयेत्युक्तः स्थूलभद्रो महीभुजा । अशोकवनिकां गत्वा विममर्शेति चेतसा ॥ ६८ ॥ . शयनं भोजनं सानं यच्चान्यत् सुखसाधनम् । कालेऽपि नानुभूयन्ते रोरैरिव नियोगिभिः ॥ ७० ॥ नियोगिनां स्वान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसीनां नावकाश: 'पूर्णकुम्भेऽम्भसामिव ॥ ७१ ॥ त्यत्वा सर्वमपि स्वाथें राज्ञोऽथं कुर्वतामपि । उपद्रवन्ति पिशुना उद्दडानामिव हिका: ॥ २ ॥ (१) च पूर्णे। Page #91 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः | यथा स्वदेहद्रविणव्ययेनापि प्रयत्यते । राजार्थे, तद्ददात्मार्थे यत्यते किं न धीमता ? ॥ ७३ ॥ विमृश्यैवं व्यधात् केशोत्पाटनं पञ्चमुष्टि सः । रत्नकम्बलदशाभी रजोहरणमप्यथ ॥ ७४ ॥ ततश्च स महासत्त्वो गत्वा सदसि पार्थिवम् । आलोचितमिदं धर्मलाभः स्तादित्यवोचत ॥ ७५ ॥ ततः स राजसदनादु गुहाया इव केसरी | निःससार महासारः संसारक रिशेषणः ॥ ७६ ॥ किमेष कपटं कृत्वा यायादु वेश्याग्टहं पुनः । इत्यप्रत्ययतः क्ष्मापो गवाक्षेण निरैक्षत ॥ ७७ ॥ प्रदेशे शबदुर्गन्धेऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलभद्रं नरेन्द्रोऽधूनयच्छिरः ॥ ७८ ॥ भगवान् वीतरागोऽसावस्मिन् धिग् मे कुचिन्तितम् । इत्यात्मानं निनिन्दोच्चैर्नन्दस्तमभिनन्दयन् ॥ ७८ ॥ स्थूलभद्रोऽपि गत्वा श्रीसंभूतिविजयान्तिके । दीक्षां सामायिकोञ्चारपूर्विकां प्रत्यपद्यत ॥ ८० ॥ गृहीत्वा श्रीयकं दोष्णि ततो नन्दः सगौरवम् । मुद्राधिकारे निःशेषव्यापारसहिते न्यधात् ॥ ८१ ॥ चकार श्रीयको राज्यचिन्तामवहितः सदा । साक्षादिव शकटालः प्रकृष्टनयपाटवात् ॥ ८२ ॥ स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहादु भ्रातुस्तप्रियादि कुलीनैर्बहु मन्यते ॥ ८३ ॥ ८१ ७२१ Page #92 -------------------------------------------------------------------------- ________________ ७२२ যীশান্ত स्थूलभद्रवियोगार्ता श्रीयकं प्रेक्ष्य साऽरुदत् । इष्टे दृष्टे हि दुःखार्ता न दुखं धर्तुमौशते ॥ ८४ ॥ ततस्तां श्रीयकोऽवोचदार्ये ! किं कुर्महे वयम् । असौ वररुचिः पापोऽघातयज्जनकं हि नः ॥ ८५ ॥ अकाण्डोस्थितवजाग्निप्रदीपनसहोदरम्। स्थूलभद्रवियोगं च भवत्या अकरोदयम् ॥ ८६ ॥ त्वज्जाम्यामुपकोशायां यावद् रक्तोऽस्त्यसौ खलः । तावत् प्रतिक्रियां काञ्चिद् विचिन्तय मनस्विनि ! ॥८७ ॥ तदादिशोपकोशां यत् प्रतार्य कथमप्यसौ। विधीयतां वररुचिर्मद्यपानरूचिस्त्वया ॥ ८८ ॥ प्रेयोवियोजनाद् वैराद दाक्षिण्याद देवरस्य च । तत् प्रतिज्ञाय सा सद्योऽप्यपकोशां समादिशत् ॥ ८८. कोशायाश्च निदेशेनोपकाशा तं तथा व्यधात् । यथा पपी सुरामेष स्त्रीवशैः क्रियते न किम् ? ॥..॥ सुरापानं वररुचि: खैरं भट्टोऽद्य कारितः । उपकोशति कोशाय शशंसाथ निशात्यये ॥ २१ ॥ अथ कोशामुखात् सर्वं शुश्राव श्रीयकोऽपि तत् । भने च पिटवरस्य विहितं प्रतियातनम् ॥ ४२ ॥ शकटालमहामात्यात्ययात् प्रभृति सोऽप्यभूत् । भट्टो वररुचिर्भूपसेवावसरतत्परः ॥ ८३ ॥ स प्रत्यहं राजकुले सेवाकाले समापतन् । राज्ञा च राजलोकैश्च सगौरवमदृश्यत ॥ ८४ ॥ Page #93 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः । २ पन्यदा नन्दराड् मन्विगुणस्मरणविह्वलः । सदसि श्रीयकामात्यं जगादेवं सगहदम् ॥ ८५ ॥ भक्तिमान् शक्तिमान् नित्यं शकटालो महामतिः । अभवद मे महामात्यः शक्रस्येव बृहस्पतिः ॥ ८६ ॥ एवमेव विपन्नोऽसौ दैवादद्य करोमि किम् ? । मन्ये शून्यमिवास्थानमहं तेन विनात्मनः ॥ ८७ उवाच श्रीयकोऽप्येवं किं देवेह विदमहे। इदं वररुचि: सर्व पापं व्यधित मद्यपः ॥८॥ · सत्यमेष सुरां भट्टः पिबतीति नृपोदिते । खोऽमुं दर्शयितास्मीति श्रीयकः प्रत्यवोचत ॥ ८ ॥ श्रीयकस्तु हितीयेऽह्नि सर्वेषामीयुषां सदः । खपुंसा शिक्षितेनाग्रं पद्ममेकैकमार्पयत् ॥ १० ॥ तत्कालं मदनफलरसभावनयाऽञ्चितम् । दुरात्मनो वररुचेरपंयामास पङ्कजम् ॥ १॥ कुतस्त्यमङ्गुतामोदमिदमित्यभिवर्णिनः । घातुं राजादयो निन्युर्नासाग्रे स्वं स्वमम्बुजम् ॥ २ ॥ मोऽपि भट्टोऽनयद घ्रातुं घ्राणाग्रे पङ्कजं निजम् । चन्द्रहाससुरां सद्यो रात्रिपीतां ततोऽवमत् ॥ ३ ॥ धिगमुं सीधुपं ब्रह्मबन्धुं बन्धवधोचितम् । सर्वैरित्याक्रश्यमानो निर्ययौ सदसोऽथ सः ॥ ४॥ ब्राह्मणा याचितास्तेन प्रायश्चित्तमचीकथन् । तापितत्रपुण: पानं सुरापाणाघघातकम् ॥ ५॥ . . Page #94 -------------------------------------------------------------------------- ________________ ७२४ योगशास्त्रे मूषया तापितमथ पपौ वररुचिस्त्रपु। . प्राणेश्च मुमुचे सद्यस्तत्प्रदाहभयादिव ॥ ६ ॥ स्थूलभद्रोऽपि संभूतविजयाचार्यसबिधौ। प्रव्रज्यां पालयामास पारदृश्वा श्रुताम्बुधेः ॥ ७ ॥ वर्षाकालेऽन्यदाऽऽयाते संभूतविजयं गुरुम् । प्रणम्य मूर्धा मुनय इत्यग्टनभिग्रहान् ॥ ८॥ अहं सिंहगुहाहार कृतोत्सर्ग उपोषितः । अवस्थास्ये चतुर्मासीमेकः प्रत्यशृणोदिदम् ॥ ८ ॥ दृविषाहिबिलहार चतुर्मासीमुपोषितः । स्थास्यामि कायोत्सर्गेण हितीयोऽभ्यग्रहीदिति ॥ १० ॥ उत्सर्गी कूपमण्डूकासने मासचतुष्टयम् । स्थास्याम्युपोषित इति टतीयः प्रत्यपद्यत ॥ ११ ॥ योग्यान् मत्वा गुरुः साधून यावत् तानन्वमन्यत । स्थूलभद्रः पुरोभूय नत्वैवं तावदब्रवीत् ॥ १२ ॥ कोशाभिधाया वेश्याया ग्रहे या चित्रशालिका। विचित्रकामशास्त्रोक्त करणालेख्यशालिनी ॥ १३ ॥ तत्राकृततपःकर्मविशेषः षड्रसाशनः । स्थास्यामि चतुरो मासानिति मेऽभिग्रहः प्रभो ! ॥ १४ ॥ ज्ञात्वोपयोगाद् योग्यं तं गुरुस्तत्रान्वमन्यत । साधवश्च ययुः सर्वे खं खं स्थानं प्रतिश्रुतम् ॥ १५ ॥ स्थूलभद्रोऽपि संप्राप कोशावेश्यानिकेतनम् ।.. अभ्युत्तस्थौ ततः कोशाप्याहिताञ्जलिरग्रतः ॥ १६ ॥ Page #95 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः । ७२५ सुकुमारः प्रत्यासी रम्भास्तम्भ इवोरुणा। व्रतभारण विधुरोऽत्रागादिति विचिन्त्य सा ॥ १७ ॥ उवाच स्वागतं स्वामिन् ! समादिश करोमि किम् ? । वपुर्धनं परिजन: सर्वमेतत् तवैव हि ॥ १८ ॥ चतुर्मासी वसत्य मे चित्रशालेयमर्म्यताम् । इत्यूचे स्थूलभद्रोऽपि सा तूचे गृह्यतामिति ॥ १८ ॥ . तया च तस्यां प्रगुणोक्तायां भगवानपि.। कामस्थानेऽविशद् धर्म इव स्वबलवत्तया ॥ २० ॥ अथ सा षड्रसाहारभोजनानन्तरं मुनेः । विशेषक्तशृङ्गारा क्षोभाय समुपाययौ ॥ २१ ॥ सोपविष्टा पुरस्तस्योत्कृष्टा काचिदिवासराः । चतुरं रचयामास हावभावादिकं मुहुः ॥ २२ ॥ करणानुभवक्रीडोद्दामानि सुरतानि च । तानि तानि प्राक्तनानि स्मारयामास साऽसकृत् ॥ २३ ॥ यद् यत् क्षोभाय विदधे तया तत्र महामुनो। तत् तद् मुधाऽभवद् यहद् वचे नखविलेखनम् ॥ २४ ॥ प्रतिवासरमप्येवं तत्क्षोभाय चकार सा। जगाम स तु न क्षोभं मनागपि महामनाः ॥ २५ ॥ तयोपसर्गकारिण्या प्रत्युतास्य महामुनेः । प्रादीप्यत ध्यानवह्निर्मघवह्निरिवाम्भसा ॥ २६ ॥ त्वयि पूर्वमिवाज्ञानाद रन्तुकामां धिगोश ! माम् । आत्मानमिति निन्दन्ती साऽपतत् तस्य पादयोः ॥ २७ ॥ Page #96 -------------------------------------------------------------------------- ________________ ७२६ योगशास्त्रे मुनेस्तस्येन्द्रियजयप्रकर्षेण चमत्कृता । प्रपेदे श्रावकत्वं सा 'गृहोत्वेवमभिग्रहम् ॥ २८ ॥ तुष्टः कदापि कस्मैचिद् ददाति यदि मां नृपः । विना पुमांसमेकं तमन्यत्र नियमो मम ॥ २८ ॥ गते तु वर्षासमये ते त्रयोऽपि हि साधवः । निर्व्यूढाभिग्रहा एयुर्गुरुपादान्तिकं क्रमात् ॥ ३० श्रयान् सिंहगुहासाधुरहो ! दुष्करकारक ! | तव स्वागतमित्यूचे किञ्चिदुत्थाय सूरिणा ॥ ३१ ॥ सूरिणा भाषितौ तद्ददायान्तावितरावपि । समे प्रतिज्ञानिर्वाहे समा हि स्वामिसत्क्रिया ॥ ३२ ॥ श्रथायान्तं स्थूलभद्रमुत्थाय गुरुरब्रवीत् । दुष्कर दुष्करकार ! महात्मन् ! स्वागतं तव ॥ ३३ ॥ सास्याः साधवस्तेऽथाचिन्तयन्त्रित्यहो ! गुरोः । इदमामन्त्रणं मन्त्रिपुत्रताहेतुकं ननु ॥ ३४ ॥ यद्यसौ षड्रसाहारः कृतदुष्कर दुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥ ३५ ॥ एवं मनसि संस्थाप्य सामर्शास्ते महर्षयः । कुर्वाणाः संयमं मासान्नष्टावगमयन् क्रमात् ॥ ३६ ॥ उत्तमर्ण इव प्राप्ते काले हृष्टः पुरो गुरोः । साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ॥ ३७ ॥ ( १ ) ग ड व महीचैष । Page #97 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। कोशावेश्याग्रहे नित्यं षडरसाहारभोजनः । भगवन् ! समवस्थास्ये चतुर्मासौमिमामहम् ॥ ३८ ॥ स्थूलभद्रेण मात्सर्यादेतदङ्गीकरोत्ययम् ।। विचार्येत्यपयोगेन ज्ञात्वा च गुरुरादिशत् ॥ ३८ ॥ वत्स ! माभिग्रहं कार्षीरतिदुष्करदुष्करम् । स्थूलभद्रः क्षमः कर्तुमद्रिराज इव स्थिरः ॥ ४० ॥ न हि मे दुष्करोऽप्येष कथं दुष्करदुष्करः ? । तदवश्यं करिष्यामौत्युवाच स मुनिर्गुरुम् ॥ ४१ ॥ गुरुरूचेऽमुना भावी मंश: प्रातपसोऽपि ते । पारोपितोऽतिभारो हि गात्रभङ्गाय जायते ॥ ४२ ॥ गुरोर्वचोऽवमन्याथ वोरंमन्यो मुनिः स तु । उन्मीनकेतनं प्राप कोशायास्तु निकेतनम् ॥ ४३ ॥ स्थूलभद्रस्पर्धयेहायाति मन्ये तपस्वासौ। भवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥ ४४ ॥ वसत्य याचितां तेन मुनिना चित्रशालिकाम् । कोशा समर्पयामास स मुनिस्तत्र चाविशत् ॥ ४५ ॥ तं भुक्तषड्रसाहारं मध्यात्रेऽथ परीक्षितम् । कोशापि तत्र लावण्यकोशभूता समाययौ ॥ ४६॥ चुक्षोभ स मुनिर्मछु पङ्कजाक्षीमुदीक्ष्य ताम् । स्त्री तादृग् भोजनं तादृग् विकाराय न किं भवेत् ? ॥४७॥ स्मराा याचमानं तं कोशाप्येवमवोचत । वयं हि भगवन् ! बेश्या वश्याः स्मो धनदानतः ॥ ४८ ॥ Page #98 -------------------------------------------------------------------------- ________________ योगशास्त्रे स मुनिर्व्याजहाराथ प्रसौद मृगलोचने !। अस्मासु भवति द्रव्यं किं तैलं वालुकाविव ? ॥ ४८ ॥ नेपालभूपोऽपूर्वस्मै साधर्व रत्नकम्बलम् । दत्ते तमानयेत्यूचे सा निर्वेदयितुं मुनिम् ॥ ५० ॥ ततश्चचाल नेपालं प्रत्यकालेऽपि बालवत् । पङ्किलायामिलायां स निजव्रत इव स्खलन् ॥ ५१ ॥ तत्र गत्वा महीपाला रत्नकम्बलमाप्य च । स मुनिर्वलितो वमन्यासंस्तत्र च दस्यवः ॥ ५२ ॥ आयाति लक्षमित्याख्यद् दस्यूनां शकुनस्ततः । किमायातीत्यपृच्छच्च दस्युराड् द्रस्थितं नरम् ॥ ५३ ॥ प्रागच्छन् भिक्षुरकोऽस्ति न कश्चित् तादृशोऽपरः। इत्यशंसद् द्रुमारूढयौरसेनापतेः स तु ॥ ५४॥ साधुस्तत्राथ संप्राप्तस्तैर्विकृत्य निरूपितः । कमप्यर्थमपश्यद्भिर्मुमुचे च मलिम्लुचैः ॥ ५५ ॥ .. एतल्लक्षं प्रयातीति व्याहरच्छकुन: पुनः । मुनिं चौरपतिः प्रोचे सत्यं ब्रूहि किमस्ति ते ? ॥ ५६ ॥ वेश्याक्वतेऽस्य वंशस्यान्तः क्षिप्तो रत्नकम्बलः । अस्तीत्युक्ते मुनिश्चोरराजेन मुमुच्चेऽथ सः ॥ ५७ ॥ स समागत्य कोशायै प्रददौ रत्नकम्बलम् । चिक्षेप सा एहस्रोतःप निःशङ्कमेव तम् ॥ ५८ ॥ अजल्पद मुनिरप्येवं न्यक्षेप्यशुचिकर्दमे। .. महामूल्यो ह्यसौ रत्नकम्बलः कम्बुकण्ठि ! किम् ? ॥५६॥ Page #99 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाश: । प्रय कोशाप्युवाचैवं कम्बलं मूढ ! शोचसि । गुणरत्नमयं श्वधे पतन्तं स्खं न शोचसि ॥ ६० ॥ . तत् श्रुत्वा जातसंवेगो मुनिस्तामित्यवोचत । बोधितोऽस्मि त्वया साधु संसारात् साधु रक्षितः ॥ ६१ ॥ प्रघान्यतीचारभवान्युन्मूलयितमात्मनः । यास्यामि गुरुपादान्ते धर्मलाभस्तवानघे ! ॥ ६२ ॥ कोशापि तमुवाचैवं मिथ्या मे दुष्कृतं त्वयि । ब्रह्मव्रतस्थयाप्येवं मया यदसि खेदितः ॥ ६३ ॥ . . अाशातनेयं युष्माकं बोधहेतोर्मया कता। क्षन्तव्या सा गुरुवचः श्रयध्वं यात सत्वरम् ॥ ६४ ॥ इच्छामीति भणित्वा च गुर्वन्तिकमुपेत्य सः । ग्टहीत्वालोचनां तीक्ष्ण माचचार पुनस्तपः ॥ ६५ ॥ राज्ञा प्रदत्ता कोशापि तुष्टेन रथिनेऽन्यदा । राजायत्तेति शिवाय विना रागण सा तु तम् ॥ ६६ ॥ स्थूलभद्रं विना नान्यः पुमान् कोऽपौत्यहर्निशम्। . सा तस्य रथिनोऽभ्यणे वर्णयामास वर्षिनी ॥ ६७ ॥ । रथौ गत्वा गृहोद्याने पर्यधै च निषद्य सः । तन्मनोरञ्जनायेति स्वविज्ञानमदर्शयत् ॥ ६८ ॥ माकन्दलुम्बी बाणन विव्याध तमपौषुणा । पुलेऽन्येन तमप्यन्येनत्याहस्तं शराख्यभूत् ॥ ६ ॥ वन्तं हित्वा क्षुरप्रेण बाणश्रेणिमुखस्थिताम् । लुम्बौं खपाणिनाऽऽक्वष्यासीनस्तस्यै स आर्पयत् ॥ ७० ॥ ८२ Page #100 -------------------------------------------------------------------------- ________________ ७३० 'योगशास्त्रे इदानों मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशिं तस्योपरि ननर्त च ॥ ७१ ॥ सूचीं चिवा तत्र राशौ पुष्पपत्त्रैः पिधाय ताम् । मा ननर्त च नो सूच्या विद्या राशिच न क्षतः ॥ ७२ ॥ ततः स ऊचे तुष्टोऽस्मि दुष्करेणामुना तव । याचस्व यद् ममायत्तं ददामि तदहं ध्रुवम् ॥ ७३ ॥ सोवाच किं मयाऽकारि दुष्करं येन रञ्जितः । इदमप्यधिकं चास्मात् किमभ्यासेन दुष्करम् ? ॥ ७४ ॥ किञ्चाम्बलुम्बीच्छेदोऽयं नृत्यं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो यच्चक्रे तत्तु दुष्करम् ॥ ७५ ॥ दादशाब्दानि बुभुजे भोगान् यत्र समं मया । तत्रैव चित्रशालायां तस्थौ सोऽखण्डितव्रतः ॥ ७६ ॥ दुग्धं नकुलसंचारादिव स्त्रीणां प्रचारतः । योगिनां दूष्यते चेतः स्थूलभद्रमुनिं विना ॥ ७७ ॥ दिनमेकमपि स्थातुं कोऽलं स्त्रीसंनिधौ तथा ? | चतुर्मासीं यथा तस्थौ स्थूलभद्रोऽक्षतव्रतः ॥ ७८ ॥ आहारः षड्रसश्चिवशालावासोऽङ्गनान्तिके । अप्येकं व्रतलोपायान्यस्य लोहतनोरपि ॥ ७८ ॥ विलीयन्ते धातुमया पार्श्वे वह्नेरिव स्त्रियाः । स तु वज्रमयो मन्ये स्थूलभद्रो' महामुनिः ॥ ८० ॥ (१) ड थ भद्रम | Page #101 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः। ___७३१ स्थूलभद्रं महासत्त्वं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता मुट्रैव मुखे वर्णयितुं परम् ॥ ८१ ॥ रथिकोऽप्यथ पप्रच्छ य एवं वर्ण्यते त्वया। को नाम स्थूलभद्रोऽयं महासत्त्वशिरोमणि: ? ॥ २ ॥ साप्यूचे शकटालस्य नन्दभूपालमन्त्रिण: । तनयः स्थूलभद्रोऽयं तवाग्रे वर्णयामि यम् ॥ ८३ ॥ तच्छ्रुत्वा सोऽपि संभ्रान्त इत्युवाच कृताञ्जलिः । एषोऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः ॥ ८४ ॥ संविम्नं साथ तं ज्ञात्वा विदधे धर्मदेशनाम्। प्रत्यबुध्यत सदुद्धिर्मोहनिद्रामपास्य सः ॥ ८५ ॥ प्रतिबुद्धं च तं बुड्डा साऽऽख्यद् निजमभिग्रहम् । . तत् श्रुत्वा विस्मयोत्फुल्ललोचनः सोऽब्रवीदिदम् ॥ ८६ ॥ बोधितोऽहं त्वया भद्रे ! स्थूलभद्रगुणोक्तिभिः । यास्यामि तस्य पन्थानं भवत्यैवाद्य दर्शितम् ॥ ८७ ॥ कल्याणमस्तु ते भद्रे ! पालय स्वमभिग्रहम् । उत्वं सद्गुरोः पाखें गत्वा दीक्षां स प्राददे ॥ ८८ ॥ भगवान् स्थूलभद्रोऽपि तीव्र व्रतमपालयत् । हादशाब्दप्रमाणश्च दुष्काल: समभूत्तदा ॥ ८८ ॥ तीरं नौरनिधेर्गत्वा साधुसंघोऽखिलोऽप्यथ । गमयामास दुष्कालं करालं कालरात्रिवत् ॥ ८ ॥ प्रगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनभ्यसनतो नश्यत्यधीतं धीमतामपि ॥ १ ॥ Page #102 -------------------------------------------------------------------------- ________________ योगशास्त्र संघोऽथ पाटलीपुत्रे समवायं विनिर्ममे। यदङ्गाध्ययनोद्देशाद्यासौद यस्य तदाददे ॥ ८२ ॥ . ततश्चैकादशाङ्गानि श्रीसंघोऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्थौ किञ्चिद् विचिन्तयन् ॥ ३ ॥ संघोऽस्मरद भद्रबाहोर्दृष्टिवादभृतस्ततः । तदानयन हेतोश्च प्रजिघाय मुनिहयम् ॥ ८४ ॥ गत्वा नत्वा मुनी तो तमित्यूचाते कृताञ्जली। समादिशति व: संघस्तत्रागमनहेतवे ॥ ८५ ॥ ..सोऽप्युवाच महाप्राणध्यानमारब्धमस्ति यत् । । भविष्यति ततो हेतोर्न तत्रागमनं मम ॥ ६ ॥ तहचस्तौ मुनी गत्वा संघस्याशंसतामथ । संघोऽप्यपरमाहयादिदेशति मुनियम् ॥ ८७॥ गत्वा वाच्यः स आचार्यों यः श्रीसंघस्य शासनम् । न करोति भवेत् तस्य दण्डः क इति शंस नः ॥ ८ ॥ संघबाह्यः स कर्त्तव्य इति वक्ति यदा स तु । तर्हि तद्दण्डयोग्योऽसौत्याचार्यो वाच्य उच्चकैः ॥ ८ ॥ ताभ्यां गला तथैवोक्त आचार्योऽप्येवमूचिवान् । मैवं करोतु भगवान् संघः किन्तु करोत्वदः ॥ २० ॥ मयि प्रसादं कुर्वाण: श्रीसंघ: प्रहिणोत्विह। शिष्यान् मेधाविनस्तेभ्यः सप्त दास्यामि वाचनाः ॥ १ ॥ तत्रैकां वाचनां दास्ये भिक्षाचर्यात आगतः । अन्यां च कालवेलायां बहिर्भूम्यागतोऽपराम् ॥ २ ॥ Page #103 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । अन्यां विकाल वेलायां तिस्र आवश्यके पुनः । सेत्स्यत्येवं संघकार्यं मत्कार्यस्याविबाधया ॥ ३ ॥ ताभ्यामेत्य तथाख्याते श्रीसंघोऽपि प्रसादभाक् । प्राहिणोत् स्थूलभद्रादिसाधुपञ्चशतीं ततः ॥ ४ ॥ तान् सूरिर्वाचयामास तेऽप्यल्पा वाचना इति । उद्भज्येयुर्निजं स्थानं स्थूलभद्रस्त्ववास्थित ॥ ५ ॥ नोह्नज्यसे किमित्युक्तः सूरिणा सोऽब्रवीदिदम् । नोह्नज्ये भगवन् ! किन्तु ममाल्पा एव वाचना: ॥ ६ ॥ 'सूरिरूचे मम ध्यानं पूर्णप्रायमिदं ततः । तदन्ते वाचनास्तुभ्यं प्रदास्यामि त्वदिच्छया ॥ ७ ॥ पूर्णे ध्याने ततः सूरिरिच्छया तमवाचयत् । हिवस्तूनानि पूर्वाणि दश यावत् पपाठ सः ॥ ८ ॥ विहारक्रमयोगेन पाटलीपुत्रपत्तनम् । श्रौभद्रबाहुरागत्य बाह्योद्यानमशिश्रियत् ॥ ८ ॥ विहारक्रमयोगेन व्रतिन्योऽवान्तरे तु ताः । भगिन्यः : स्थूलभद्रस्य वन्दनाय समाययुः ॥ १० ॥ वन्दित्वा गुरुमुचुस्ताः स्थूलभद्रः क्व नु प्रभो ! | इहापवरकेऽस्तौति तासां मूरिः शशंस च ॥ ११ ॥ ततस्तमभिचेलुस्ताः समायान्तौर्विलोक्य सः | आश्चर्यदर्शनकृते सिंहरूपं विनिर्ममे ॥ १२ ॥ दृष्ट्वा सिंहं तु भीतास्ताः सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठायें जग्रसे सिंहस्तत्र सोऽद्यापि तिष्ठति ॥ १३ ॥ ७३३ Page #104 -------------------------------------------------------------------------- ________________ ७३४ योगशास्त्रे ज्ञात्वोपयोगादाचार्योऽप्यादिदेशति गच्छत । वन्दध्वं तत्र वः सोऽस्ति ज्येष्ठार्यो न तु केसरी ॥ १४ ॥ ततोऽयुस्ताः पुनस्तत्र स्वरूपस्थं निरूप्य च । ववन्दिरे स्थूलभद्रं ज्येष्ठा चाख्यद् निजां कथाम् ॥ १५ ॥ श्रीयकः सममस्माभिर्दीक्षां जग्राह किन्त्वसौ। क्षुधावान् सर्वदा कर्तुं नैकभक्तमपि क्षम: ॥ १६ ॥ मयोक्तः पर्युषणायां प्रत्याख्याह्यद्य पौरुषीम् । स प्रत्याख्यातवानुक्तो मया पूर्णेऽवधौ पुनः ॥ १७ ॥ प्रतीक्षस्व क्षणं प्रत्याख्याहि पूर्वार्धमप्ययि ।। अद्य यावत् त्वया चैत्यपरिपाटी विधीयते ॥ १८ ॥ तथैव प्रतिपेदेऽसौ समयेऽभिहितः पुनः । तिष्ठेदानीमस्त्वपार्धमिति चक्रे तथैव सः ॥ १८ ॥ प्रत्यासत्राऽधुना रात्रिः सुखं सुप्तस्य यास्यति । तत्प्रत्याख्या भक्तार्थमित्युक्तः सोऽकरोत् तथा ॥ २० ॥. ततो निशीथे संप्राप्ते स्मरन् देवगुरूनसौ।। क्षुत्पीडया प्रसरत्या विपद्य त्रिदिवं ययौ ॥ २१ ॥ ऋषिघातो मयाऽकारीत्युत्ताम्यन्ती ततस्त्वहम् । पुर: श्रमणसंघस्य प्रायश्चित्ताय ढोकिता ॥ २२ ॥ संघोऽप्यूचे व्यधायौदं भवत्या शुद्धभावया । प्रायश्चित्तं ततो नेह कर्तव्यं किञ्चिदस्ति ते ॥ २३ ॥ ततोऽहमित्यवोचं च साक्षादाख्याति चेज्जिनः । ततो हृदयसंवित्तिर्जायते मम, नान्यथा ॥ २४ ॥ Page #105 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । अत्रार्थे सकलः संघः कायोत्सर्गं ददावथ । एत्य शासनदेव्यूचे ब्रूत कार्यं करोमि किम् ? ॥ २५ ॥ संघोऽप्येवमभाषिष्ट जिनपार्श्वमिमां नय | सोचे निर्विघ्नगत्यर्थं कायोत्सर्गेण तिष्ठत ॥ २६ ॥ संघे तत्प्रतिपेदाने मां साऽनैषीज्जिनान्तिके । ततः सौमन्धरखामी वन्दितो भगवान् मया ॥ २७ ॥ भरतादागताऽऽर्येयं निर्दोषत्यवदज्जिनः । ७३५ कृपया मत्रिमित्तं च व्याचक्रे चूलिकादयम् ॥ २८ ॥ 'ततोऽहं छिन्नसन्देहा देव्यानीता यथाश्रयम् । श्रीसंघस्यार्पितवतौ चूलिकाद्दितयं च तत् ॥ २८ ॥ इत्याख्याय स्थूलभद्रानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलभद्रोऽपि वाचनार्थमगाद् गुरुम् ॥ ३० ॥ न ददौ वाचनां तस्याऽयोग्योऽसीत्यादिशन् गुरुः । दोचादिनात् प्रभृत्येषोऽप्यपराधान् व्यचिन्तयत् ॥ ३१ ॥ चिन्तयित्वा च न ह्यागः स्मरामोति जगाद च । कृत्वा न मन्यसे शान्तं पापमित्यवदद् गुरुः ॥ ३२ ॥ स्थूलभद्रस्ततः स्मृत्वा पपात गुरुपादयोः । न करिष्यामि भूयोऽदः चम्यतामिति चाब्रवीत् ॥ ३३ ॥ न करिष्यसि भूयस्त्वमकार्षीर्यदिदं पुनः । न दास्ये वाचनां तेनेत्याचार्यास्तमनूचिरे ॥ ३४ ॥ स्थूलभद्रस्ततः सर्वसंघेनामानयद् गुरुम् । महतां कुपितानां हि महान्तोऽलं प्रसादने ॥ ३५ ॥ Page #106 -------------------------------------------------------------------------- ________________ योगशास्त्रे सूरिः संघं बभाषऽथ विचक्रेऽसौ यथाधुना। तथाऽन्ये विकरिष्यन्ते मन्दसत्त्वा अतः परम् ॥ २६ ॥ अवशिष्टानि पूर्वाणि सन्तु मत्याच एव तत् । अस्यास्तु दोषदण्डोऽयमन्यशिक्षाकृतेऽपि हि ॥ ३७ ॥ स संघेनाग्रहादुक्तो विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणामुच्छेदी भाव्यतस्तु सः ॥ ३८ ॥ अन्यस्य शेषपूर्वाणि प्रदेयानि त्वया नहि । इत्यभिग्राह्य भगवान् स्थूलभद्रमवाचयत् ॥ ३८ ॥ सर्वपूर्वधरोऽथासीत् स्थूलभद्रो महामुनिः । प्राप्य चाचार्यकं भद्रभविनः प्रत्यबोधयत् ॥ ४० ॥ स्त्रीभ्यो निवृत्तिमधिगम्य समाधिलीनः श्रीस्थूलभद्रमुनिराप दिवं क्रमेण । एवंविधप्रवरसाधुजनस्य सर्वसंसारसौख्यविरतिं विमृशेद मनीषी ॥२४१॥१३२॥ ॥ इति श्रीस्थूलभद्रकथानकम् ॥ योषिदङ्गसतत्त्वं कलापकेनाहयकृच्छकृन्मलश्लेष्ममज्जास्थिपरिपूरिताः । स्नायुस्यता बहीरम्याः स्त्रियश्चर्मप्रसेविकाः ॥१३३॥ यवत् कालखण्डम्. शकद् विष्ठा, मला दन्ताद्युपलेपाः, श्लेष्मा कफः, मज्जा षष्ठो धातुः, अस्थीनि पञ्चमो धातुः, एभिः (१) ड थ -भद्रम । Page #107 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। ७३७ परिपूरिता: स्त्रियः स्त्रीशरीराणि, चर्मप्रसेविका भस्त्राः, अतएव बहिरेव रम्याः । भस्त्रा हि मध्ये पूतिद्रव्यपूरिता अपि बाह्ये रम्या भवन्ति, स्त्रियोऽप्येवम् ; भस्त्राश्च स्यूता भवन्ति, अतएव स्नायुस्यताः स्नायुभिः नसादिभिः स्यूता इव स्यूताः ॥ १३३ ॥ तथाबहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृधगोमायुगोपनम् ॥१३४॥ बहिश्चान्तश्च, तयोर्विपर्यासो विनिमयः बहिर्भागोऽन्तर्भवेत्, अन्तर्भागो वा बहिः, स्त्रीशरीरस्य स्त्रीदेहस्य चेट् यदि भवेत्, तदा तस्यैव स्त्रीशरीरस्य कामुकः कामी गृध्रगोमायुगोपनं गृध्रगोमायुभ्यो रक्षणं कुर्यात् । गृध्रगोमायुग्रहणं दिवानिशं रक्षणीयताप्रतिपादनार्थम् ; एध्रा हि दिवा प्रभविष्णवः, गोमायवश्व रात्री। तत् स्त्रीशरीरस्य विपर्यासे नक्तंदिनं कामुको गृध्रगोमायुरक्षणव्याकुल एव स्यात्, दूर तत्परिभोगः ॥ १३४ ॥ तथास्त्रीशस्त्रेणापि चेत् कामो जगदेतज्जिगौषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः ?॥१३५॥ स्त्रेयव शस्त्रं स्त्रीशस्त्रं तेन जगद्दिजयार्थमुपात्तेन, अपौत्यनादरे, चेद् यदि, कामो मन्मयः, एतज्जगत् त्रैलोक्यात्मकम्, जिगोषति जेतुमिच्छति, तदा स भूढधीः कामः तुच्छं काकादीनां यत् पिच्छे तन्मयं शस्त्रं किं नादत्ते कुतो हेतोर्न गृह्णाति ? । Page #108 -------------------------------------------------------------------------- ________________ ७३८ योगशास्त्रे अयमर्थ:-यद्यसारेण रसामृग्मांसमेदोऽस्थिमज्जशक्रपूरितन बहुप्रयासलभ्येन स्त्रीरूपेण शस्त्रेण जिगीषत्ययम्, तदा तुच्छं पिच्छमेव सुलभमपूति च किं नादत्ते ? इदं हि विस्मृतमस्य मूढधियः, यल्लौकिकाः पठन्ति ; अर्के चेद मधु विन्देत किमर्थं पर्वतं व्रजेत् ।। इष्टस्यार्थस्य संसिद्धौ को विहान् यत्नमाचरेत् ? ॥१॥१३५॥ तथा, इदमपि निद्राच्छेदे चिन्तयेत् ;सङ्कल्पयोनिनानेन हहा ! विश्वं विडम्बितम् । तदुत्खनामि सङ्कल्पं मूलमस्येति चिन्तयेत् ॥१३६॥ सङ्कल्पः कल्पनामात्रं योनिः कारणं यस्य न तु वास्तवं किञ्चित् कारणमित्यर्थस्तेन, अनेन सकलजगत्संवेदनसिद्धेन, हहा इति खेदे, विश्वं जगद् ब्रह्म-हरि-हर-संक्रन्दनप्रभृति कङ्कोटपर्यवसानं तैस्तैः स्त्रीदर्शनालिङ्गनस्मरणादिभिः प्रकारैविडम्बितं विगोपितम् । श्रूयते हि पुराण-हर गौरीविवाहोत्सवे पुरोहितोभूतः पितामहो, गौरीप्रणयप्रार्थनासु हर:, गोपीचाटुकर्मणा श्रीपतिः, गौतमभार्यायां रममाणः सहस्रलोचन:, बृहस्पतेर्भार्यायां तारायां चन्द्रः, अखायामप्यादित्यो विडम्बना प्रापितः । तदनेनासारणासारहेतूद्भवेन च यद् विश्वं विडम्बाते तदसाम्प्रतम् । तत् तस्मादिदानीमस्यैव जगहिडम्बनकर्तुः सङ्कल्पलक्षणं मूलमुत्खनामि उन्मूलयामि। इति स्त्रीशरीरस्याशचित्वमसारत्वं सङ्कल्पयोन्युपकरण त्वं च विचिन्तयेदिति प्रकृतयोजना ॥ १३६ ॥ Page #109 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः। ०३८ तथा, इदमपि निद्राच्छेदे चिन्तयेत्यो यः स्याहाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद् दोषमुक्तेषु प्रमोदं यतिषु व्रजन् ॥१३७॥ यो यो राग-द्देष-क्रोध-मान--माया-लोभ-मोह-मन्मथा ऽसूयामत्सरादिदोषो बाधकश्चित्तप्रशान्तिवाहिकायास्तस्य तस्य दोषस्य प्रतिक्रियां प्रतीकारं चिन्तयेत् ; तथाहि-रागस्य वैराग्यम्, हेषस्य मैत्री, क्रोधस्य क्षमा, मानस्य मार्दवम्, मायाया आर्जवम्, लोभस्य सन्तोषः, मोहस्य विवेकः, मन्मथस्य स्त्रीशरीराशौचभावना, असूयाया अनसूयत्वम्, मत्सरस्य परसंपदुत्कर्षेऽपि चित्तानाबाधा च प्रतिक्रिया मता। इदं चाशक्य मिति नाशकनीयम्, दृश्यन्ते हि मुनयस्तत्तदोषपरिहारेण गुणमयमात्मानं बिभ्रतः। अत एवांह-दोषमुक्तेषु यतिषु प्रमोदं व्रजन् । सुकरं हि दोषमुक्तामुनिदर्शनेन प्रमोदादात्मन्यपि दोषमोक्षणम् ॥ १३७ ॥ तथादुःस्थां भवस्थितिं स्थना सर्वजीवेषु चिन्तयन् । निसर्गसुखसगं तेष्वपवर्ग विमार्गयेत् ॥१३८॥ दुस्थां दुःखहेतुम्, भवस्थितिं संसारावस्थानम्, चिन्तयन् विमृशन्, सर्वजीवेषु तिर्यग्-नारक-नरा-ऽमरेषु ; तथाहि-तिरश्थां वध-बन्ध-ताडन-पारवश्य-क्षुत्-पिपासा-ऽतिभारारोपणा-ऽङ्गच्छेदादिभिः, नारकाणां च स्वाभाविक-परस्परोदीरित-परमाधार्मिककतक्षेत्रानुभावजवेदनामनुभवतां क्रकचदारण--कुम्भीपाक-कूट Page #110 -------------------------------------------------------------------------- ________________ ७४० योगशास्त्रे शाल्मलीसमाश्लेष-वैतरणीतरणादिभिः, नराणां च दारिद्राव्याधिपारवश्यवधबन्धादिभिः, सुराणां चेा-विषाद-विपक्षसंपदर्शनमरणदुःखानुचिन्तनादिभिर्दुःस्थैव भवस्थितिः, तां स्थेम्ना स्थैर्येण चिन्तयंस्तेषु सर्वजीवेष्वपवर्ग मोक्षम्, किंविशिष्टम् ? निसर्गसुखसगै निसर्गेण सुखसंसर्गो यत्र तम्, विमार्गयेदाशंसेत्-कथं नु नाम सर्वे संसारिण: सकलदुःखविमोक्षेण मोक्षण मंयुज्येरनिति ॥१३८॥ इदमपि निद्राच्छेदे चिन्तयेत्संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः । धन्यास्ते कामदेवाद्याः श्नाध्यास्तीर्थकृतामपि ॥१३॥ संसर्गेऽपि संबन्धेऽपि, उपसर्गाणां सुरादिक्कतानाम्, दृढव्रतपरायणाः प्रतिपन्नव्रतपालनपराः, कामदेवाद्याः कामदेवप्रभृतयः, धन्या धर्मधनं लब्धारः, त इति भगवदुपास कत्वेन प्रसिद्धाः । धन्यत्वे विशेषहेतुमाह--नाध्या: प्रशस्यास्तीर्थ कृतां श्रीमन्महावीरस्य, पूजायां बहुवचनम् । कामदेवकथानकं च संप्रदायगम्यम् । स चायम्,-- अनुगङ्ग पतइंशश्रेणीभिरिव चारुभिः। चैत्यध्वजै राजमाना चम्पेत्यस्ति महापुरी ॥ १ ॥ भोगिभोगायतभुजस्तम्भः कुलगृहं श्रियः । जितशत्रुरिति नाम्ना तस्यामासौद महीपतिः ॥ २ ॥ अभूद् गृहपतिस्तस्यां कामदेवाभिध: सुधीः । आश्रयोऽनेकलोकानां महातरु रिवाध्वनि ॥ ३ ॥ Page #111 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । लक्ष्मोरिव स्थिरीभूता रूपलावण्यशालिनी । अभूद भद्राक्कतिर्भद्रा नाम तस्य सधर्मिणो ॥ ४ ॥ निधौ षट् स्वर्णकोट्यः षड् ਬੁਝੀ षड् व्यवहारगाः । व्रजाः षट् चास्य दशगोसहस्रमितयोऽभवन् ॥ ५ ॥ तदा च विहरनुर्वी तत्रोर्वी मुखमण्डने । पुण्यभद्राभिधोद्याने श्रीवीरः समवासरत् ॥ ६ ॥ कामदेवोऽथ पादाभ्यां भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां स्वामिनो धर्मदेशनाम् ॥ ७ ॥ कामदेवस्ततो देवनरासुरगुरोः पुरः | प्रपेदे द्वादशविधं ग्गृहिधर्मं विशुद्धधीः ॥ ८ ॥ प्रत्याख्यात् स विना भद्रां स्त्रीर्व्रजान् षड्व्रजों विना । निधौ वृद्धौ व्यवहारे षट् षट् कोटोर्विना वसु ॥ १ ॥ हलपञ्चशतौं मुक्त्वाऽत्याक्षीत् चेत्राण्यनांसि तु । दिग्यात्रिकाणि वोदृणि पञ्च पञ्च शतान्यृते ॥ १० ॥ दिग्यात्त्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । विहाय वहनान्येष प्रत्याख्यद् वहनान्यपि ॥ ११ ॥ विनैकां गन्धकाषायों स तत्याजाङ्गमार्जनम् । दन्तधावनमप्यार्द्रामपास्य मधुर्याष्टकाम् ॥ १२ ॥ ऋते च क्षौरामलकात् फलान्यन्यानि सोऽमुचत् । अभ्यङ्गं च विना तैले सहस्रशतपाकि मे ॥ १३ ॥ विना सुगन्धिगन्धाढ्यमुद्दतनकमत्यजत् । विनाष्टावौष्ट्रिकानम्भस्कुम्भान् मज्जनकर्म च ॥ १४ ॥ C ७४१ Page #112 -------------------------------------------------------------------------- ________________ ७४२ योगशास्त्रे ऋते च चौमयुगलाद् वस्त्रं सर्वमवर्जयत् । चन्दनागुरुघुसृणान्यपास्यान्यद् विलेपनम् ॥ १५ ॥ जातीस्रजं च पद्मं च विना कुसुममत्यजत् । कर्णिकां नाममुद्रां च विहायाभरणान्यपि ॥ १६ ॥ तुरुष्कागुरुधूपेभ्य ऋते धूपविधिं जहौ । घृतपूरात् खण्डखाद्यादन्यद् भक्ष्यमवर्जयत् ॥ १७ ॥ काष्ठपेयां विना पेयामोदनं कलमं विना । मासमुहकलायेभ्य ऋते सूपं च सोऽमुचत् ॥ १८ ॥ तत्याज च घृतं सर्वमृते शारदगोष्घृतात् । शाकं स्वस्तिक मण्डूक्या: पल्लाङ्काञ्चापरं जहौ ॥ १८ ॥ अन्यत् स्नेह।म्लदाल्यम्नात् तोमनं वारि खाम्भसः । जहौ सुगन्धिताम्बूलाद मुखवासमथापरम् ॥ २० ॥ ततः प्रभुं स वन्दित्वा ययौ निजनिकेतनम् । तद्भार्याप्येत्य जग्राह स्वाम्यग्रे श्रावकव्रतम् ॥ २१ ॥ · कुटुम्बभारमारोप्य ज्येष्ठपुत्त्रे ततः स्वयम् । तस्थौ पौषधशालायामप्रमादी व्रतेषु सः ॥ २२ ॥ तस्थुषस्तस्य तत्राथ निशौथे क्षोभहेतवे । पिशाचरूपभृद् मिथ्यादृष्टिः कोऽप्याययौ सुरः ॥ २३ ॥ शिरोरुहाः शिरस्यस्य कर्कशाः कपिशत्विषः । चकासामासुरापक्का : केदार इव शालयः ॥ २४ ॥ भाण्डभित्तनिभं भालं बभ्रुपुच्छोपमे भ्रुवौ | कर्णौ सूर्पाकृतो युग्मचुल्लीतुल्या च नासिका ॥ २५ ॥ Page #113 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । उष्ट्रौष्ठलम्बिनावोष्ठौ दशनाः फालसन्निभाः । जिह्वा सर्पोपमा श्मश्रु वाजिवालधिसोदरम् ॥ २६ ॥ तप्तमूषानिभे नेत्रे हनू सिंहहनूपमौ । हलास्यतुल्यं चिबुकं ग्रीवोष्ट्रग्रीवया समा ॥ २७ ॥ उरः पुरकपाटोरु भुजौ भुजगभीषणौ । पाणी शिलाभावङ्गुल्यः शिलापुत्रकसन्निभाः ॥ २८ ॥ पातालतुल्यमुदरं नाभिः कूपसहोदरा | ७४३ शिश्रं चाजगरप्रायं वृषणौ कुतपोपमौ ॥ २८ ॥ जङ्घे तालद्रुमाकारे पादौ शैलशिलोपमौ । कोलाहलरवोऽकाण्डाशनिध्वनिभयानकः ॥ ३० ॥ स मूनखुस्रजं त्रिभ्वत् कण्ठे च सरटस्रजम् । नकुलान् कर्णिकास्थाने ऽङ्गदस्थाने च पन्नगान् ॥ ३१ ॥ कुडान्तकसमुत्क्षिप्ततर्जनाङ्गुलिदारुणम् । उदस्यन्नपकोशासिं कामदेवं जगाद सः ॥ ३२ ॥ अप्रार्थित प्रार्थक ! रे ! किमारब्धमिदं त्वया | किं स्वर्गमपवर्गं वा वराक ! त्वमपीच्छसि ? ॥ ३३ ॥ मुञ्चारब्धमिदं नो चेदनेन निशितासिना । तरोरिव फलं स्कन्धात् पातयिष्यामि ते शिरः ॥ ३४ ॥ तर्जयत्यपि तत्रैवं समाधेर्न चचाल सः | शरभः शैरिभारावैः किं क्षुभ्यति कदाचन १ ॥ ३५ ॥ कामदेवः शुभध्यानाद् न चचाल यदा तदा । व्याजहार तथैवायं विस्त्रिस्त्रिदशपांसनः ॥ ३६ ॥ Page #114 -------------------------------------------------------------------------- ________________ ७४४ योगशास्त्रे तत्राप्यक्षुभ्यतः सोऽस्य क्षोभायभं वपुर्यधात् । खशक्त्यन्तमनालोक्य विरमन्ति खला न हि ॥ ३७ ॥ सोऽधत्त विग्रहं तुङ्ग सजलाम्भीदमोदरम् । सर्वतोऽप्येत्य मिथ्यात्वं राशीभूतमिवैकत: ॥ ३८ ॥ स दीर्घदारुणाकारं विषाणहन्दमुन्नतम् । धारयामास कोनाशभुजदण्डविडम्बकम् ॥ ३८ ॥ किञ्चिदाकुञ्चितां शुण्डां कालपाशामिवोहहन् । कामदेवं जगादेवं देव: कूटैकदैवतम् ॥ ४० ॥ मायाविन् ! मुच्यतां माया सुखं तिष्ठ मदाज्ञया । पाखण्डगुरुणा केन त्वमस्येवं विमोहित: ? ॥ ४१॥ न चेद् मुञ्चस्यमुं धर्म शुण्डादण्डेन तद् द्रुतम् । क्रक्ष्यामि त्वामित: स्थानाद् नेष्यामि च नभोऽङ्गणे ॥४२॥ व्योम्नः पतन्तं दन्ताभ्यां प्रेषयिष्यामि चान्तरा। अवनम्य ततस्ताभ्यां दारयिष्यामि दारुवत् ॥ ४३ ॥ पादैः कर्दममदं च त्वां मर्दिष्यामि निर्दयम् । एकपिण्डीकरिष्यामि तिलपिष्टिमिव क्षणात् ॥ ४४ ॥ उन्मत्तस्येव तस्यैवं घोरं व्याहरतोऽपि हि । नोत्तरं कामदेवोऽदाद् ध्यानसंलोनमानसः ॥ ४५ ॥ असंक्षुभितमीक्षित्वा कामदेवं दृढाशयम् । हिस्त्रिश्चतुरभाषिष्ट तथैव स दुराशयः ॥ ४६ ॥ (१) ड थ ध्रुवम् । Page #115 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाश: । ७४५ ततोऽप्यभीतं तं प्रेक्ष्य शुण्डादण्डेन सोऽग्रहीत् । व्योमन्युच्छालयामास प्रतीयेष च पूलवत् ॥ ४७॥ दलयामास दन्ताभ्यां पादन्यासममर्द च। धर्मकर्मविरुद्धानां किमकत्यं दुरात्मनाम् ? ॥ ४८ ॥ अधिसेहे च तत् सर्व कामदेवो महामनाः । । मनागपि च न स्थैर्य जहौ गिरिरिव स्थिरः ॥ ४८ ॥ तस्मिनचलिते ध्यानादौदृशेनापि कर्मणा । सदर्य: सर्परूपं स विदधे विबुधाधमः ॥ ५० ॥ देव: पूर्ववदेवोचे स तं भापयितुं ततः।। कामदेवस्तु नाभैषीद् ध्यानसंवर्मितः सुधीः ॥ ५१ ॥ भूयो भूयस्तथोक्त्वा तं निर्भीक प्रेक्ष्य दुःसुरः । पातोद्यमिव वज्रेण स्वभोगेनाभ्यवेष्टयत् ॥ ५२ ॥ निःशूकमेव दशनैर्दैदशूको ददंश तम् । स तु ध्यानसुधामग्नो न तहाधामजीगणत् ॥ ५३ ॥ दिव्यरूपं ततः कृत्वा द्युतिद्योतितदिङ्मुखम् । सुर: पौषधशालायां विवेशैवमुवाच च ॥ ५४ ॥ धन्योऽसि कामदेव ! त्वं देवराजन संसदि। प्रशंसाऽकारि भवतोऽसहिष्णुस्तामिहागमम् ॥ ५५ ॥ प्रभवः प्राभवेणापि वर्णयन्ति ह्यवस्त्वपि । अतः परीक्षितोऽसि त्वं नानारूपभृता मया ॥ ५६ ॥ त्वां यथाऽवर्णयच्छकस्तथैवासि न संशयः । क्षम्यतामपराधो मे परीक्षणभवस्त्वया ॥ ५७ ॥ ८४ Page #116 -------------------------------------------------------------------------- ________________ ०४६ योगशास्त्रे प्रययावभिधायैवं स देवो देवसद्मनि । कामदेवोऽपि शुद्धात्मा प्रतिमां तामपारयत् ॥ ५८ ॥ उपसर्गसहिष्णुं तमश्नाघिष्ट स्वयं प्रभुः । सभायां भगवान् वीरो गुरवो गुणवत्सलाः ॥ ५८ ॥ कामदेवो हितोयस्मिन्नह्नि पारितपोषधः । त्रिजगत्स्वामिनः पादवन्दनार्थमथागमत् ॥ ६ ॥ जगद्गुरुरभाषिष्ट गौतमप्रभृतीनिति । महिधर्मेऽप्यसावेवमुपसर्गान् विसोढवान् ॥ ६१ ॥ सर्वसङ्गपरित्यागाद यतिधर्मपरायणैः । तविशेषेण सोढव्या उपसर्गा भवादृशैः ॥ ६२ ॥ कर्मनिर्मूलनोपायान् श्रावकप्रतिमास्ततः । एकादशापि शिवाय कामदेवः क्रमेण ताः ॥ ६३ ॥ सोऽथ संलेखनां कृत्वा प्रपेदेऽनशनव्रतम् । परं समाधिमापत्रः कालधर्ममुपाययौ ॥ ६४ ॥ सोऽरुणाभ विमानेऽभूटु चतुष्पल्य स्थितिः सुरः । युवा ततो विदेहेषुत्पद्य सिद्धिं ब्रजिष्यति ॥ ६५ ॥ यथोपसर्गेऽपि निसर्गधैर्यात् स कामदेवो व्रततत्परः सन्। नाघ्योऽभवत् तीर्थक्वतां तथाऽन्येऽप्येवंविधा धन्यतमाः पुमांसः ॥ ६६॥१३८ ॥ ॥ इति कामदेवकथानकं संपूर्णम् ॥ Page #117 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। ७४७ इदमपि निद्राच्छेदे चिन्तयेत् जिनो देवः कृपा धर्मो गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताविमूढधीः ? ॥१४०॥ श्रावका उक्तनिर्वचनास्तेषां भाव: श्रावकत्वं तस्मै श्रावकत्वाय को न नाघेत ? -सर्व: श्लाघेतैव, मुक्ता मोहमूढान् । अत एवाह - अविमूढधीः ; मूढबुद्धीनां यतत्त्वदर्शिनां तैमिरिकाणामिव चन्द्रहितय-शङ्खपीतिमदर्शिनां मा भूत् श्रावकत्वाय श्लाघा, अमूढबुद्धयस्तु तत्त्वदर्शित्वात् माघन्त एव । तस्मै इति, तत्संबन्धिनं यच्छन्दमाह-यत्र श्रावकत्वे जिनो रागादिदोषजेता देव: पूज्यो न तु रागादिमान्, कपा दुःखितदुःखप्रहाणेच्छा, धर्मोऽनुष्ठेयरूपो म तु हिंसात्मको यागादिः, साधवः पञ्चमहाव्रतरताः, गुरवो धर्मोपदेष्टारो न तु परिग्रहारम्भसक्ताः ॥ १४ ॥ तथा, निद्राच्छेदे तांस्तान् मनोरथान् सप्तभिः श्लोकैराहजिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः ॥१४१॥ जिनधर्मेण ज्ञान-दर्शन-चारित्ररूपेण विनिर्मुक्तो रहितश्वक्रवर्त्यपि सार्वभौमोऽपि मा भूवं मा अनिषि, तस्य नरकमूलत्वात् ; किन्तु स्यां भवेयं चेटोऽपि दासोऽपि दरिद्रोऽपि दुःस्थितोऽपि, कथंभूतः ? जिनधर्मेणोक्त स्वरूपणाधिवासितः ॥ १४१ ॥ Page #118 -------------------------------------------------------------------------- ________________ ७४८ योगशास्त्रे तथाव्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन् माधुकरौं वृत्तिं मुनिचयीं कदा श्रये ? ॥१४२॥ त्यता गृहहिणीप्रभृतयः सङ्गा येन स त्यक्तसङ्गः, जीर्ण जरद वासो यस्य स जीर्णवासाः, मलेन क्लिन्नं कलेवरं यस्य स मलक्लिन्नकलेवरः, मधुकरस्येयं माधुकरी माधुकरीव माधुकरी वृत्तिर्भिक्षा तां भजन सेवमानः, यदाहुः ; जहा दुमस्म पुप्फेस भमरो प्राविभइ रसं । न य पुप्फ किलामेइ सो य पौणेइ अप्पयं ॥ १ ॥ एमए समणा मुत्ता जे लोए संति साहुणो। विहंगमा व पुप्फेसु दानभत्तेसणे रया ॥ २ ॥ वयं च वित्तिं लन्भामो न य कोवुवहम्मइ । अहागडेसु रीयंते पुप्फेसु भमरा जहा ॥ ३ ॥ मुनीनां चर्या मूलगुणोत्तरगुणरूपा तां कदा कहि श्रये श्रयिष्यामि, कदाकोनवा ॥ ५। ३ । ८॥ इति वर्मप्रति वर्तमाना ॥ १४२ ॥ ( १ ) यथा द्रुमस्य पुष्पेषु भ्रमर आपिबति रमम् । न च पुष्यं क्लमयति स च प्रोणात्यात्मानम् ॥ १ ॥ एवमेते श्रमणा मुक्ता ये लोके सन्ति साधवः । विहङ्गमा दूव पुष्येषु दानभाषणे रताः ॥ ३ ॥ वयं च वृत्तिं लभग्रामो न च कोऽप्यपहन्यते । यथावतेषु रीयन्ते पुष्पेषु भ्रमरा यथा ॥ ३ ॥ Page #119 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ७४८ तथा त्यजन् दुःशीलसंसर्गं गुरुपादरजः स्पृशन् । कदाहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे ॥ १४३ ॥ दुःशीला लौकिका लोकोत्तराश्च । तत्र लौकिका दुःशीला विट-भट-भण्ड गणिकादयः, लोकोत्तरास्तु पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दास्तैः संसर्ग संवासादिरूपं, त्यजन् परिहरन् । न च तन्मात्रेण भवतीत्याह – गुरुपादरजः स्पृशन् । अनेन सत्संसर्गमाह । न चैतावताप्यलमित्याह – योगमभ्यस्यन् योगो रत्नत्त्रयं ध्यानं वा तमभ्यस्यन् पुनः पुनः परिशीलयन् कदाहं प्रभवेयं प्रभविष्यामि । कस्यै ? भवच्छिदे संसारोच्छेदाय ॥ १४३॥ तथा महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकषणं 'वृषाः कुर्युः कदा मयि ॥ १४४॥ वा, महानिशायां निशीथे, कायोत्सर्गे प्रकृते प्रारब्धे पुराद् बहिर्नगरादु बाह्यप्रदेशे स्तम्भ इव स्तम्भवद् मयि स्कन्धकषर्णं स्कन्धकण्डूयनं कदा वृषा उत्सृष्टपशवः कुर्युः करिष्यन्ति । इदं च प्रतिमाप्रतिपन्नश्रावकविषयम्, तस्यैव पुराद् बहिष्कृतकायोत्सर्ग स्य शिलास्तम्भम्भ्रान्त्या वृषभैः स्कन्धकषणसंभव: ; प्रेप्सितयत्यवस्थापेक्षं यतीनां जिनकल्पिकादीनां सर्वदा कायोत्सर्गसंभवात् ॥१४४॥ (9) उ कदा कुर्युर्वृषा म । Page #120 -------------------------------------------------------------------------- ________________ ७५० . योगशास्त्रे तथावने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदाऽऽघ्रास्यन्ति वत्री मां जरन्तो मृगयूथपाः ॥१४५॥ बनेऽरण्ये पद्मासनं वक्ष्यमाणं तेनासौनमुपविष्टम्, अहिंसत्वेन क्रोडे उत्सङ्ग स्थिता मृगार्भका मृगडिम्भा यस्य तं क्रोडस्थितमृगार्भकम्, एवंविधं मामपरिकर्मशरीरं कदा वक्त्रे आघ्रास्यन्ति, के, मृगयूथपा मृगयूथाधिपतयः, किंविशिष्टाः, जरन्तो वृद्धाः । जरन्तो हि यथा कथञ्चित् न विश्वसन्ति, परमसमाधिनिश्चलतासंदर्शनात् तेऽपि विश्वस्ता: सन्तो जातिखभावाद वो आजिघ्रन्ति ॥ १४५ ॥ तथाशत्रौ मित्र ढणे स्वैणे स्वर्णेऽश्मनि मणौ मृदि। मोक्षे भवे भविष्यामि निर्विशेषमति: कदा ॥१४६॥ शत्रौ रिपो, मित्रे सुहृदि, टणे शष्यादौ, स्त्रैणे स्त्रीसमूह, स्वर्णे काञ्चने, अश्मन्युपले, मणौ रत्ने, मृदि मृत्तिकायाम, मोक्षे कर्मवियोगलक्षणे, भवे कर्मसंबन्धलक्षणे, निर्विशेषमतिस्तुल्यमति: कदा भविष्यामि। शत्रुमित्रादिषु निर्विशेषमतित्वमप्यन्यस्यापि भवेत्, असौ तु परमवैराग्योपगतो मोक्ष-भवयोरपि निर्विशेषत्वमर्थयते, यदाह ;-- मोक्षे भवे च सर्वत्र नि:स्पृहो मुनिसत्तमः । इति । Page #121 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ७५१ ___एते च मनोरथाः क्रमेणोत्तरोत्तरप्रकर्षवन्तः, तथाहि-प्रथमे श्लोके जिनधर्मानुरागमनोरथः, हितीये तु यतिधर्मपरिग्रहमनोरथः, तृतीये तु यतिचर्याकाष्ठाधिरोहणमनोरथः, चतुर्थे तु कायोत्सर्गादिमनोरथः, पञ्चमे तु गिरि-गुहाद्यवस्थितमुनिचर्यामनोरथः, षष्ठे तु परमसामायिकपरिपाकमनोरथः ॥१४६॥ इदानीमुपसंहरतिअधिरोढुं गुणश्रेणिं निःश्रेणी मुक्तिवश्मनः । परानन्दलताकन्दान् कुर्यादिति मनोरथान् ॥१४॥ अधिरोढुमारोढुं गुणश्रेणिमुत्तरोत्तरगुणस्था'नरूपाम्, किंविशिष्टाम् ? निःश्रेणीमिव निःश्रेणीम्, कस्य ? मुक्तिलक्षणस्य वेश्मनो मन्दिरस्य, कुर्याद् विदध्यात्, इति श्लोकषट्केनोक्तान मनोरथान्, किंविशिष्टान् ? परानन्दलताकन्दान् परश्वासावानन्दश्च स एव लता तस्याः कन्दान् कन्दभूतान् । यथा हि कन्दालता प्रभवति तथैतेभ्योऽपि मनोरथेभ्यः परो य आनन्दः परमसामायिकरूपः स प्रभवति । सप्तभिः कुलकम् ॥१४७॥ अथोपसंहरतिइत्याहोराविकों चर्यामप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ॥१४८॥ इति पूर्वोक्तक्रमेण, अहोरात्रे भवामाहोरात्रिकी चयां समाचाररूपामप्रमत्तः प्रमादरहित: समाचरन् सम्यक् कुर्वन्, उक्त (१) ग थ -नक-। Page #122 -------------------------------------------------------------------------- ________________ ७५२ . योगशास्त्रे : जिनागमेऽभिहितं यद् वृत्तं प्रतिमादिलक्षणं तत्र तिष्ठतीत्युक्तवृत्तस्थः, कथम् ? यथावत् सम्यविधिना, गृहस्थोऽपि यतित्वमप्राप्नुवन्नपि विशुध्यति क्षीणपापो भवति। ___ अथ पुन: काः प्रतिमाः, यासु स्थितो गृहस्थोऽपि विशुध्यति ? उच्यते-शङ्कादिदोषरहितं प्रशमादिलिङ्ग स्थैर्यादिभूषणं मोक्षमार्गप्रासादपीठभूतं सम्यग्दर्शनं भय लोभ-लज्जादिभिरप्यनतिचरन् मासमात्र सम्यक्त्वमनुपालयति, इत्येषा प्रथमा प्रतिमा।१। हौ मामी यावदखण्डितान्यविराधितानि च पूर्वप्रतिमानुष्ठानसहितानि हादशापि व्रतानि पालयतीति द्वितीया ।। नीन् मासानुभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति टतीया ।। चतुरो मासांश्चतुष्यव्यां पूर्वप्रतिमानुष्ठानसहितोऽखण्डितं पौषधं पालयतीति चतुर्थी ।४। - पञ्च मासांश्चतुष्पां रहे तदुहार चतुष्पथे वा परीषहोपसर्गादिनिष्कम्पकायोत्सर्गः पूर्वोक्तप्रतिमानुष्ठानं पालयन् सकलां रात्रिमास्त इति पञ्चमी ।५। एवं वक्ष्यमाणास्वपि प्रतिमासु पूर्वपूर्वप्रतिमानुष्ठाननिष्ठिता प्रवसेयाः, नवरं षण्मासान् ब्रह्मचारी भवतीति षष्ठी ।। सप्त मासान् सचित्ताहारान् परिहरतीति सप्तमी ।। अष्टौ मासान् स्वयमारम्भं न करोतीत्यष्टमी ।। नव मासान् प्रेथैरप्यारम्भं न कारयतीति नवमी ।। दश मासानात्मार्थनिष्यनमाहारं न भुङ्क्त इति दशमी।१०। Page #123 -------------------------------------------------------------------------- ________________ टतौय: प्रकाशः। ७५३ एकादश मासान् त्यक्तसङ्गो रजोहरणादिमुनिवेषधारी कतकेशोत्याटः स्वायत्तेषु गोकुलादिषु वसन् प्रतिमाप्रतिपन्नाय श्रमणोपासकाय. 'भिक्षां दत्त' इति वदन् धर्मलाभशब्दोच्चारणरहितं सुसाधुवत् समाचरतीत्येकादशी। उक्तं हि ; 'दसणपडिमा नेआ सम्मत्तजुअस्म जा इहं बुंदी। कुरगहकलंकरहिमा मिच्छत्तखोवसमभावा ॥ १ ॥ बोत्रा पडिमा णया सुद्धाणुव्वयधारणं । सामाइअपडिमात्री सुद्धं सामाइयं पित्र ॥ २ ॥ · अट्ठमोमाइपब्वेसु सम्मं पोसहपालणं । सेसाणट्ठाणजुत्तस्म च उत्थी पडिमा इमा ॥ ३ ॥ निकंपो काउसग्गं तु पुव्वत्तगुणसंजुभो। करे पव्वराईसु पंचमि पडिवो ॥ ४ ॥ छट्ठीए बंभयारौ सो फासुआहार सत्तमी। वज्जे सावज्जमारंभं अहमि पडिवनी ॥ ५ ॥ (१) दर्शनप्रतिमा जेया सम्यक्त्वयुतस्य येह तनुः। कुपहकलारहिता मिथ्यात्वक्षयोपशमभावात् ॥ १॥ द्वितीया प्रतिमा सेया राडाणुव्रतपालनम् । सामायिकप्रतिमातः शुद्धं सामायिकमपि च ॥ २ ॥ अष्टम्यादिपर्वस सम्यक पौषधपालनम् । शेषानुष्ठानयुक्तस्य चतुर्थी प्रतिमेयम् ॥ ३ ॥ निष्कम्मः कायोत्सर्ग तु पूर्वोक्तगुणसंयुतः । करोति पर्वरालीषु पञ्चमी प्रतिपनकः ॥ ५ ॥ षष्यां ब्रह्मचारी स प्रासुकाहारः सप्तम्याम् । वर्जयेद् सावद्यमारम्भमष्टमों प्रतिपत्रकः ॥ ५ ॥ ८५ Page #124 -------------------------------------------------------------------------- ________________ ७५४ योगशास्त्रे अवरेणावि आरंभं नवमी नो करावए । दसमौए पुणोद्दिडं फासुअं पि न भंजए ॥ ६ ॥ एक्कारसोइ निस्मंगो धरे लिंगं पडिग्गहं । कयलोओ सुसाहु.व्व पुवुत्तगुणसायरो ॥७॥ इति ॥१४८॥ इदानीं पञ्चभिः श्लोकैर्विधिशेषमाहसोऽथावश्यकयोगानां भङ्गे मृत्योरथागमे । कृत्वा संलेखनामादौ प्रतिपद्य च संयमम् ॥१४६॥ जन्मदीक्षाज्ञानमोक्षस्थानेषु श्रीमदर्हताम् । तदभावे गृहेऽरण्ये स्थण्डिले जन्तुवर्जिते ॥१५०॥ त्यक्ता चतुर्विधाहारं नमस्कारपरायणः । आराधनां विधायोच्चैश्चतुःशरणमाश्रितः ॥१५१॥ इहलोक परलोके जीविते मरणे तथा। त्यताशंसां निदानं च समाधिसुधयोक्षितः ॥१५२॥ परौषहोपसर्गेभ्यो निर्भीको जिनभक्तिभाक् । प्रतिपद्येत मरणमानन्दः श्रावको यथा ॥१५३॥ व्याख्या—स श्रावकः, अथानन्तरम्, आवश्यका अवश्य (१) अपरेणाप्यारम्भं नवम्यां नो कारयेत् । दशम्यां पुनरुद्दिष्टं प्रासुकमपि न मुञ्जीत ॥ ६ ॥ एकादश्यां निम्मङ्गो धरोलिङ्गं प्रतिग्रहम् । , कृतलोचः सुमाधुरिव पूर्वोक्त गुणसादरः ॥ ७ ॥ Page #125 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। ०५५ करणीया ये योगा: संयमव्यापारास्तेषां भङ्गे कर्तुमशतावित्येक कारणम् : अथ द्वितीयं-मृत्योरागमे मृत्यसमये संप्राप्ते, संलिख्यते तनक्रियते शरीरं कषायाशनयेति संलेखना, तत्र शरीरसंलेखना क्रमेण क्रमेण भोजनत्यागः, कषायसंलेखना तु क्रोधादिकषायपरिहारः । तत्र प्रथमाया: कारण मिदम्, 'देहम्मि असलिहिए सहसा धाऊहिं ग्विज्जमाणहिं । जायइ अट्टज्माणं सरोरिणो चरम कालम्मि ॥ १ ॥ द्वितीयाया: पुनरिदम् ;___३न ते एयं पसंसामि किसं साहु सरीरयं । कोस ते अंगुली भग्गा भावं संलिह मा तुर ! ॥ १ ॥ " इत्यादिना प्रबन्धेनोक्तम् । संयमं च यथौचित्येन प्रतिपद्यते । सत्रेयं . सामाचारी ;-श्रावकः किल सकलस्य श्रावकधर्मस्वोद्यापनार्थमिवान्ते संयमं प्रतिपद्यते तस्य साधुधर्मशेषभूतैव संलेखना, यदाह ;-संलेहणा उ अंते न निओा जेण पब्बाइ कोई। ततो यः संयम प्रतिपद्यते स संयमानन्तरं काले । संलेखनां कृत्वा मरणं प्रतिपद्यते ; यस्तु न संयम प्रतिपद्यते तं प्रति सकलो ग्रन्थ: 'अामन्दश्रावको यथा' इतिपर्यन्तः संबध्यते ॥१४॥ (१) देहेऽसंलिखिते सहसा धातुभिः खिद्यमानैः । जायत वार्तध्यानं शरीरिणश्चरमकाले ॥ १ ॥ (२) ग ड थ -नः । (३) न ते एतत् प्रशंसामि कशं साधो ! शरीरकम् । कस्मात् तेऽङ्गलिभग्ना भावं संलिख मा त्वरव ॥ १ ॥ (४) संलेखना त्वन्ते न नियोगाद् येन प्रव्रजति कोऽपि । Page #126 -------------------------------------------------------------------------- ________________ ७५६ योगशास्त्रे धीमदहनधारकाणां जन्म-दीक्षा-ज्ञान मोक्षस्थानेषु ; तत्र जन्मस्थानानि, 'इक्खागुभूमि उज्झा सावस्थि विणीय कोसलपुरं च । कोसंबी वाणारसि चंदाणण तह य कायंदी ॥१॥ भहिलपुरं सौहपुरं चंपा कंपिल्ल उज्झ रयणपुरं। . तिन्नेव गयपुरम्मी मिहिला तह चे रायगिहं ॥ २ ॥ मिहिला सोरिअनयरं वाणारसि तहय चेत्र कुंडपुरं । उसभाईण जिणाणं जम्मणभूमौ जहासंखं ॥ ३ ॥ दीक्षास्थानानि, उसभो अ विणीपाए बारवईए अरिठ्ठवरनेमी।। अवसेसा तिस्थयरा निक्वंता जम्मभूमीसु ॥ १ ॥ उसभी सिद्धत्थवणम्मि वासुपुज्जो विहारगिहगम्मि । धम्मो अ वप्पगाए नौलगुहाए मुणोनामो ॥ २ ॥ (१) इक्ष्वाकुभूमिरयोध्या श्रावस्ती विनीता कोशलपुरं च । कौशाम्बी वाणारसी चन्द्रानना तथा च काकन्दी॥ १ ॥ भद्दिलपुरं सिंहपुरं चम्पा कम्मिलाऽयोध्या रत्नपुरम् । त्रयाणामपि गजपुरं मिथिला तथाचैव राजग्टहम् ॥॥ मिथिला शौर्यनगरं वाणारसी तथैव कण्डपुरम् । ऋषभादीनां जिनानां जन्मभूम्यो यथासंख्यम् ॥ ३ ॥ (२) ऋषभो विनीतायां हारवत्यामरिष्टवरनेमिः । अवशेषास्तीर्थकरा निष्क्रान्ता जन्मभूमीषु ॥ १ ॥ ऋषभः सिद्धार्थवने वासुपूज्यो विहारग्टहके। . . धर्मश्च वप्रगायां नील गुहायां मुनिनामा ॥२॥ Page #127 -------------------------------------------------------------------------- ________________ हतीय: प्रकाशः। ७५७ 'पासमपयम्मि पासो वीरजिणिंदो अनायसंडम्मि । अवसेसा निक्वंता सहसंबवणमि उज्जाणे ॥ ३ ॥ ज्ञानस्थानानि ; उसभस्म पुरिमताले वीरस्मोज्जुवालिपानईतौर । मेसाण केवलाई जेसुज्जाणे सु पब्बा ॥ १ ॥ मोक्षस्थानानि ; अट्ठावयचंपोज्जिलपावासंमेअसेलसिहरेमु । उसभ-वसुपुज्ज-नेमी वीरो सेसा य सिडिगया ॥ १ ॥ सदभावे जन्म-दीक्षा-ज्ञान-मोक्षस्थानप्राप्त्यभावे रहे यतिवसत्यादी, अरण्ये शत्रुञ्जयादिषु सिद्धिक्षेत्रेषु, तेष्वपि भुवं निरीक्ष्य प्रमृज्य च जन्तुविवर्जिते स्थण्डिले, इदं च ' जन्मादिस्थानेष्वपि द्रष्टव्यम् ॥१५०॥ त्यत्वा परित्यज्य चतुर्विधाहारमशन-पान-खाद्यस्वाध रूपम्, नमस्कारः पञ्चपरमेष्ठिस्तवः, तत्परायणस्तदनुस्मरणपरः, पाराधना ज्ञानाद्याराधना तामतिचारपरिहारेण विधाय चतुर्णामहत्-सिद्ध-साधु-धर्माणां शरणं तेषु स्वात्मसमर्पणं चतुः (१) आश्रमपदे पार्थो वीरजिनेन्द्रश्च ज्ञातषण्डे । __अवशेषा निष्क्रान्ता सहस्राम्रवण उद्यामे ॥ ३ ॥ (२) फ्रषभस्य पुरिमताले वीरस्यर्जुवालिकानदीतीरे । शेषाणां केवलानि येषूद्यानेषु प्रजिताः ॥ १ ॥ (३) अष्टापद-चम्पोज्जयन्तपापासमेतशैलशिखरेषु । क्षभ-वासपूज्य नेमयो वीरः शेषाच सिद्धिगताः ॥ १ ॥ Page #128 -------------------------------------------------------------------------- ________________ ७५८ योगशास्त्रे शरणं तदाश्रितः, यदाहु:-'अरहंते सरणं पव्वज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पव्वज्जामि, केवलिपन्नत्तं धम्मं सरणं पव्वज्जामि त्ति ॥१५१॥ आहारपरिहारप्रतिपत्तिश्च पञ्चविधातिचारपरिहारेण कार्या ; तदेवाह-इहलोके इहलोकविषये धनपूजा-को-दिष्वाशंसा, परलोके परलोकविषये स्वर्गादावाशंसा, जीवितं प्राणधारणम्, तत्र पूजादिविशेषदर्शनात्. प्रभूतपरिवारावलोकनात्, सर्वलोकश्लाघाश्रवणाच्चैवं मन्यते जीवितमेव श्रेयः, प्रत्याख्यातचतुविधाहारस्यापि यत एवंविधा मदुद्देशेनयं विभूतिवर्तत इत्याशंमा, मरणं प्राणत्यागः, तत्र यदा न कश्चित् तं प्रतिपत्रानशनं प्रति सपर्यया आद्रियते, न च कश्चित् श्लाघते, तदा . तस्यैवंविधश्चित्तपरिणामो जायते, यदि शीघ्र म्रिये इत्याशंसा, तां त्यत्वा, निदानं च 'अस्मात् तपसो दुग्नुचराज्जन्मान्तरे चक्रवर्ती, वासुदेवः, महामण्डलेश्वरः, सुभगः, रूपवान् स्याम्' इत्यादिप्रार्थनां त्यक्ता, पुन: किंविशिष्टः ? समाधिसुधयोक्षित: समाधिः परमस्वास्था स एव सुधाऽमृतं तयोक्षित: सिक्तः ॥१५२॥ परीषहेभ्यो निर्भयो जितपरीषह इत्यर्थः, तत्र मार्गाच्यवन-निर्जराथें परिषयन्त इति परोषहाः, ते च द्वाविंशतिः, तद्यथा ; क्षुत्पिपासाशीतोष्णदंगमशकनाग्न्यारतिस्त्रीचयानिषद्याशय्याऽऽक्रोशवधयाजाऽलाभरोगटणस्पर्शमलसत्कारप्रज्ञाज्ञानदर्शनलक्षणाः, तेषां जयश्चैवम् ; ___(१) अहंतः शरणं प्रपद्ये, सिद्धान् शरणं प्रपद्ये, साधुन् शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्म शरणं प्रपद्य इति। . Page #129 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः । ७५८ क्षुदातः शक्तिभाक् साधुरेषणां नातिलङ्घयेत्। अदीनो विह्वलो विहान् यात्रामात्रोद्यतश्चरेत् ॥ १ ॥ पिपासितः पथिस्थोऽपि तत्त्वविद् दैन्यवर्जितः। . न शीतमुदकं वाच्छेदेषयेत् प्रासुकोदकम् ॥ २ ॥ बाध्यमानोऽपि शौतेन त्वग्-वस्त्र-त्राणवर्जितः । वासोऽकल्पं नाददीत ज्वलनं ज्वलयेद् न च ॥ ३ ॥ उष्णेन तप्तो नैवोष्णं निन्देच्छायां च न स्मरेत् । वौजनं मज्जनं गात्राभिषेकादि च वर्जयेत् ॥ ४ ॥ दष्टोऽपि दंशेर्मशकैः सर्वाहारप्रियत्ववित् । वासं हेषं निरासं न कुर्यात्, कुर्यादुपक्षणम् ॥ ५ ॥ नास्ति वासोऽशुभं चैतद् तन्नेच्छेत् साध्वसाधु वा । नाग्न्येन विप्लुतो जानल्लाभालाभविचित्रताम् ॥ ६ ॥ न कदाप्यरतिं कुर्याटु धर्मारामरतिर्यतिः । गच्छंस्तिष्ठंस्तथासौन: स्वास्थामेव समाश्रयेत् ॥ ७ ॥ निसङ्गपङ्का हि मोक्षहारार्गलाः स्त्रियः । चिन्तिता धर्मनाशाय चिन्तयेदिति नैव ताः ॥ ८ ॥ ग्रामाद्यनियतस्थायी स्थानाबन्ध विवर्जितः। चर्यामेकोऽपि कुर्वीत विविधाभिग्रहयुतः ॥ ८ ॥ श्मशानादौ निषद्यायां स्वयादिकण्टकवर्जित । इष्टानिष्टानुपसर्गान् निरीही निर्भय: सहेत् ॥ १० ॥ शुभाशुभायां शय्यायां विषहेत सुखासुखे । राग-द्वेषो न कुर्वीत प्रातस्त्याज्ये ति चिन्तयेत् ॥ ११ ॥ Page #130 -------------------------------------------------------------------------- ________________ योगशास्त्र आक्रुष्टोऽपि हि नाक्रोशेत् क्षमात्रमणतां विदन् । प्रत्युताकोष्टरि यतिश्चिन्तयेदुपकारिताम् ॥ १२ ॥ सहेत हन्यमानोऽपि प्रतिहन्याद मुनिन तु । जीवानाशात् क्रुधो दौष्टयात् क्षमया च गुणाजनात् ॥१३॥ नायाचितं यतीनां यत् परदत्तोपजीविनाम् ।। याजा दुःखं प्रतीच्छेत् तद् नेच्छेत् पुनरगारिताम् ॥ १४ ॥ परात् परार्थं स्वार्थ वा लभेतानादि नापि वा । माघेद न लाभाद् नालाभाद् निन्देत् स्वमथवा परम् ॥१५॥ उहिजेत न रोगेभ्यो न च का चिकिमितम् । अदीनस्तु सहेद देहाज्जानानो भेदमात्मनः ॥ १६ ॥ अभूताल्पाणुचेलवे मंस्तुतेषु टणादिषु । सहेत दुःखं तत्स्पर्शभवमिच्छेद् न तान् मृदून् ॥ १७ ॥ ग्रीमातपपरिक्लिन्नात् सर्वाङ्गीणाद् मलाद मुनिः । नोहिजेत न सिनासेट् नोहर्तयेत्, सहेत तु ॥ १८ ॥ उत्थाने पूजने दाने न भवेदभिलाषुकः । असत्कार न दीन: स्यात् सत्कारे स्थान हर्षवान् ॥ १८ ॥ प्रज्ञा प्रज्ञावतां पश्यत्वात्मन्य प्राज्ञतां विदन् । न विषीदेद नवा मायेत् प्रजोत्कर्षमुपागतः ॥ २० ॥ जानचारित्रयुक्तोऽस्मि च्छद्मस्थोऽहं तथापि हि । इत्यज्ञानं विषहेत ज्ञानस्य क्रमलाभवित् ॥ २१ ॥ जिनास्तदुक्तं जीवो वा धर्माधर्मों भवान्तरम् । .. परोक्षवाद मृषा नैव चिन्तयेत् प्राप्तदर्शनः ॥ २२ ॥ Page #131 -------------------------------------------------------------------------- ________________ टतीय: प्रकाशः । शारीरमानसानेवं खपरप्रेरितान् मुनिः । परीषहान् सहेताभीर्वाक्कायमनसां वशी ॥ २३ ॥ ज्ञानावरणीये वेद्ये मोहनौयान्तराययोः । कर्मसूदयमाप्तेषु संभवन्ति परीषहाः ॥ २४ ॥ वेद्यात् स्यात् क्षुत् तृषा शीतमुष्णं दंशादयस्तथा । चर्या शय्या वधो रोगस्तृणस्पर्शमलावपि ॥ २५ ॥ प्रज्ञाज्ञाने तु विज्ञेयौ ज्ञानावरणसंभवौ। अन्तरायादलाभोऽमी च्छद्मस्थस्य चतुर्दश ॥ २६ ॥ • क्षुत् पिपासा शौतमुष्णं दंशाश्वर्या वधो मलः । शय्या रोगस्तुणस्पर्शों जिने वेद्यस्य संभवात् ॥ २७ ॥ तथा, उपसर्गेभ्यो निर्भीकः, तत्रोप सामीप्येन उपसर्जनादुपसृज्यत एभिरिति वा, उपसृज्यन्त इति वोपसर्गाः, ते च ; दिव्यमानुषतरश्चात्मसंवेदनभेदतः । चतुष्पकाराः प्रत्येकमपि ते स्युश्चतुर्विधाः ॥ १ ॥ हास्याद् द्वेषाद विमर्गाच्च तमित्रत्वाच्च देवताः । हास्याद् द्वेषाद् विमर्शाद् दुःशीलसङ्गाच मानुषाः ॥२॥ तैरश्चास्तु भयक्रोधाहारापत्यादिरक्षणात् । घट्टनस्तम्भनश्लेषप्रपातादात्मवेदनाः ॥ ३ ॥ यहा वात-पित्त-कफ-संनिपातोद्भवा अमी। परोषहोपसर्गाणामेषां सोढा भवेदभीः ॥ ४ ॥ जिनेष्वाराधनाकारिषु भक्तिभाक् बहुमानभाक्, 'जिनैरपि हि संसारपारावारपारीणे: पर्यन्ताराधनानुष्ठिता' इति बहुमानात् । Page #132 -------------------------------------------------------------------------- ________________ ७६२ योगशास्त्रे तथा च ;'निवाणमंतकिरिश्रा सा चोहसमेण पढमनाहस्म । सेसाण मासिएणं वीरजिणिंदस्म छटेण ॥ १ ॥ एवंभूतः सन् मरणं समाधिमरणं प्रतिपद्येत, आनन्दश्रावको यथेति संप्रदायगम्यम् । स चायम् ; अस्त्यपास्तापरपुरं परमाभिविभूतिभिः । नाम्ना वाणिजकग्राम इति ख्यातं महापुरम् ॥ १ ॥ तत्र प्रजानां विधिवत् पितेव परिपालकः । जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः ॥ २॥ आसौद् गृहपतिस्तस्मिन् नयनानन्दिदर्शनः । आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ॥ ३॥ सधर्मचारिणी तस्य रूपलावण्यहारिणी । बभूव शिवनन्देति शशाङ्कस्येव रोहिणी ॥ ४ ॥ निधौ वृद्धो व्यवहारे चतस्रोऽस्य पृथक् पृथक् । हिरण्यकोटयोऽभूवंश्चत्वारश्च वजा गवाम् ॥ ५ ॥ तत्पुरादुत्तरप्राच्यां कोलाकाख्योपपत्तने । प्रानन्दस्यातिबहवो बन्धुसंबन्धिनोऽभवन् ॥ ६ ॥ तदा च पृथिवीं विहरन् जिन: सिद्धार्थनन्दनः । तत्पुरोपवने दूतिपलाशे समवासरत् ॥ ७ ॥ (१) निर्वाणमन्त क्रिया सा चतुर्दशेन प्रथमनाथस्य । शेषाणां मासिकेन वीरजिनेन्द्रस्य षष्ठेन ॥ १ ॥ Page #133 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । जितशत्रुमहीनाथस्त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद् वन्दितुं सपरिच्छदः ॥ ८॥ अानन्दोऽपि ययौ पङ्गयां पादमूले जगत्पतेः । कर्णपीयूषगण्डूष कल्पां शुश्राव देशनाम् ॥ ८ ॥ अथानन्दः प्रणम्यांही त्रिजगत्स्वामिनः पुरः । जग्राह हादशविधं ग्रहिधर्म महामनाः ॥ १० ॥ शिवनन्दामन्तरेण स्त्री: स तत्याज हेम तु। चतस्रश्चतस्रः स्वर्णकोटीनिध्यादिगा विना ॥ ११ ॥ प्रत्याचख्यो व्रजानेष ऋते च चतुरो व्रजान् ।। क्षेचत्यागं च विदधे हलपञ्चशतों विना ॥ १२ ॥ शकटान् वजयामास पञ्च पञ्च शतान्यते । दिग्यानाव्यापूतानां च वहतां चानसाममौ ॥ १३ ॥ दिग्यात्रिकाणि चत्वारि स सांवनिकानि च । विहाय वहनान्यन्यवहमानि व्यवर्जयत् ॥ १४ ॥ अपरं गन्धकाषाय्या: स तत्याजागपुंसनम् । दन्तधावनमाज़्या मधुयष्टेरते जहौ ॥ १५ ॥ वर्जयामास च क्षौरामलकादपरं फलम् । अभ्यङ्गं च विना तैले सहस्रशतपाकिमे ॥ १६ ॥ अन्यत् सुरभिगन्धाढ्यादुइर्तनकमत्यजत् । अष्टभ्य भौष्ट्रिकपयस्कुम्भेभ्योऽन्यच्च मज्जनम् ॥ १७ ॥ अपरं क्षौमयुगलाद वासः सर्वमवर्जयत् । श्रीखण्डागुरुघुसणान्यपास्यान्यद् विलेपनम् ॥ १८ ॥ Page #134 -------------------------------------------------------------------------- ________________ 948 योगशास्त्रे ऋते च मालतीमाल्यात् पद्माच कुसुमं जहौ । कर्णिकानाममुद्राभ्यामन्यच्चाशेषभूषणम् ॥ १८ ॥ तुरुष्कागुरुधूपेभ्य ऋते धूपविधिं जहौ । घृतपूरात् खण्डखाद्यादपरं भच्यमत्यजत् ॥ २० ॥ काष्ठपेयां विना पेयां कलमादन्यदोदनम् । मासमुहकलायेभ्य ऋते सूपमपाकरोत् ॥ २१ ॥ घृतं च वर्जयामास विना शारदगोष्टतात् । शाकं स्वस्तिकमण्डूकों पालक्यां च विना जहौ ॥ २२ ॥ ऋते स्नेहाम्लदाल्यम्नात् तीमनं चाम्बु खाम्बुनः । पञ्चसुगन्धिताम्बूलाद मुखवासं च सोऽमुचत् ॥ २३ ॥ आनन्दः शिवनन्दाया उपेत्याथ ससंमदः । अशेषं कथयामास गृहिधर्मं प्रतिश्रुतम् ॥ २४ ॥ शिवाय शिवनन्दापि यानमारुह्य तत्क्षणम् । भगवत्पादमूलेऽगादु गृहिधर्मार्थिनी ततः ॥ २५ ॥ तत्र प्रणम्य चरणौ जगत्त्रयगुरोः पुरः । प्रपेदे शिवनन्दापि गृहिधर्मं समाहिता ॥ २६ ॥ अभिरुह्य ततो यानं विमानमिव भासुरम् । भगवद्दाक्सुधापानमुदिता सा गृहं ययौ ॥ २७ ॥ अथ प्रणम्य सर्वज्ञमिति पप्रच्छ गौतमः । महात्मायं किमानन्दो यतिधर्मं ग्रहीष्यति ? ॥ २८ ॥ त्रिकालदर्शी भगवान् कथयामासिवानिति । श्रावकव्रतमानन्दः सुचिरं पालयिष्यति ॥ २८ ॥ Page #135 -------------------------------------------------------------------------- ________________ हतीयः प्रकाश: । ततः सौधर्मकल्पेऽसौ विमाने चारुणप्रभे। भविष्यत्यमरवरश्चतुष्यल्योपमस्थितिः ॥ ३० ॥ सततं जागरूकस्य हादशव्रतपालने । प्रानन्दस्य ततोऽतीयुर्हायनानि चतुर्दश ॥ ३१ ॥ . निशान्ते चिन्तयामास सोऽन्येद्युरिति शुद्धधीः । आश्रयः श्रीमतामस्मि भूयसामिह पत्तने ॥ ३२ ॥ विक्षिप्तश्चिन्तया तेषां मा स्म स्खलमहं क्वचित् । अङ्गीकृतेऽस्मिन् सर्वज्ञप्रज्ञप्ते धर्मकर्मणि ॥ ३३ ॥ ततो मनसिलत्यैवं प्रातरुत्थाय कृत्य वित् । कोल्लाके पोषधशालां सुविशालामचीकरत् ॥ ३४ ॥ निमन्वा मित्रसंबन्धिबान्धवादीनसावथ। .. भोजयित्वाऽखिलं ज्येष्ठे भारं पुत्रेऽध्यरोपयत् ॥ ३५ ॥ . ततश्च पुत्रमित्रादीन् सर्वानप्यनुमान्य सः । ययौ पौषधशालायां धर्मकर्मविधिमया ॥ ३६ ॥ तस्थौ तत्र महात्मासौ कर्मेव क्शयन् वपुः । धर्म भगवदादिष्टमात्मानमिव पालयन् ॥ ३७॥ नि:श्रेणिकल्पां स्वर्गापवर्गसौधाधिरोहणे । श्रावकप्रतिमापङ्क्तिमारोह क्रमेण सः ॥ ३८ ॥ तपसा तेन तीव्रण शुष्कासपिशिताङ्गकः । चर्मवेष्टितयध्याभो महासत्त्वो बभूव स: ॥ ३८ ॥ धर्मजागर्यया जाग्रनिशीथसमयेऽन्यदा। प्रभग्नस्तपसानन्दश्चेतस्येवमचिन्तयत् ॥ ४० ॥ Page #136 -------------------------------------------------------------------------- ________________ योगशास्त्रे यावदुत्थातुमीशोऽस्मि शब्दायितुमपोखरः । धर्माचार्यश्च भगवान् यावद् विहरते मम ॥ ४१ ॥ संलेखनामुभयथापि कृत्वा मारणान्तिकीम् । तावच्चतुविधाहारप्रत्याख्यानं करोम्यहम् ॥ ४२ ॥ चिन्तयित्वैवमानन्दस्त थैव विदधेऽपि च । विसंवदति चिन्तायाश्चेष्टितं न महात्मनाम् ॥ ४३ ॥ निराकाङ्गस्य कालेऽपि समत्वाध्यवसायिनः । तस्य जज्ञेऽवधिज्ञानं तदावरणशुद्वित: ॥ ४४ ॥ तत्राजगाम भगवान् श्रीवीरो विहरंस्तदा । दूतिपलाशे समवामरचक्रे च देशनाम् ॥ ४५ ॥ गौतमश्च तदा भिक्षाचयया प्राविशत् पुरे । प्रात्तानपान: कोल्लाके ययावानन्दभूषिते । ४६ ॥ मिलितं तत्र भूयांसं लोकं संजातविस्मयम् । ईक्षाञ्चक्रे गणधरोऽन्योन्यमित्यभिभाषिणम् ॥ ४७ ॥ शिष्यो जगगुरोर्वीरस्थानन्दो नाम पुण्यधीः । प्रपत्रानशनोऽस्तीह निरीह सर्वथापि हि ॥ ४८ ॥ गौतमस्तु तदाकर्ण्य पश्याम्यममुपासकम् । इति बुया जगामाथ तत्योषधनिकेतनम् ॥ ४८ ॥ अकस्माद रत्नवृष्ट्याभं तमचिन्तितमागतम् । दृष्ट्वा सानन्दमानन्दोऽवन्दतैवमुवाच च ॥ ५० ॥ भगवन् ! तपसाऽनेन क्लिष्टमुस्थातुमक्षमः । इहानभियोगेन यथा पादौ स्मृशामि ते ॥ ५१ ॥ Page #137 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । उपेत्य पुरतस्तस्य तस्थुषोऽस्य महामुनेः । अवन्दत त्रिधानन्दश्चरणौ शिरसा स्पृशन् ॥ ५२ ॥ किं भवत्यवधिज्ञानं भगवन् ! गृहमेधिनः ? | इत्यानन्देन पृष्टः सन्नामेत्यूचे महामुनिः ॥ ५३ ॥ आनन्दोऽथावदत् स्वामिन् ! तर्हि मे गृहमेधिनः । अवधिज्ञानमुत्पेदे गुरुपादप्रसादतः ॥ ५४ ॥ आपं च योजनशत पूर्वाब्धौ दक्षिणोदधौ । पश्चिमाब्धौ च वीक्षेऽहमुदीच्यां त्वा हिमाचलात् ॥ ५५ ॥ ऊर्ध्वं सौधर्मकल्पादा पश्यामि भगवन्न्रहम् । ७६७ अधो रत्नप्रभायास्तु पृथ्वा श्रा लोलुपाद् वनात् ॥ ५६ ॥ मुनिरूचेऽवधिज्ञानं जायते गृहमेधिनः । न त्वियन्मात्रविषयं स्थानस्थालोचयास्य तत् ॥ ५७ ॥ आनन्दोऽप्यब्रवीदेतदस्ति मे तत्, मतामपि । भावानामभिधाने किं भवेदालोचना क्वचित् ? ॥ ५८ ॥ भवेदालोचना नो चेद् ननु तद् यूयमेव हि । आलोचनामाददीध्वं स्थानस्यामुष्य संप्रति ॥ ५८ ॥ आनन्देनेत्यभिहिते साशङ्को गौतमस्ततः । ययौ श्रौवीरपादान्ते भक्तपानाद्यदर्शयत् ॥ ६० ॥ आनन्दस्यावधिज्ञानमानविप्रतिपत्तिजम् । वादं चावेदयाञ्चक्रे गौतमस्तं जगद्गुरोः ॥ ६१ ॥ आलोचनीयं तदिह किमानन्देन किं मया ? | गौतमेनेति विज्ञप्ते भवतेत्यादिशत् प्रभुः ॥ ६२ ॥ Page #138 -------------------------------------------------------------------------- ________________ ... योगशास्त्रे - तथैव प्रतिपेदे तद् विदधे च तथैव सः । .. क्षमयामास चानन्दं क्षमिणं क्षमिणां वरः ॥ ६३ ॥ वर्षाणि विंशतिमिति प्रतिपाल्य धर्म___ मानन्द भासददथानशनेन मृत्युम् । जन्ने सुरोऽरुणविमा'नवरे विदेहेत्पद्य यास्यति पदं परमं ततश्च ॥६४॥१५॥ ॥ इति आनन्दश्राद्ध कथानकम् ॥ अथ प्रकृतस्य श्रावकस्योत्तरां गतिं श्लोकहयेनाहप्राप्तः स कल्पेष्विन्द्रत्वमन्यद्दा स्थानमुत्तमम् । मोदतेऽनुत्तरप्राज्यपुण्यसंभारभाक् ततः ॥१५४॥ च्युलोत्पद्य मनुष्येषु भुक्ता भोगान् मुटुर्लभान् । विरतो मुक्तिमाप्नोति शुद्धात्मान्तर्मवाष्टकम् ॥१५५॥ व्याख्या–स श्रावको यथोक्तश्रावकधर्मपरिपालनात् कल्पेषु सौधर्मादिषु, सम्यग्दृष्टीनामन्यत्रोत्पादाभावात्, इन्द्रत्वं शक्रत्वम्, अन्यद् वा सामानिक-त्रायस्त्रिंश-पारिषद्य-लोकपालादिसंबन्धि स्थानं पदं प्राप्तः, उत्तममित्याभियोग्यादिस्थानव्यवच्छेदार्थम्, तत्रोत्पन्नश्च मोदते प्राप्तरत्नविमानमहोद्यानमज्जनवापीविचित्ररत्नवस्त्राभरणः सुरसुन्दरीचामरव्यजनव्याजवार्यमाणमौलि-मन्दार (१) ड थ -नधरो। Page #139 -------------------------------------------------------------------------- ________________ टतीय: प्रकाशः। माल्य मधुकरोऽहमहमिकासेवासमायातत्रिदशकोटीचाटुकारजयजयध्वनिप्रतिध्वनितनभोगणो मनोमात्र परिश्रमसंमिलितसकलवैषयिक सुखलालितो नानासिद्धायतनयात्रासमुत्पन्नहर्षप्रकर्षः सन् प्रमोदभाग् भवति । अथ हेतुमाह-अनुत्तरा अनन्यसाधारणाः प्राज्या बहवो ये पुण्यसंभारास्तान् भजते तद्भाक् ॥ १५४ ॥ ततः कल्पेभ्यश्चुत्वा मनुष्यायुर्निबन्धेन च्यवनमनुभूय मनुष्येषु विशिष्टदेशजातिकुलबलेखयरूपवत्सूत्पद्यौदारिकशरीरत्वेन जन्म लब्ध्वा, भुत्वाऽनुभूय भोगान् शब्द-रूप-रस-गन्ध-स्पर्शलक्षणानकृतपुण्यैरतिशयेन. दुर्लभान्, यत् 'किञ्चिद् निमित्तमवाप्य सांसारिकेभ्यः सुखेभ्यो विरक्तो वैराग्यस्यैव परमप्रकर्षयोगेन सर्वविरतिं प्रतिपद्य तत्रैव जन्मनि क्षपक श्रेण्याक्रमणक्रमेण केवलज्ञानमुत्पाद्य नि:शेषकर्मनिर्मूलनेन शुद्धात्मा मुक्तिमाप्नोति। अथ न तत्रैव जन्मनि मुक्तिस्तदा कियत्सु जन्मान्तरेषु मुक्तिः स्यादित्याह – ‘अन्तर्भवाटकम्' इति भवाष्टकाभ्यन्तर इत्यर्थः ॥ १५५ ॥ प्रकाशत्रयोक्तमर्थमुपसंहरतिइति संक्षेपतः सम्यग्रत्नवयमुदीरितम् । सर्वोऽपि यदनासाद्य नासादयति निर्वृतिम् ॥१५६॥ इति प्रकाशत्रयेण रत्नत्रयं ज्ञानदर्शनचारित्रात्मकं योगत्वेन प्रत्याख्यातमुदीरितं कथितम् । कथम् ? सम्यग् जिनागमाविरोधन । विस्तरस्यासर्वविदा वक्तुमशक्यत्वादाह-संक्षेपत: । रत्नत्रयं विना (१) ड थ किञ्चन । Page #140 -------------------------------------------------------------------------- ________________ ७७० योगशास्त्र ऽन्यतोऽपि कारणाद् निर्वाण प्राप्तिं शङ्कमानं प्रत्याह-सर्वोऽपि, प्रास्तां कश्चिदेकः, यद् रत्नत्रयमनासाद्य काकतालीयेनापि न्यायेन नाप्नोति निर्वृतिं मोक्षम् । न ह्यज्ञाततत्त्वोऽश्रद्दधानो नवं कर्म निबध्नन् पूर्वोपात्तानि कर्माणि शुक्लध्यानबलेनाक्षपयन् संसारबन्धनाद मुक्तिमाप्नोतीति सर्व समञ्जसम् ॥ १५६ ॥ ॥ इति परमाईतश्रीकुमारपालभूपालशुषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नानि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपनं हतीयप्रकाशविवरणम् ॥३॥ . Page #141 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ अथ चतुर्थः प्रकाशः । धर्मधर्मिणोर्भेदनयमधिकृत्यात्मनो रत्नत्रयं मुक्तिकारणत्वेनोलम् । इदानीमभेदनयाश्रयेणात्मनो रत्नत्रयेणेकत्वमाह आत्मैव दर्शनज्ञानचारित्राण्यथवा यतः । यत्तदात्मक एवैष शरीरमधितिष्ठति ॥ १ ॥ अथवेति भेदनयापेक्षया प्रकारान्तरस्याभेदनयस्य प्रकाशनार्थम् । प्रात्मैव न ततो भिन्नानि दर्शनज्ञानचारित्राणि । यतेरिति संबन्धिपदम् । अत्रोपपत्तिमाह-यद यस्मात् तदात्मक एव दर्शन-ज्ञान-चारित्रात्मक एव तदभेदमापन एवैष आत्मा शरीरमधितिष्ठति। आत्मभिन्नानां हि दर्शनादीनां नात्मनि मुक्तिहेतुत्वं स्यात्, देवदत्तसंबन्धिमामिव यज्ञदत्ते ॥ १ ॥ प्रभेदमेव समर्थयितुमाहआत्मानमात्मना वेत्ति मोहत्यागाद्य आत्मनि । तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ॥ २ ॥ प्रात्मानं कर्मतापत्रमात्मन्याधारभूते प्रात्मना स्वयमेष यो वेत्ति जानौते । एतच्च ज्ञानं न मूढानां भवतीत्याह-मोह. Page #142 -------------------------------------------------------------------------- ________________ ७२ योगशास्त्रे त्यागात् । तदेवात्मज्ञानमेव तस्यात्मनश्चारित्रम्, अनाश्रवरूपत्वात् ; तज्ज्ञानं तदेव ज्ञानम्, बोधरूपत्वात् ; तच्च दर्शनं तदेव दर्शनम्, श्रद्धानरूपत्वात् ॥ २ ॥ आत्मज्ञानमेव स्तौति आत्माज्ञानभवं दुःखमात्मज्ञानेन हन्यते । तपसाप्यात्मविज्ञानहीनैश्छेत्तुं न शक्यते ॥ ३ ॥ इह सर्वं दुःखमनात्मविदां भवति, तदात्माज्ञानभवं प्रतिपक्षभूतेनात्मज्ञानेन शाम्यति क्षयमुपयाति तम इव प्रकाशेन । मनु कर्मक्षयहेतुः प्रधानं तप उक्तम्, यदाहु:, - 'पुव्विं दुश्चिनां दुप्पडिकंताणं कडाणं कम्माणं वेअइत्ता मोक्खो न त्थ अवेयइत्ता तवसा वा झोसइत्ता इत्याह – तपसापि आस्तामन्येनानुष्ठानेन तदात्माज्ञानभवं दुःखमात्मविज्ञान होनैर्न च्छेत्तुं शक्यते, ज्ञानमन्तरेण तपसोऽल्पफलत्वात्, यदाह ; `जं अन्नाणी कम्मं खवेइ बहुश्रहिं वासकोडीहिं । तं णाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेण ॥ १ ॥ तत् स्थितमेतत् -- बाह्य विषयव्यामोहमपहाय रत्नत्त्रय सर्वस्वभूते आत्मज्ञाने प्रयतितव्यम्, यदाहुर्बाह्या अपि – आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितत्र्य इति । आत्मज्ञानं च - (१) पूर्व दुश्चरितानां दुष्प्ररिक्रान्तानां कृतानां कर्मणां वेदयित्वा मोहो नास्त्यवेदयित्वा तपसा वा चपयित्वा । (२) यदज्ञानी कर्म च पयति बहुकाभिर्वर्ष कोटिभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्रासमात्रेण ॥ १ ॥ Page #143 -------------------------------------------------------------------------- ________________ ७७३ चतुर्थः प्रकाशः। नात्मनः कर्मभूतस्य पृथक् किञ्चित्, अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने। एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते, विषयान्तरज्ञानमेव यज्ञानरूपं दुःखं छिन्द्यात् । नैवम्, मर्वविषयेभ्य आत्मन एव प्रधानत्वात्, तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात्, कर्मक्षये च सिद्ध स्वरूपत्वात् ॥ ३ ॥ एतदेवाह...अयमात्मैव चिट्रपः शरीरी कर्मयोगतः । 'ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यानिरञ्जनः ॥ ४ ॥ _ 'अयमिति सकलप्रमाणप्रतिष्ठितचिद्रूपश्चेतनस्वभावः, उपयोगलक्षणत्वाज्जीवस्य ; तथा, स एव शरीरौ भवति, कर्मयोगात्, न वन्ये विषयाः ; तेन न विषयान्तरज्ञानं स ग्यते। आत्मैव च शक्लध्यानाग्निदग्धकर्माऽशरीरः सन् मुक्त स्वरूपो भवति निरजनो निर्मलः। अतोऽपि कारणादात्मज्ञानं मग्यते ॥ ४ ॥ तथाअयमात्मैव संसारः कषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ॥ ५ ॥ 'अयमात्मैव' इति पूर्ववत् । संसारो नारक-तिर्य ग्-नरा-ऽमररूपतया। किंविशिष्टः सन् ? कषायेन्द्रियनिर्जितः कषाय Page #144 -------------------------------------------------------------------------- ________________ ७७४ योगशास्त्रे रिन्द्रियैश्च पगभूतः । तमेव चात्मानं तहिजेतारं कषायेन्द्रियजेतारं मोक्षमाहुः। न हि स्वरूपलाभादन्यो मोक्ष: । याऽप्यानन्दरूपता सापि स्वरूपलाभरूपैव । तस्मादात्मज्ञानमुपासनीयम्, दर्शन-चारित्रादेरत एव सिद्धेरिति ॥ ५ ॥ 'कषायेन्द्रियनिर्जितः' इत्युक्तम्, तत्र कषायान् विवृणोति-- स्युः कषायाः क्रोधमानमायालोभाः शरीरिणाम् । । चतुर्विधास्ते प्रत्येक भेदैः संज्वलनादिभिः ॥ ६ ॥ क्रोधमानमायालोभाः कषायशब्दवाया भवन्ति कथन्ते हिंस्यन्ते प्राणिनोऽस्मिन्ननेनेति वा, कषः संसार: कर्म वा तस्याया लाभाः प्राप्तय इति कृत्वा, अथवा, कषं संसारमयन्त एभिरिति कत्वा । ते च शरीरिणां संसारिणां न तु मुक्तानाम् । ते च क्रोधादयः प्रत्येकं चतुर्विधाश्चतुष्प्रकाराः संज्वलनादिभिर्भेदैः । तत्र क्रोधः संज्वलन:, प्रत्याख्यानावरण:, अप्रत्याख्यानोवरण:, अनन्तानुबन्धी च । एवं मान:, माया, लोभश्चेति ॥ ६ ॥ संज्वलनादीनां लक्षणमाहपक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जन्मानन्तानुबन्धकः ॥ ७॥ पक्ष मासार्धम भिव्याप्य संज्वलन: क्रोधो मानो माया लोभश्च भवति । संज्वलन इति तृणाग्निवदीषज्ज्वलनात्मकः, परोषहादिसंपात सपदि ज्वलनात्मको वा। प्रत्याख्यानो भौमो भीमसेन Page #145 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । .: ७१५ इति न्यायेन प्रत्याख्यानावरणः प्रत्याख्यानं सर्वविरतिमाणोतीति कृत्वा । स मासचतुष्टयमभिव्याप्य भवति । अप्रत्याख्यानोऽप्रत्याख्यानावरणः, नोऽल्पार्थत्वादल्पमपि प्रत्याख्यानमाणोतीति कत्वा। स वर्ष संवत्सरमभिव्याप्य भवति । अनन्तं भवमनुबनातीत्यनन्तानुबन्धकः, मिथ्यात्वसहचरितत्वादस्यानन्तभवानुबन्धित्वम् । स जन्म जीवितकालमभिव्याप्य भवति । प्रसन्नचन्द्रादेः. क्षणमात्रस्थितीनामपि कषायाणामनन्तानुबन्धित्वम्, अन्यथा नरकयोग्यकर्मीपार्जनाभावात् ॥ ७ ॥ इति कालनियमक्ते संज्वलनादिलक्षणेऽपरितुष्य नक्षणान्तरेमाहवीतरागयतिश्राइसम्यग्दृष्टित्वघातकाः । ते देवत्वमनुष्यत्वतिर्यतनरकप्रदाः ॥८॥ त्वशब्दः प्रत्येकमपि संबध्यते, तेन वीतरागत्वस्य, यतित्वस्य, श्रावकत्वस्य, सम्यग्दृष्टित्वस्य च क्रमेण घातकाः, तथाहिसंज्वलनोदये यतित्वं भवति न पुनर्वीतरागत्वम् ; प्रत्याख्यानावरणोदये श्रावकत्वं भवति न पुनर्यतित्वम् ; अप्रत्याख्यानावरणोदये सम्यग्दृष्टित्वं भवति न पुन: श्रावकत्वम् ; अनन्तानुबन्ध्युदये सम्यग्दृष्टित्वं न भवति । एवं वीतरागत्वघातकत्वं संज्वलनस्य, यतित्वघातकत्वं प्रत्याख्यानावरण स्य, श्रावकत्वघातकत्वमप्रत्याख्यानावरणस्य, सम्यग्दृष्टित्वघातक त्वमनन्तानुबन्धिनः स्थितं लक्षणं भवति । उत्तरार्धेनामीषां फलदायकत्वमाह -ते संज्वल Page #146 -------------------------------------------------------------------------- ________________ योगशास्त्र नादयो देवत्वादि फलदायकाः ; तथाहि-संज्वलनाः क्रोधादयो देवगतिम्, प्रत्याख्यानावरणा मनुष्यगतिम्, अप्रत्याख्यानावरणास्तिर्यग्गतिम्, अनन्तानुबन्धिनो नरकगतिं प्रयच्छन्तीति। एतेषां च संज्वलनादिभेदानां चतुणां कषायाणां स्पष्टदृष्टान्त कथनन खरूपमुच्यते-जलराजि-रेणुराजि-पृथिवीराजि-पर्वतराजिसदृशाः क्रोधाः संज्वलनादिभेदाः, तिनिशलता-काष्ठा-ऽस्थि-शैलस्तम्भसदृशाश्चत्वारो मानाः, अवलेखन-गोमूत्रिका मेषशृङ्ग-वंशिमूलसमाश्चतस्रो माया:, हरिद्रा-खञ्जन-कर्दम-कमिरागसदृशाश्चत्वारो योभा:, यदाह - 'जलरेणुपुढविपव्वयराईसरिसो चउब्विहो को हो। तिनिसलयाकट्ठट्ठियमलत्थंभोवमो माणो ॥ १ ॥ मायावलेहगोमुत्तिमिढसिंगघणवं सिमूलसमा। लोहो हलिहखंजणक हम किमिरागसारिच्छो ॥२॥इति॥८॥ अथ कषायाणां जेतव्यत्वमुपदर्शयितुं दोषानाहतत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । टुर्गतर्वर्तनी क्रोधः क्रोधः शममुखार्गला ॥८॥ तत्रेति तेषु कषायेषु क्रोधः प्रथमकषाय उपतापयति शरीर (१) जलरेणुष्टथ्वीपर्वतराजिमहशश्चतुर्विधः क्रोधः । तिनिशलताकाष्ठास्थिकशैलस्तम्भोपमो मानः ॥ १ ॥ मायावलेखगोमूत्रिकामेढकश्टङ्गधनवंशिमूल समा। .. लोभो हरिद्राखञ्जनकर्दमकमिरागसदृशः ॥ २ ॥ . . Page #147 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । ७७७ मनसो इत्युपतापकः, तथा, वैरस्य परस्परोपघातात्मनो विरोधस्य सुभूम-परशुरामयोरिव कारणम्,तथा, दुर्गतेनरकलक्षणायास्तयोरिव वर्तनी मार्ग: क्रोधः ; तथा, शमसुखस्य प्रशमानन्दस्यात्मनि प्रविशतोऽर्गलेवार्गला, तदुपरोधकारित्वात् । पुनः पुनः क्रोधग्रहणं तस्यातिदोध्यज्ञापनार्थम् ॥ ८॥ ख-परोपतापकारित्वेऽपि क्रोधस्य कशानुदृष्टान्तेन खोपतापकत्वं समर्थयते, उत्पद्यमानः प्रथमं दहत्येव खमाश्रयम् । क्रोधः कृशानुवत्पश्चादन्यं दहति वा नवा ॥ १० ॥ तथाविधकारणसंपाते उत्पद्यमानः क्रोधः कशानुवत् खं स्वकीयमाश्रयं, यत्र स उत्पद्यते तं, नियमेन दहति, पश्चात् कशानुवदेवान्यं दाह्यान्तरं दहति वा नवा, परस्य क्षमाशीलवादिना साद्रुमादिवत् दग्धुमशक्यत्वात् । प्रत्रान्तरलोकाः,- . अर्जितं पूर्वकोट्या यद् वरष्टभिरूनया। तपस्तत् तत्क्षणादेव दहति क्रोधपावकः ॥ १॥ शमरूपं पयः प्राज्यपुण्यसंभारसंचितम् । अमर्षविषसंपर्कादसेव्यं तत्क्षणाद् भवेद ॥ २ ॥ चारित्रचित्ररचनां विचित्रगुणधारिणीम् । समुत्सर्पन क्रोधधूमो श्यामलीकुरुतेतराम् ॥ ३ ॥ ८८ Page #148 -------------------------------------------------------------------------- ________________ যীশমা यो वैराग्यशमीपत्रपुटैः समरसोऽर्जितः । . शाकपत्रपुटाभन क्रोधेनोत्मज्यते स किम् ? ॥ ४ ॥ प्रवर्धमान: क्रोधोऽयं किमकार्य करोति न ? । जज्ञे हि हारका दैपायनक्रोधानले समित् ॥ ५ ॥ क्रुध्यत: कार्यसिद्धिर्या न सा क्रोधनिबन्धना। जन्मान्तरार्जितोखिकर्मण: खलु तत्फलम् ॥ ६ ॥ स्वस्य लोकहयोच्छित्त्यै नाशाय स्वपरार्थयोः । धिगहो ! दधति क्रोधं शरीरेषु शरीरिण: ॥ ७ ॥ क्रोधान्धाः पश्य निघ्नन्ति पितरं मातरं गुरुम् । सुदं सोदरं दारानात्मानमपि निघृणा: ॥८॥१०॥ ... क्रोधस्य स्वरूपमुक्त्वा तज्जयोपायमुपदिशतिक्रोधवङ्गेस्तदङ्गाय शमनाय शुभात्मभिः । श्रयणीया क्षमैकैव संयमारामसारणिः ॥ ११॥ . यस्मात् क्रोध एवंविधस्तस्मात् क्रोधवङ्करलाय झटिति शमनाय शान्तये शुभात्मभिः पुण्यात्मभिः, अनायग्रहणं झटिति क्रोधोपशमोपदेशार्थम्, क्रोधो हि प्रथममेवाप्रतिहत: सन् विवर्धमानो दवानल इव पश्चात् निवारयितुमशक्यः, यदाह 'अणथोवं वणथोवं अग्गिथोवं कसायथोवं च । न हु भे वीससियव्वं थोवं पि हु तं बहुं होई ॥ १ ॥ (१) ऋणस्तोकं वनस्तोकमग्निस्तोकं कषायस्तोकं च । म खलु भवता विश्वमितव्यं स्तोकमपि तद् बहु भवति ॥ १ ॥ Page #149 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । ७७९ श्रयणीया प्राथयितव्या एकैव क्षमा। न हि क्षमामन्तरेण क्रोधोपशमोपायो जगत्यस्ति, क्रोधफलसंप्रदानं तु वैरहेतुत्वेन प्रत्युत क्रोधवदिहेतुः, न तु तत्प्रशमाय इत्येक ग्रहणम् । क्षमा विशिनष्टि-संयमारामसारणिः संयम एव नवनवानां संयमस्थानानां तरूणामारोगहेतुत्वेन तदृद्धिहेतुत्वेन चारामो विचित्रतरुसमूहात्मकस्तस्य सारणि: कुल्या संयमारामधिहेतुतया पुष्यफलप्राप्तिहेतुतया च। क्षमा हि प्रशान्तवाहितारूपा चित्तपरिणति: सा सारणित्वेन रूषिता, नवनवप्रशमपरम्पराप्रवाहरूपत्वात् । अत्रान्तरलोका:अपकारिजने कोपो निरोडुं शक्यते कथम् । शक्यते सत्त्वमाहात्मयाद यहा भावनयाऽनया ॥ १ ॥ अङ्गीकृत्यात्मन: पापं यो मां बाधितुमिच्छति । खकर्मनिहितायास्मै कः कुप्येद बालिशोऽपि सन् ॥ २ ॥ प्रकुप्याम्यपकारिभ्य इति चेदाशयस्तव । तत् किं न कुप्यसि स्वस्य कर्मणे दुःखहेतवे ॥ ३ ॥ उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः । मृगारिः शरमाप्रेक्ष्य शरक्षेप्तारमिच्छति ॥ ४ ॥ यैः परः प्रेरित: क्रूरैर्मह्यं कुप्यति कर्मभिः । तान्युपेक्ष्य परे क्रुध्यन् किं श्रये भषणश्रियम् ॥ ५ ॥ श्रूयते श्रीमहावीरः क्षान्त्यै म्लेच्छेषु जग्मिवान् । प्रयत्नेनागतां क्षान्तिं वोढुं किमिव नेच्छसि ॥ ६ ॥ Page #150 -------------------------------------------------------------------------- ________________ योगशास्त्रे बैलोक्यप्रलयनाणक्षमायेदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य क्षमा तव न किं क्षमा ? ॥ ७ ॥ तथा किं नाकथाः पुण्यं यथा कोऽपि न बाधते ? । स्वप्रमादमिदानों तु शोचनङ्गीकुरु क्षमाम् ॥ ८ ॥ क्रोधान्धस्य मुनेश्च ण्डचण्डालस्य च नान्तरम् । तस्मात् क्रोधं परित्यज्य भजोज्ज्वलधियां पदम् ॥ ८ ॥ महर्षिः क्रोधसंयुक्तो निष्कोध: कूरगड्डुकः । ऋषि मुक्ता देवताभिर्ववन्दे कूरगड्डुकः ॥ १० ॥ अरुन्तुदैर्वचःशस्त्रैस्तुद्यमानो विचिन्तयेत्। चेत् तथ्यमेतत् क: कोपोऽथ मिथ्योन्मत्तभाषितम् ॥ ११ ॥ वधायोपस्थितेऽन्यस्मिन् हसेट विस्मितमानसः । .. वध मत्कर्मसंसाध्ये वृथा नृत्यति बालिशः ॥ १२ ॥ . निहन्तुमुद्यते ध्यायेदायुषः क्षय एष नः । तदसौ निर्भयः पापात् करोति नृतमारणम् ॥ १३ ॥ सर्वपुरुषार्थचौरे कोपे कोपो न चेत् तव । धिक खां स्वल्पापराधेऽपि परे कोपपरायणम् ॥ १४ ॥ सर्वेन्द्रियग्लानिकरं विजेतुं ___ कोपं प्रसपंन्तमिवोग्रसर्पम् । विद्यां सुधीर्जाङ्गुलिकोमिवान वद्यां क्षमा संततमाद्रियेत ॥१५॥११॥ Page #151 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । ७८१ मानकषायस्य स्वरूपमाह विनयश्रुतशौलानां विवर्गस्य च घातकः । विवेकलोचनं लुम्पन् मानोऽन्धङ्करणो नृणाम् ॥१२॥ विनयश्च गुर्वादिषूपचारलक्षणः, श्रुतं च विद्या, शीलं च सुखभावता, तेषां घातकः । जात्यादिमदाध्यातो हि पिशाचकिप्रायो न गुर्वादोनां विनीतो भवति । अविनीतश्च गुरूनशुश्रूषमाणो न विद्यां प्रतिलभते । अतएव सर्वजनावज्ञाकारी स्वस्य दुःस्वभावतां प्रकटयति । न केवलं विनयादीनामेव घातको मानो यावत् त्रिवर्गस्य धर्मार्थकामलक्षणस्य । मदावलिप्तस्य हि नेन्द्रियजयः, तदधीनश्च धर्मः कथं स्यात् ? । अर्थोऽपि राजादिसेवापरायत्तवृत्तिर्मानस्तब्धस्य कथं स्यात् ? । कामस्तु मार्दवमूल एव, तत् कथं मानस्तब्धे स्थाणाविव भवेत् ? । किञ्च, अनन्धोऽन्धः क्रियतेऽनेनेत्यन्धङ्करणो मानः । केषां ? | नृणाम् । किं कुर्वन् ? । लुम्पन् । किं तत् ? । विवेकलोचनं विवेक: कृत्याकृत्यविचारणं स एष लोचनम्, “एकं हि चक्षुरमलं सहजो विवेकः” इति वचनात् । मानवतो हि वृद्धसेवामकुर्वाणस्य विवेकलोचनलोपनमवश्यंभावि, तस्मिंश्च सत्यन्धङ्करणत्वं मानस्य सुवचमेव ॥ १२ ॥ इदानीं मानस्य भेदानुपदर्शयं स्तत्फलमाह जातिलाभकुलैश्वर्यबलरूपतपः श्रुतैः । कुर्वन् मदं पुनस्तानि होनानि लभते जनः ॥१३॥ Page #152 -------------------------------------------------------------------------- ________________ ७८२ योगशास्त्र जातिश्च लाभश्चेत्यादिहन्दः, तैर्मदं मदलिप्तचित्ततां कुर्वन्, तान्येव जात्यादीनि जन्मान्तर होनानि लभते । अत्रान्तरश्लोकाःजातिभेदान् नैकविधानुत्तमाधममध्यमान् । . दृष्ट्वा को नाम कुर्षीत जातु जातिमदं सुधीः ॥ १ ॥ . उत्तमां जातिमाप्नोति हीनामाप्नोति कर्मतः । तत्राशाखतिकी जाति को नामासाद्य माद्यतु ॥ २ ॥ . अन्तरायक्षयादेव लाभो भवति नान्यथा। ततश्च वस्तुतत्त्वज्ञो न लाभमदमुहहेत् ॥ ३ ॥ परप्रसादशक्त्यादिभवे लाभे महत्यपि । न लाभमदमृच्छन्ति महात्मानः कथञ्चन ॥ ४ ॥ अकुलीनानपि प्रेक्ष्य प्रज्ञाश्रीशोलशालिमः । न कर्तव्यः कुलमदो महाकुलभवैरपि ॥ ५ ॥ किं कुल्लेन कुशीलस्य सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं विदध्याद न विचक्षणः ॥ ६ ॥ . श्रुत्वा त्रिभुवनैश्वर्यसंपदं वज्रधारिणः । पुरग्रामधमादौनामैखये कीदृशो मदः ॥ ७ ॥ गुणोज्ज्वलादपि भ्रश्येद् दोषवन्तमपि श्रयेत् । कुशीलस्त्रीवदैश्वर्यं न मदाय विवेकिनाम् ॥ ८ ॥ महाबलोऽपि रोगाद्यैरबलः क्रियते क्षणात् । इत्यनित्ये बले पुंसां युक्तो बलमदो नहि ॥ ८ ॥ Page #153 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। ७८३ बलवन्तोऽपि जरसि मृत्यौ कर्मफलान्तरे । अबलाश्चेत्, ततो हन्त ! तेषां बलमदो मुधा ॥ १० ॥ सप्तधातुमये देहे चयापच यवर्मिणि । जरारुजाभिभाव्यस्य को रूपस्य मदं वहेत् ॥ ११ ॥ सनत्कुमारस्य रूपं तत्क्षयं च विचारयन्। .. को वा सकर्णः स्वप्नेऽपि कुर्याद् रूपमदं किल ॥ १२ ॥ नाभयस्य तपोनिष्ठां श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि स्वकीये मदमाश्रयेत् ॥ १३ ॥ येनैव तपसा त्रुट्येत् तरसा कर्मसंचयः । तेनैव मददिग्धेन वर्धते कर्मसंचयः ॥ १४ ॥ खबुद्ध्या रचितान्यन्यैः शास्त्राण्याघ्राय लीलया। _ . सर्वज्ञोऽस्मीति मदवान् स्वकीयाङ्गानि खादति ॥ १५ ॥ श्रीमहणधरेन्द्राणां श्रुत्वा निर्माणधारण । कः श्रयेत् श्रुतमदं सकर्ण हृदयो जनः ॥ १६ ॥ केचित्तु ऐश्वर्यतपसोः स्थाने वालभ्यबुद्धिमदौ पठन्ति, उपदिशन्ति च, द्रमकरिव च दुष्कर्मकमुपकारनिमित्तकं परजनस्य । कत्वा यद् वालभ्यकमवाप्यते को मदस्तेन ॥ १ ॥ गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तहानभ्यकविगमे शोकसमुदयः परामशति ॥ २॥ (१) थ ध -यधर्मणः । Page #154 -------------------------------------------------------------------------- ________________ योगशास्त्रे तथा प्रहणोद्वाहणमवक्ततिविचारणार्थावधारणाद्येषु । बुद्यङ्गविधिविकल्पेष्वनन्तपर्यायवडेषु ॥ ३ ॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरमनन्तम् । श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति ? ॥४॥१३॥ मानस्य स्वरूपं भेदांश्च प्रतिपाद्य, इदानी समानप्रतिपक्षभूतं मार्दवं मानजयोपायमुपदिशति,उत्सर्पयन् दोषशाखा गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुस्तन्मार्दवसरित्प्लवैः ॥ १४ ॥ मान एव द्रुर्दुम उन्नतिविशेषधारित्वेन। मानगुमयोः साधर्म्यमाह,-उत्सर्पयध्वं नयन् दोषा एव प्रसरणशीलत्वेन शाखा दोषशाखास्ताः, गुणा एव मूलानि गुणमूलानि तान्यधो नयन् न्यकुर्वन् । कैरुन्मूलनीयः ? मार्दवसरित्प्लवैर्मादेवमेव सततवाहितया सरित् तस्याः प्रवैः प्रसरैः। मदद्रुमो हि यथा यथा वर्धते तथा तथा गुणमूलानि तिरोदधाति, दोषशाखाश्च विस्तारयति । तदयं कुठारादिभिरुन्मूलयितुमशक्यो मार्दवभावनासरित्प्रवाहेण समूलमुन्मूलनीय इत्यर्थः । अत्रान्तरलोकाःमार्दवं नाम मृदुता तच्चौद्ध त्यनिषेधनम् । मानस्य पुनरोद्धत्यं स्वरूपमनुपाधिकम् ॥ १ ॥ Page #155 -------------------------------------------------------------------------- ________________ ७८५ __ चतुर्थः प्रकाशः। - अन्तः स्पृशेद यत्र यत्रौहत्यं जात्यादिगोचरम् । तत्र तस्य प्रतीकारहेतोर्मार्दवमाश्रयेत् ॥ २ ॥ सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशेषतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ ३ ॥ मानाद बाहुबलिर्बद्धो लताभिरिव पाप्मभिः । मार्दवात् तत्क्षणं मुक्तः सद्यः संजातकेवलः ॥ ४ ॥ चक्रवर्ती त्यक्तसङ्गो वैरिणामपि वेश्मसु । भिक्षायै यात्यहो ! मानच्छेदायामृदु मार्दवम् ॥ ५ ॥ चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधये । नमस्यति त्यक्तमानविरं च वरिवस्यति ॥ ६ ॥ एवं च मानविषयं परिमृश्य दोषं ज्ञात्वा च मार्दवनिषेवणजे गुणोघम् । मानं विहाय यतिधर्मविशेषरूपं सद्यः समाश्रयत मार्दवमेकतानाः ! ॥७॥१४॥ इदानौं मायाकषायस्वरूपमाह: असूनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥१५॥ असूनृतस्यानृतस्य जननीव जननी, मायामन्तरेण प्रायेणासूनृतस्याभावात्, 'माया' इति वक्ष्यमाणं संबध्यते, माया वञ्चनात्मकः परिणामः, तथा, परशुः कुठार: शीलं मुखभावता तदेव Page #156 -------------------------------------------------------------------------- ________________ ७८६ । योगशास्त्र शाखी तस्य परशरिव परशः, च्छेदकत्वात् ; तथा जन्मभूमिरुत्पत्तिस्थानम्, कासाम् ? अविद्यानां मिथ्याज्ञानानाम् । सा च दुर्गतः कारणमिति प्रधानफलनिर्देशः ॥ १५ ॥ ... परवञ्चनार्थं प्रयुक्ताया मायायाः परमार्थतः स्ववञ्चनमेव फलमित्याह कौटिल्यपटवः पापा मायया बकवृत्तयः । भुवनं वञ्चयमाना वञ्चयन्ते स्वमेव हि ॥१६॥ मायया वतीयकषायेण भुवनं जगद् वञ्चयमानाः प्रतारयन्तः खमेवात्मानमेव वञ्चयन्ते । के ? पापा: पापकर्मकारिणः । पापकर्मनिवार्थमेव बकवृत्तयः, यथा बको मत्स्यादिवञ्चनार्थं मन्दं मन्दं विचेष्टते तथा तेऽपि जगहञ्चनार्थ तथा चेष्टन्ते यथा बकसदृशा भवन्ति। ननु मायया जगहञ्चनम्, तस्याश्च निवः, इति कुत इयन्तं भारं ते वोढुं समर्थाः ? इत्याह-कौटिल्यपटव: कौटिल्यपाटवरहितो हि न कदाचित् परं वञ्चयते, नवा कदाचिद् निहत इति,कौटिल्यपाटवे तु इयं भवति परवञ्चनं वञ्चनाच्छादनं चेति। अत्रान्तरलोका:बूटषागुण्ययोगेन छलाद विश्वस्तधातनात् । अर्थलोभाच्च राजानो वञ्चयन्तेऽखिलं जनम् ॥ १ ॥ तिलकैर्मुद्रया मन्त्रैः क्षामतादर्शनेन च । अन्तःशून्या बहिःसारा वञ्चयन्ते हिजा जनम् ॥ २ ॥ Page #157 -------------------------------------------------------------------------- ________________ ७८७ चतुर्थः प्रकाशः । कूटाः कूटतुलामानाशुक्रियाकारियोगत: । यञ्चयन्ते जनं मुग्धं मायाभाजो वणिग्जनाः ॥ ३ ॥ जटामौण्डाशिखाभस्मवल्वनाग्न्यादिधारमैः । मुग्ध श्राई गर्धयन्ते पाखण्डा हृदि नास्तिकाः ॥ ४ ॥ अरक्ताभिर्भावहावलौलागतिविलोकनैः । कामिनो रञ्जयन्तीभिर्वेश्याभिर्वचाते जगत् ॥ ५ ॥ प्रतार्य कूटैः शपथैः कृत्वा कूटकपदिकाम् । धनवन्त: प्रतार्यन्ते दुरोदरपरायणः ॥ ६ ॥ दम्पती पितरः पुत्रा: सोदयाः सुहृदो निजाः । ईशा भृत्यास्तथान्येऽपि माययाऽन्योन्यवञ्चकाः ॥ ७ ॥ अर्थलुब्धा गतवृणा वन्दकारा मलिम्लुचाः । अहर्निशं जागरूकाश्छलयन्ति प्रमादिनम् ॥ ८ ॥ कारवशान्त्यनाश्चैव स्वकर्मफलजीविनः । माययाऽलोकशपथैः कुर्वते साधुवञ्चनम् ॥ ८ ॥ व्यन्तरादिकुयोनिस्था दृष्ट्वा प्रायः प्रमादिनः । क्रूराश्छलैबहुविधैर्बाधन्ते मानवान् पशून् ॥ १० ॥ मत्सयादयो जलचराश्छलात् स्वापत्यभक्षकाः । बध्यन्ते धीवरेस्तेऽपि माययाऽऽनायपाणिभिः ॥ ११ ॥ नानोपायैर्मुगयुभिर्वञ्चनप्रवणैजडाः । निबध्यन्ते विनाश्यन्ते प्राणिनः स्थलचारिणः ॥ १२ ॥ नभश्चरा भूरिभेदा वराका लावकादयः । बध्यन्ते माययाऽत्युग्रेः स्वल्पकग्रासरघ्नुभिः ॥ १३ ॥ Page #158 -------------------------------------------------------------------------- ________________ योगशास्त्रे तदेवं सर्वलोकेऽपि परवञ्चकतापराः । खस्य धर्म सहतिं च नाशयन्तः स्ववञ्चकाः ॥ १४ ॥ तथा,तिर्यग्जातः परं बीजमपवर्गपुरागला। विश्वासद्रुमदावाग्निर्माया हेया मनीषिभिः ॥ १५ ॥ मल्लिनाथः पूर्वभवे कृत्वा मायां तनीयसीम् । मायाशल्यमनुत्खाय स्त्रीत्वं प्राप जगत्पतिः ॥१६॥१६॥ इदानीं मायाजयाय तत्प्रतिपक्षभूतमार्जवमुपदिशबाहतदार्जवमहौषध्या जगदानन्दहेतुना। जयेज्जगद्रोहकरौं मायां विषधरीमिव ॥१०॥ यतो माया एवंविधा तत् तस्माद मायां विषधरीमिव जयेत् । मायाविषधर्योः साधर्म्यमाह-जगद्रोहकरों जगतो जङ्गमलोकस्य द्रोहोऽपकारस्तं करोतीत्येवंशीला जगद्रोहकरी ताम् । केन जयेत् ? आर्जवमहौषध्या आर्जवमकौटिल्यं तदेव महानुभावा ओषधिमहौषधिस्तया । उभयोः साधर्म्यमाह-जगदानन्दहेतुना जगतो जंगमलोकस्य यथायथं य आनन्दः कायारोग्यप्रभव: प्रीतिविशेषो वञ्चकत्वपरिहारेण कषायजयाद मोक्षरूपश्च तस्य हेतुना कारणेन । अत्रान्तरलोकाः आर्जवं सरलः पन्था मुक्ति पुर्याः प्रकीर्तितः । प्राचारविस्तरः शेषो बाह्या अपि यदूचिरै ॥ १ ॥ Page #159 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः | सर्वे जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् । एतावाज्ञानविषयः प्रलापः किं करिष्यति ? ॥ २ ॥ इति । भवेयुरार्जवजुषो लोकेऽपि प्रौतिकारणम् । कुटिलादुद्दिजन्ते हि जन्तवः पन्नगादिव ॥ ३ ॥ अजिह्मचित्तवृत्तीनां भववासस्पृशामपि । 326 अकृत्रिमं मुक्तिसुखं स्वसंवेद्यं महात्मनाम् ॥ ४ ॥ कौटिल्यशङ्कुना क्लिष्टमनसां वञ्चकात्मनाम् । परव्यापादनिष्ठानां स्वप्नेऽपि स्यात् कुतः सुखम् ॥ ५ ॥ 'समग्र विद्यावैदुष्येऽधिगतासु कलासु च । धन्यानामुपजायेत बालकानामिवार्जवम् ॥ ६ ॥ अज्ञानामपि बालानामार्जवं प्रीतिहेतवे । किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् ? ॥ ७ ॥ स्वाभाविकी हि ऋजुता कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धर्मं हित्वा कः कृत्रिमं श्रयेत् ॥ ८ ॥ छलपैशुन्यवक्रोक्तिवञ्चनाप्रवणे जने । धन्याः केचिद् निर्विकाराः सुवर्णप्रतिमा इव ॥ ८ ॥ ताब्धिपारप्राप्तोऽपि गौतमो गणभृद्दरः । अहो! शैक्ष इवाश्रौषीदाजवाद भगवद्गिरः ॥ १० ॥ अशेषमपि दुष्कर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचनां कुर्वन्न्रल्पीयोऽपि विवर्धयेत् ॥ ११ ॥ काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः, किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥१२॥ Page #160 -------------------------------------------------------------------------- ________________ योगशास्त्रे इति निगदितमुग्रं कर्म कौटिल्यभाजा. मृजुपरिणतिभाजां चानवद्यं चरित्रम् । तदुभयमपि बुद्ध्या संस्पृशन् मुक्तिकामो निरुपममृजुभावं संश्रयेच्छुडबुद्धिः ॥१३॥१७॥ इदानों लोभकषायस्वरूपमाहआकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः ॥१८॥ प्राकरः खानिः सर्वदोषाणां प्राणातिपातादीनां 'लोहादीनामिव' इति गम्यते ; गुणानां ज्ञानादीनां प्राणिनामिव यद् ग्रसनं कवलनं तत्र राक्षस इव राक्षस: ; तथा, कन्दो मूलाधोऽवयव:, कासां ?, व्यसनवल्लीनां व्यसनानि दुःखानि तान्येव वल्लयस्तासाम्, लोभश्चतुर्थकषायः, तस्य स्वरूपसंग्रहमाह—सर्वार्थबाधकः सर्वेषामर्यन्त इत्यर्था धर्मार्थकाममोक्षलक्षणास्तेषां बाधकः प्रतिकूलः । लोभस्य सर्वदोषाकरत्वम्, गुणघातकत्वम्, व्यसनहेतुत्वं सर्वपुरुषार्थघातकत्वं च प्रसिद्धमेव ॥ १८ ॥ लोभस्य दुर्जयत्वं श्लोकत्रयेणाहधनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्षं कोटिं लक्षेश्वरोऽपि च ॥१६॥ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्ति ताम्। . चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥२०॥ Page #161 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । ७६१ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते। मूले लघीयांस्तल्लोमः सराव दूव वर्धते ॥ २१ ॥ स्पष्टम् । अत्रान्तरलोकाःहिंसेव सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः ॥ १ ॥ . अहो ! लोभस्य साम्राज्यमेकच्छतं महीतले । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥ २ ॥ 'अपि द्रविणलोभेन ते वित्रिचतुरिन्द्रियाः । खकीयान्यधितिष्ठन्ति प्राग्निधानानि मूर्च्छया ॥ ३ ॥ भुजङ्गरहगोधाखुमुख्याः पञ्चेन्द्रिया अपि । धनलोभन लीयन्ते निधानस्थानभूमिषु ॥ ४ ॥ पिशाचमुहलप्रेतभूतयक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः ॥ ५ ॥ भूषणोद्यानवाप्यादौ मूर्च्छितास्त्रिदशा अपि । च्युत्वा तत्रैव जायन्ते पृथ्वी कायादियोनिषु ॥ ६ ॥ प्राप्योपशान्तमोहवं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि ॥ ७ ॥ एकामिषाभिलाषेण सारमेया इव द्रुतम् । सोदर्या अपि युध्यन्ते धनलेशजिक्षया ॥ ८॥ लोभाद ग्रामाट्रिसौमानमुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् ॥ ८ ॥ Page #162 -------------------------------------------------------------------------- ________________ 782 योगशास्त्रे हासशोकहेषहर्षानसतोऽप्यात्मनि स्फुटम् / खामिनोऽग्रे लोभवन्तो नाटयन्ति नटा इव // 10 // प्रारभ्यते पूरयितुं लोभगर्तो यथा यथा / तथा तथा महच्चित्रं मुहुरेष विवर्धते // 11 // अपि नामैष पूर्येत पयोभिः पयसां पतिः / न तु त्रैलोक्यराज्येऽपि प्राप्ते लोभः प्रपूर्यते // 12 // अनन्ता भोजनाच्छादविषयद्रव्यसचयाः / भुक्तास्तथापि लोभस्य नांशोऽपि परिपूर्यते // 13 // लोभस्त्यतो यदि तदा तपोभिरफलैरलम् / लोभस्त्यतो न चेत् तहि तपोभिरफलैरलम् // 14 // मृदित्वा शास्त्रसर्वस्वं मयैतदवधारितम् / / लोभस्यैकस्य हानाय प्रयतेत महामतिः // 15 // 18 // 20 // 2. लोभस्वरूपं निरूप्य तज्जयोपायमुपदिशतिलोभसागरमुद्देलमतिवेलं महामतिः / संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् // 22 // लोभ एवाप्राप्तपारत्वेन सागरस्तम्, उद्देलमुहृतवेलं तत्तदुत्कलिकावत्त्वेन विवृद्धोच्छ्रायम्, अतिवेलं भृशम्, एतच्च निवारयेत्' इति क्रियाया विशेषणम् / 'प्रसरन्तम्' इति लोभसागरस्य विशेषणम् / महामतिर्मुनिः / निवारणकारणमुपदिशति-संतोषसेतुबन्धेन संतोषो लोभप्रतिपक्षभूतो मनोधर्मः स एव सेतुबन्धी