________________
तृतीयः प्रकाशः ।
६ ६ ३
रुष्टं क्रोधाध्मातस्य गुरोर्वन्दनमात्मना वा क्रुद्धेन वन्दनम् ।१८। तर्जितमवन्द्यमानो न कुप्यसि वन्दमानश्चाविशेषज्ञतया न प्रसीदसि इति निर्भयतो यहा बहुजनमध्ये मां वन्दनं दापयंस्तिष्ठसि ज्ञास्यते मया तवैकाकिन इति धिया तर्जन्या शिरसा वा तर्जयतो वा वन्दनम् | १६ | शठं शाठ्येन विश्रम्भार्थं वन्दनं ग्लानादिव्यपदेशं वा कृत्वा न सम्यग्वन्दनम् | २० | होलितं हे गणिन् वाचक ! किं भवता वन्दितेनेत्यादिना अवजानतो वन्दनम् |२१| विपरिकुंचितम्, अर्धवन्दित एव देशादिकथाकरणम् |२२| दृष्टादृष्टं तमसि स्थितः केनचिदन्तरित एवमेवास्ते दृष्टस्तु वन्दत इति । २३| शृङ्गं अहो कायं काय इत्याद्यावर्तानुच्चारयतो ललाटमध्यदेशमस्पृशतः शिरसो वामदक्षिणे शृङ्गे स्पृशतो वन्दनकरणम् | २४ | करः कर इव राजदेयभाग इव अग्रणीतो वन्दनककरोऽवश्यदातव्य इति धिया वन्दनम् । २५। मोचनं लौकिककराइयं मुक्ता न मुच्यामहे वन्दनकरादिति बुद्धया वन्दनम् | २६ | आश्लिष्टानाश्लिष्टमत्र चतुर्भङ्गी, सा च अहो कायं काय इत्याद्यावर्तकाले भवति रजोहरणस्य शिरसव कराभ्यामाश्लेषणं, रजोहरणस्य न शिरसः, शिरसो न रजोहरणस्य, न रजोहरणस्य नाऽपि शिरमः । अत्र प्रथमः शुद्धः शेषास्तु दुष्टाः । २७ । न्यूनं व्यञ्जनाभिलापावश्यकै र सम्पूर्णम् |२८| उत्तरचलं वन्दनं दत्त्वा महता शब्देन मस्तकेन वन्दे इत्यभिधानम् । २९ । मूकं आलापाननुच्चारयतो वन्दनम् । ३० । ढड्ढरं महता शब्देनोच्चारयतो वन्दनम् । ३१ । चुडलो उल्मुकं यथोल्नुकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनं, या यत्र दीर्घहस्तं