________________
६६२
योगशास्त्रे
ततोऽहमेवंविधेनाऽपि वन्दनं दापयितुमारब्ध इति चिन्तयतो वन्दनम् || वेदिकाबडं जानुनोरुपरि हस्तौ निवेश्य अधोवा पार्श्वयोर्वा उत्सङ्गे वा जानु करइयान्तः कृत्वा वा इति पञ्चभिर्वेदिकाभिर्बद्धं युक्तं वन्दनम् |१०| बिभ्यत् सङ्घात् कुलात् गच्छात् क्षेत्रादा निष्कासयिष्येऽहमिति भयाद् वन्दनम् | ११ | भजमानं भजते मां सेवायां पतितो मम अग्रे वा मम भजनं करिष्यति ततोऽहमपि वन्दनसत्कं निहोरकं निवेशयामीति बुझा वन्दनम् | १२ | मैत्रीतो मम मित्रमाचार्य इति, आचार्येणेदानीं मैत्री भवत्विति वा वन्दनम् | १३ | गौरवाइन्दनक सामाचारी कुशलोऽहमिति गर्वादन्येऽप्यवगच्छन्तु मामिति यथावदावर्तादीनाराधयतो वन्दनम् | १४| कारणाद् ज्ञानादिव्यतिरिक्तादस्त्रादिलाभहेतोर्वन्दनम्, यहा ज्ञानादिनिमित्तमपि लोकपूज्योऽन्येभ्यो वाऽधिकतरो भवामीत्यभिप्रायतो वन्दनम्, यहा वन्दनक मूल्यवशीकृतो मम प्रार्थनाभङ्गं न करिष्यतीति बुझा वन्दनम् |१५| स्तैनिकं मम लाघवं भविष्यतीति परेभ्य आत्मानं निगूहयतो वन्दनम्, अयमर्थः – एवं नाम शीघ्र वन्दते यथा स्तैनवत् केनचिद् दृष्टः केनचिन्नेति | १६ | प्रत्यनीकमाहारादिकाले वन्दनम् ।१७। यदाह
'ववित्तपराहुत्ते पमत्ते मा कयावि वंदिज्जा | आहारं च करिते नीहारं वा जड़ करेद्र ॥ १ ॥
( १ ) व्याक्षिप्तपराभूतान् भ्रमत्तान् मा कदापि वन्दिशः । आहारं च कुर्वतो नीहारं वा यदि करोति ॥ १ ॥
-