________________
हतीयः प्रकाशः।
_ 'मूत्रं च ढड्ढरं चेव चुडलिं च अपच्छिमं ।
बत्तीसदोसपरिसुद्धं कि इकम्मं पउंजए ॥ ५ ॥ अनादृतं सम्भमरहितं वन्दनम् ।१। स्तब्धं मदाष्टकवशीकृतस्य वन्दनम् ।२। प्रविद्धं वन्दनं ददत एव पलायनम् ।३। परिपिण्डितं प्रभूतानां युगपद्दन्दनम्, यहा कुक्षेरुपरि हस्तौ व्यवस्थाप्य परिपिण्डितकरचरणस्याऽव्यक्त सूत्रोच्चारण पुरःसरं वन्दनम् ।४। टोलगति तिड्डवदुत्म्लत्योत्प्लुत्य विसंस्थुलं वन्दनम ।५। अश्शमुपकरणे चोलपट्टकल्पादौ हस्ते वा अवजया समावष्य अङ्कुशेन गजस्येवाचा. यस्योर्ध्वस्थितस्य शयितस्य प्रयोजनान्तरव्यग्रस्य वा वन्दनकार्थमासन उपवेशनम् । न हि पूज्याः कदाचिदप्याकर्षणमर्हन्ति, अविनयत्वादस्य, यहा रजोहरणमङ्कुशवत्करहयेन ग्टहीत्वा वन्दनम्, यदि वाऽमुशाक्रान्तस्य हस्तिन इव शिरोनमनोनमने कुर्वाण स्य वन्दनम् ।६। कच्छपरिङ्गितमूर्ध्वस्थितस्य तित्तिसणयरा इत्यादि सूत्रमुच्चारयत उपविष्टस्य वा अहो कायं काय इत्यादिसूत्रमुच्चारयतोऽग्रतोऽभिमुखं पश्चादभिमुखं च रिङ्गतश्चलतो वन्दनम् ।। मल्यो
वृत्तमुत्तिष्ठत्रिविशमानो वा जलमध्ये मत्स्य इवोहर्तते उद्देलते यत्र तत् । यहा एक वन्दित्वा हितीयस्य साधोतं द्वितीयपाबेन रेचकावर्नेन मत्स्यवत् परावृत्य वन्दनम् । ८ । मनसा प्रदुष्टं शिष्यस्तसम्बन्धी वा गुरुणा किञ्चित्परुषम भिहितो यदा भवति तदा मनसो दूषितत्वाद् मनसा प्रदुष्टं, यहा वन्यो होन: केनचिगुणेन
(१) मूकं च ढडढरं चैव चुडनिश्चापश्चिसम् ।
हात्रिंशद्दोषपरिशुद्धं कृतिकर्म प्रयुञ्जीत ॥ ५ ॥