________________
योगशास्त्रे
प्रथमप्रवेशे क्षामणाकाले शिष्याचार्ययोरवनमच्छिरोदयम्, निष्क्रम्य पुनः प्रवेशे तथैव च शिरोदयम् । १८ । त्रिगुप्तं मनोवाकायकर्मभिर्गुप्तम् । २२ । तथा प्रथमोऽनुज्ञाप्य प्रवेशो हितीयः पुनर्निर्गत्य प्रवेश इति दो प्रवेशौ यत्र तद् विप्रवेशमेकं निष्क्रमणमावश्यक्या निर्गच्छतो यत्र तदेकनिष्क्रमणम् । २५ । हात्रिंशद्दोषा यथा
'अणाढियं च थड्ढे च पविद्धं परिपिंडियं। टोलगइ अंकुसं चेव तहा कच्छभरिंगिअं ॥ १ ॥ मच्छोव्वक्तं मणसा य पउ8 तह य वेइयाबदं । भयसा चेव भयंत मत्ती गारवकारणा ॥ २ ॥ तेणिअं पडणीअं चेव रुट्ठ तज्जियमेव य । सढं च हौलिअंचेव तहा विपलिउंचिअं ॥ ३ ॥ दिट्ठमदिठं च तहा सिंगं च करमोअणं । आलिछमनालिई जणं उत्तरचूलिअं ॥ ४ ॥
(१) अनाहतं च स्तब्धं च प्रविवं परिपिण्डितम ।
टोल गति अङ्कुशं च तथा कच्छपरिङ्गितम् ॥ १ ॥ मत्स्योत्तं मनसा च प्रदुष्टं तथा च वेदिकाबद्धम् । भयाद् चैव भजमानं मैली गौरवकारणम् ॥ २ ॥ स्तैनिकं प्रत्यनीकं चैव रुष्टं तर्जितमेव च । शठं च हीलितं चैव तथा विपरिकुञ्चितम् ॥ ३ ॥ दृष्ट मदृष्टं च तथा टङ्गं च करमोचनम् । . आश्लिष्टमनालिष्टमू नमुत्तरचूलितम् ॥ ४ ॥