________________
• योगशास्त्रे
प्रसार्य वन्दे इति भणतो वन्दनम्, अथवा हस्तं भ्रमयित्वा सर्वान् वन्दे इति वदतो वन्दनम् । ३२ । वन्दनके च शिष्यस्य षडभिलापा भवन्ति, तद्यथा इच्छा अनुज्ञापना अव्याबाधं यात्रा यापना अपराधक्षामणा च,
यदाह
'इच्छा य अणम्मवणा अव्वाबाहं च जत्त जवणा य । अवराहखामणा चिय छठाणा हुति वन्दणए ॥ १ ॥ गुरुवचनान्यपि षडेव यथा छन्देन अनुजानामि तथेति तुभ्यमपि वर्तते एवमहमपि क्षमयामोति । यदाह
छदेन अणुजाणामि तहत्ति तुभंपि वट्टइ एवं । . अहमवि खाममि तुमे आलावा वंदणरिहस्म ॥ १ ॥
एते च इये अपि यथास्थानं सूत्रव्याख्यायां दर्शयिष्यन्ते। सूत्रं च
इच्छामि खमासमणो वंदिउं जावणिज्जाए निसौहियाए अनुजाणह मे मि उग्गहं निसोहि अहो कायं कायसंफास खमणिज्जो भे किलामो अप्पकिलंताणं बहुसुभेण भे दिवसो वइकतो जत्ता मे जवणिज्ज च भे खाममि खमासमणो देवसिअं वइक्कम
( १ ) इच्छा चानुज्ञापना अव्याबाधं च यात्रा यापना च ।
अपराधक्षामणा चैव षट स्थानानि भवन्ति वन्दन के ॥ १ ॥ (२) छन्दे नानुजानामि तथेति तवाऽपि वर्तते एवम् ।
अहमपि क्षमयामि तबालापाद् वन्द नाहस्य ॥ १ ॥