________________
. तीयः प्रकाशः । विशेषाऽभिधानार्थसंग्राहिकाचेमा: श्रीभद्रबाहुस्वामिप्रणीता
गाथाः
'जरूस उसहलब्छणमुसभं सुमिणम्मि तेण उमहजिणो। अक्षेसु जण प्रजिना जणणी अजिनो जिणो तम्हा ॥ १ ॥ अभिसम्भृा सासत्ति सम्भवो तेण वुच्चइ भयवं । अभिनन्दइ अभिक्खं सक्को अभिनन्दणो तेण ॥ २ ॥ जणणी सव्वत्य विणिच्छएस सुमइत्ति तेण सुमइजिणो। पउमसयणम्मि जण णोइ डोहलो तेण पउमाभो ॥ ३ ॥ गभगए जं जणणी जाय सुपासा तो सुपासजिगो। जणणोइ चंदपिअणम्मि डोहलो तेण चंदाभो ॥ ४ ॥ सम्वविहीसु अ कुसला गभगए जेण होइ सुविहिजिणो । पिउणो दाहोवसमो गम्भगए सौअलो तेणं ॥ ५ ॥
(१)
भलाञ्छनषभं खत्रे तेवर्षभजिनः । अक्षेषु येनाजिता जननी अनितो जिनस्तस्मात् ॥ १ ॥ अभिभूतानि सस्थानीति संभवस्तेनोच्यते भगवान् । अभिनन्दत्यभोक्षणं शक्रोऽभिनन्दनस्तेन ॥ २ ॥ जननी सर्वत्र विनिश्चयेषु सुमतिरिति तेन सुमतिजिनः । पद्मशयने जनन्या ढोडदस्तेन पद्माभः ॥ ३ ॥ गर्भगते यज्जननी जाता सुपर्वा ततः सुपाजिनः । जनन्याश्चन्द्रपाने दोहदस्तेन चन्द्राभः ॥ ४ ॥ सर्वविधिष च कुशला गर्भ गते येन भवति सुविधिजिनः । पित होपशमो गर्भगते शीतलस्तेन ॥ ५ ॥