________________
६३८
योगशास्त्रे -
'महरिहसिज्जारुहणम्मि डोहलो होइ तेण सिज्जंसो । पूएइ वासवो जं अभिवणं तेण वसुपुज्जो ॥ ६ ॥ विमलतणबुद्धिजणणी गभगए तेण होइ विमलजिणो । रयण विचित्तमणंतं दामं सुमिण तोऽणं तो ॥ ७ ॥ गब्भगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो । जाश्रो असिवोवसमो गभगए तेण संतिजिणो ॥ ८॥ थुहं रयण विचित्तं कुं, सुमिणम्मि तेण कुंथुजिण।। सुमिण अरं महरिहं पास इ जगणी अरो तम्हा ॥ ८ ॥ वरसुरहिमल्लसयणम्मि डोहलो तेण होइ मल्लिजिणो। जाया जणणी जं सुब्वयत्ति मुणिसुब्बो तम्हा ॥ १० ॥ पणया पञ्चंतनिवा दंसियमित्ते जिणम्मि तण णमी। रिद्वरयणं च ने मिं उप्पयमाणं तो नेमी ॥ ११ ॥
।
(१) महाईशय्यारोहणे टोहदो भवति तेन श्रेयांसः ।
पूजयति वामत्रो यमभिक्षणं तेन वासुपूज्यः ॥ ६ ॥ विमलतनु बुट्विजननी गर्भगते तेन भवति विमलजिनः । रत्नविचित्रमनन्तं दाम स्वप्ने ततोऽनन्तः ॥ ७ ॥ गर्भ गते यज्जननी जाता सुधर्मेति तेन धर्मजिनः । जातोऽशिवोपशमो गर्भ गते तेन शान्तिजिनः ॥ ८॥ स्तूपं रत्नविचित्रं कन्यं स्वप्ने तेन कुन्थ जिनः । स्वप्रेरं महाहं पश्यति जननी, अरस्तस्मात् ॥ ६॥ वरसुरभिमाल्यशयने दोहदस्तेन भवति मल्लिजिनः । जाता जननी यत् सुव्रतेति मुनिसुव्रतस्तस्मात् ॥ १० ॥ ... प्रणताः प्रत्यन्त न्ट पा दर्शितमात्रे जिने तेन नामः। रिष्टरत्नं च नेमिमुत्पतन्तं ततो नेमिः॥११॥