________________
योगशास्त्रे
सर्गाथं पठति पठन्ति वा। सुअस्म भगवो करेमि काउसग्गमित्यादि वोसिरामौति यावदर्थः पूर्ववत् । नवरम् –युतस्येति प्रवचनस्य सामायिकादेबिन्दसारपर्यन्तस्य भगवतो यशोमाहामाादियुक्त स्य, ततः कायोत्सर्गकरणं पूर्ववत्यारयित्वा श्रुतस्य स्तुतिं पठति। ततश्च अनुष्ठानपरम्पराफलभूतेभ्यः सिडेभ्यो नमस्कारकरणायेदं पठति पठन्ति वा --
सिद्धाणं बुद्धाणं पारगयाणं परम्परगयाणं ।
लोअग्गमुवगयाणं नमो सया सञ्चसिद्धाणं ॥ १ ॥ . सिद्धयन्ति स्म सिद्धाः ये येन गुणन नियन्त्राः परिनिष्ठिताः सिद्धोदनवद् न पुन: साधनौया इत्यर्थः, तेभ्यो नम इति योगः । ते च सामान्यतः कर्मादिमिद्धा अपि भवन्ति, यथोक्तम्
'कम्मे सिप्पे य विज्जा मंते जोगे य आगमे। ..
अस्थ जत्ता अभिप्याए तवे कम्मक्खए इअ ॥ १ ॥ तत्र कर्म आचार्योपदेशरहितं भारवहनकृषिवाणिज्यादि, तत्र सिद्धः, परिनिष्ठितः, मह्यगिरिसिद्धवत्। शिल्पं त्वाचार्योपदेशजं तत्र मिडः, कोकासवधकिवत् । विद्या जपहोमादिना फ नदा, मन्त्री जपादिरहितः पाठमात्रसिद्धः ; स्त्रौदेवताऽधिष्ठाना विद्या, पुरुषदेवताधि
(१) कर्मणि शिल्पे च विद्यायां मन्त्रे योगे चागमे।।
अर्थ यालायामभिप्राये तपसि कर्मक्षय इति ॥१॥