________________
तृतीयः प्रकाशः ।
ठानस्तु मन्त्रः । तत्र विद्यासिद्ध आर्यखपुटवत्, मन्त्रसिद्धः स्तम्भाकर्षकवत्। योग औषधिसंयोगः, तत्र सिद्धो योगसिद्धः आर्यसमितवत्, आगमो द्वादशाङ्गं प्रवचनं तवाऽसाधारणार्थावगमामिडः आगमसिद्धो गौतमवत्, अर्थो धनम्, स इतरासाधारणो यस्य सोऽर्थसिद्धो मम्मणवणिग्वत् । जले स्थले वा यस्याऽविघ्ना यात्रास यात्रासिद्धस्तुण्डिकवत्। यमर्थमभिप्रेति तम) तथैव य: साधयति सोऽभिप्रायसिद्धोऽभयकुमारवत् । यस्य सर्वोत्कृष्टं तपः स तपःसिद्धो दृढ प्रहारिवत् । यः कर्मक्षयेण ज्ञानावरणीयाद्यष्टकर्म निर्मूलनेन सिद्धः स कर्मक्षयसिद्धो मरुदेवीवत् । अत: कर्मादिसिद्धव्यपोहेन कर्मक्षयसिद्धपरिग्रहार्थमाह-वुडेभ्य: अज्ञाननिद्राप्रसुप्ते जगति अरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, बुद्धत्वानन्तरं कर्मक्षयं कृत्वा सिहा इत्यर्थः, तेभ्यः । एते च संसारनिर्वाणोभयपरित्यागस्थितिमन्तः कैथिदिष्यन्ते
न संसार न निर्वाणे स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां चिन्तारत्नाधिको महान् ॥ १ ॥
इति वचनात् । एतबिरासार्थमाह-पारगतेभ्यः पारं पर्यन्तं संसारस्य प्रयोजनवातस्य वा, गताः पारगताः तेभ्यः ; एते च यदृच्छावादिभिः कथिद्दरिद्रराज्याप्तिवदक्रमसिद्धत्वेनाऽभिधीयन्ते, तदुपदासाथैमाह-परम्परगयाणं--परम्परया चतुर्दशगुणस्थानक्रमारोहरूपया, अथवा कथञ्चित् कर्मक्षयोपशमादिसामग्रमा सम्यग्दर्शनं तस्मात् सम्यग्ज्ञानं तस्मात् सम्यक्चारित्रमित्येवम्भतया गता