________________
६७४
योगशास्त्रे
नीषो तत्थणुदत्तो रयहरणे उच्चो उदत्तो उ । सीसे निदंसणीओ तदंतरालम्मि सरिओ य ॥ १८ ॥ अणुदत्तो अ जकारो त्ता सरित्रो होइ भे उदत्तसरो। पुणरवि जवणिसद्दा अनुदत्ताई मुणेअव्वा ॥ १८ ॥ ज्जं अणुदत्तो अ पुणो च स्मरित्रो भे उदत्तसरणामो। एवं रयहरणाइस तिसु हाणेसुं सरा णेया ॥ २० ॥ पढम आवत्ततिगं वस्मदुगेणं तु रइयमणुकमसी। बीयावत्ताण तिगं तिहि तिहिं वमेहि निप्फन्नं ॥ २१ ॥ रयहरणम्मि जकारं त्ताकारं करजुएण मज्झम्मि । भेकारं सौसम्मि अ काउं गुरुणो वयं सुगासु ॥ २२ ॥ तुम्भं पि वइ त्ति य गुरुणा भणि अम्मि सेसावत्ता । दुमि वि काउं तुसिणी जा गुरुणा भणिअमेवं ति ॥२३॥
(१) नीचस्तत्रानुदात्तो रजोहरणे उच्चक उदात्तस्तु ।
शीर्षे निदर्शनीयस्तदन्तराले खरितश्च ॥१८॥ अनुदात्तश्च जकारः त्ता खरितो भवति भे उदात्तखरः । पुनरपि जणिशब्दा अनुदात्तादयो ज्ञातव्याः ॥१६॥ ज्ज अनुदात्तश्च पुनश्च स्वरितो भे उदात्तखरनामः | एवं रजोहरणादिषु बिघु स्थानेषु स्वरा जेयाः ॥२०॥ प्रथममावत्रिक वर्णहिकेन तु रचितम नुक्रमशः । हितीयावर्तानां लिकं विभिस्विभिर्वर्णेनिष्यन्त्रम् ॥२१॥ रजोहरणे जकारं त्ताकारं करयुगेण मध्ये । भेकार शिरसि च कृत्वा गुरोर्वचः टणु ॥२२॥ तवापि वर्तत इति च गुरुणा भणिते शेषावौँ । हावपि कृत्वा तूष्णोको यावद् गुरुणा भणितमेवमिति ॥२३॥