________________
तीयः प्रकाशः।
पुण हेट्ठा मुहकरयल काकारसमं ठविज्ज रयहरणं । यंसहेणं समयं पुणो वि सौसं तहच्चे ॥ १२ ॥ काकारसमुच्चारणसमयं रयहरणमालुहेजण ।। य त्ति य सहेण समं पुणो वि सोसं तहच्चेअ॥ १३ ॥ संफासं ति भणंतो सीसेणं पणमिऊण रयहरणे । उवामिअमुहंजलि अब्बाबाहं तो पुच्छे ॥ १४ ॥ खमणि ज्जो भे किलामो अप्पकिलंताणं बहुसुभेणं भे। दिण पक्खो वरिसो वा वइकंतो इय तो तुसिणी ॥ १५ ॥ गुरुणा तह त्ति भणिए जत्ता जवणा य पुच्छियव्वा य । परिसंठिएण इणमो सराण जोएल कायब्वं ॥ १६ ॥ तत्य य परिभासेमो मंदमइविणे अगाहणट्ठाए । . नीउच्चमझमाओ सरजुत्तोत्रो ठवेयब्बा ॥ १७ ॥
(१) पुनरधस्ताद् मुखकरतलं काकारसमं स्थापयेद् रजोहरणम् ।
यंशब्देन समकं पुनरपि शिरस्तथैव ॥१२॥ काकारसमुच्चारणसमकं रजोहरणमाश्लिष्य । य इति च शब्देन समं पुनरपि शिरस्तथैव ॥१२॥ संफासं इति भणन् शिरसा प्रणम्य रजोहरणे । उन्नामितमूर्धाञ्जलिरव्याबाधां ततः पृच्छेत् ॥१४॥ क्षमणीयो भवद्भिः क्लमोऽल्पलान्तानां बहुशुभेन भवताम। दिनं पक्षो वर्ष वा व्यतिक्रान्त मिति ततस्तूष्णीकः ॥१५॥ गुरुणा तधेति णिते याला यापना च प्रष्टव्या च । परिसंस्थितेनेदं स्वराणां योगेन कर्तव्यम् ॥१६॥ तल च परिभाषामहे मन्दमतिविनेयपाहणार्थम् । नीचीचमध्यमाः स्वरयुनयः स्थापयितव्याः ॥१७॥
८५