________________
तृतीयः प्रकाश: ।
६७५
अह सीसो रयहरणे कयंजली भणइ सविणयं सिरसा । खामेमि खमासमणो ! देवसिआइवइक्कमणं ॥२४॥ अहमवि खामेमि तुमे गुरुणाऽणमाए खामणे सोसो। निक्वमइ उग्गहाप्रो आवसियाए भणेऊण ॥२५॥
ओणयदेहो अवराहखामणं सव्व मुच्चरेऊण । निंदियगरहिअवोसट्टसव्वदोसो पडिक्कतो ॥२६॥ खामित्ता विणएणं तिगुत्तो तेण पुणरवि तहे। उग्गहजायणपविसणदुओणयं दो पवेसं च ॥२७॥ पढमे छच्चावत्ता बीयपवेसम्मि हुंति छञ्चेव । ते अ अहो इच्चाई असंकरणं पउत्तवा ॥२८॥ पढमपवैसे सिरनामणं दुहा बीए तह चेव । . तेणे वउसिरंतं भणियमिणं एगनिक्खमणं ॥२८॥
(१.) अथ शिष्यो रजोहरणे कृताञ्जलिर्भणति सविनयं शिरसा।
क्षमयामि क्षमाश्रमण ! दैवसिकादिव्यतिक्रमणम् ॥२४॥ अहमपि क्षमयामि त्वां गुरुणानुज्ञाते क्षमणे शिष्यः । निष्क्रामत्यवमहादावश्यक्या णित्वा ॥२५॥ अवनतदेहोऽपराधक्षमणं सर्वमुच्चार्य। निन्दितगहितव्यत्सृष्टसर्वदोषः प्रतिक्रान्तः ॥३६॥ क्षमयित्वा विनयेन त्रिगुप्तस्तेन पुनरपि तथैव । अवयहयाचनप्रवेशनहिकावनतं वयोः प्रवेशं च ॥२७॥ प्रथमे षडावर्ता द्वितीयप्रवेशे भवन्ति षडेव । ते च अहो इत्यादयोऽसंकरण प्रयोक्तव्याः ॥२८॥ प्रथमप्रवेशे शिरोनामनं हिधा द्वितीयके च तथैव । तेनैव व्यत्मजाम्यन्तं भणितमिदमेकनिष्कमणम् ॥२६॥