________________
चतुर्थः प्रकाशः।
७८३
बलवन्तोऽपि जरसि मृत्यौ कर्मफलान्तरे । अबलाश्चेत्, ततो हन्त ! तेषां बलमदो मुधा ॥ १० ॥ सप्तधातुमये देहे चयापच यवर्मिणि । जरारुजाभिभाव्यस्य को रूपस्य मदं वहेत् ॥ ११ ॥ सनत्कुमारस्य रूपं तत्क्षयं च विचारयन्। .. को वा सकर्णः स्वप्नेऽपि कुर्याद् रूपमदं किल ॥ १२ ॥ नाभयस्य तपोनिष्ठां श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि स्वकीये मदमाश्रयेत् ॥ १३ ॥ येनैव तपसा त्रुट्येत् तरसा कर्मसंचयः । तेनैव मददिग्धेन वर्धते कर्मसंचयः ॥ १४ ॥
खबुद्ध्या रचितान्यन्यैः शास्त्राण्याघ्राय लीलया। _ . सर्वज्ञोऽस्मीति मदवान् स्वकीयाङ्गानि खादति ॥ १५ ॥
श्रीमहणधरेन्द्राणां श्रुत्वा निर्माणधारण ।
कः श्रयेत् श्रुतमदं सकर्ण हृदयो जनः ॥ १६ ॥ केचित्तु ऐश्वर्यतपसोः स्थाने वालभ्यबुद्धिमदौ पठन्ति, उपदिशन्ति च,
द्रमकरिव च दुष्कर्मकमुपकारनिमित्तकं परजनस्य । कत्वा यद् वालभ्यकमवाप्यते को मदस्तेन ॥ १ ॥ गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तहानभ्यकविगमे शोकसमुदयः परामशति ॥ २॥
(१) थ ध -यधर्मणः ।