________________
७८२
योगशास्त्र जातिश्च लाभश्चेत्यादिहन्दः, तैर्मदं मदलिप्तचित्ततां कुर्वन्, तान्येव जात्यादीनि जन्मान्तर होनानि लभते ।
अत्रान्तरश्लोकाःजातिभेदान् नैकविधानुत्तमाधममध्यमान् । . दृष्ट्वा को नाम कुर्षीत जातु जातिमदं सुधीः ॥ १ ॥ . उत्तमां जातिमाप्नोति हीनामाप्नोति कर्मतः । तत्राशाखतिकी जाति को नामासाद्य माद्यतु ॥ २ ॥ . अन्तरायक्षयादेव लाभो भवति नान्यथा। ततश्च वस्तुतत्त्वज्ञो न लाभमदमुहहेत् ॥ ३ ॥ परप्रसादशक्त्यादिभवे लाभे महत्यपि । न लाभमदमृच्छन्ति महात्मानः कथञ्चन ॥ ४ ॥ अकुलीनानपि प्रेक्ष्य प्रज्ञाश्रीशोलशालिमः । न कर्तव्यः कुलमदो महाकुलभवैरपि ॥ ५ ॥ किं कुल्लेन कुशीलस्य सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं विदध्याद न विचक्षणः ॥ ६ ॥ . श्रुत्वा त्रिभुवनैश्वर्यसंपदं वज्रधारिणः । पुरग्रामधमादौनामैखये कीदृशो मदः ॥ ७ ॥ गुणोज्ज्वलादपि भ्रश्येद् दोषवन्तमपि श्रयेत् । कुशीलस्त्रीवदैश्वर्यं न मदाय विवेकिनाम् ॥ ८ ॥ महाबलोऽपि रोगाद्यैरबलः क्रियते क्षणात् । इत्यनित्ये बले पुंसां युक्तो बलमदो नहि ॥ ८ ॥