________________
७१.
योगशास्त्रे
हिविधत्रिविधाहारप्रत्याखाानवत् । ननु घासनादीनि अभिग्रहप्रत्याखानानि, ततस्तेषु चत्वार एवाकाराः प्राप्नुवन्ति । न, एकासनादिभिस्तुल्ययोगक्षेमत्वात् । अन्ये तु मन्यन्ते,–एवं हि प्रत्याखााने संखया विशौर्येत । तत एकासनादीन्येव प्रत्याखयानानि, तदशक्तस्तु यावत्सहिष्णुस्तावत् पौरुष्थादिकं प्रत्याखाति, तदुपरि ग्रन्थिसहितादिकमिति । प्रत्याखानं च स्पर्शनादिगुणोपेतं सुप्रत्याख्यानं भवति ; यदाहुः -
'फासि पालियं चेव सोहि तौरि तहाः ।
किहियमाराहियं चेव एरिसयम्मि पयअध्वं ॥ १ ॥ तत्र स्पृष्टं प्रत्याखाानकाले विधिना प्राप्तम् ।१। पालितं पुन:पुनरुपयोगप्रतिजागरणन रक्षितम् ।२। शोभितं गुर्वादिप्रदत्तशेषभोजनासेवनेन ।३। तीरितं पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन ।४। कीर्तितं भोजनवेलायाममुकं मया प्रत्याखयातमधुना पूर्ण भोल्य इत्युच्चारणेन । ५। पाराधितमेभिः प्रकारैः संपूर्णेनिष्ठां नीतमिति । ६ । प्रत्याखाानस्य चानन्तर्येण पारम्पर्येण च फलमिदम् ;
पच्चखाणम्मि कए पासवदाराई हुंति पिहिआई । पासवदारपिहाणे तणहावुच्छेप्रणं होई ॥ १ ॥ (१) स्पृष्टं पालितं चापि शोभितं तीरिसं तथा ।
कीर्तितमाराधितं चैवेद प्रयतितव्यम् ॥ १॥ (३) प्रत्याख्याने ते बास्सवहाराणि भवन्ति पिहितामि।
बामबहारपिधाने तृष्णाव्युच्छेदनं भवति ॥ २ ॥