________________
७११
टतीयः प्रकाशः। 'तणहावुच्छेएण य अउलोवसमी भवे मणुस्साणं । अउलोवसमेण पुणो पञ्चक्खाणं हवाइ सुद्धं ॥ २ ॥ तत्तो चरित्तधम्मो कम्मविवेगो अपुवकरणं च ।
तत्तो केवलणाणं सासयसोक्खो तो मोक्खो ॥३॥ न चावश्य कर्तव्यमावश्यकं चैत्यवन्दनाद्येव श्रावक स्य, न षड्विधमिति वक्तुं युक्तम्,
समणेण सावएण य अवस्मकायव्वयं हवद जम्हा । अंतो अहो निसिस्म य तम्हा पावस्मयं नाम ॥१॥ इत्यागमे श्रावकं प्रत्यावश्यकस्योतत्वात् । न चात्र चैत्यवन्दनायेवावश्यकं वक्तुमुचितम्, 'अंतो अहो निसिम्म य इति कालहयाभिधानात, चैत्यवन्दनस्य च कालिकत्वेनोक्तत्वात्। अनुयोगहारेष्वपि जसं समणो वा समणी वा सावए वा साविया वा तञ्चित्ते तम्मण तल्लेसे तदट्ठीव उत्ते तदप्पियकरणे तब्भावणाभाविए उभोकालं प्रावस्मयं करड, से तं लोउत्तरित्रं भावा
(१) सृष्णाव्युच्छेदेन चातुलोपशमो भवेद् मनुष्याणाम् ।
अतुलोपशमेन पुनः प्रत्याख्यानं भवति शुद्धम् ॥ ३॥ ततश्चारिखधर्मः कर्मविपाको पूर्वकरणं च ।
ततः केवलज्ञानं शाश्वतसौख्यस्ततो मोक्षः ॥ ३ ॥ (२) श्रमणेन श्रावकेण चावश्यकर्तव्यकं भवति यमात् ।
अन्तेऽनो निशच तस्मादावश्यकं नाम ॥ १ ॥ (३) यत् श्रमणो वा श्रमणी वा श्रावको वा त्राधिका वा तञ्चित्तस्तन्मानारू होश्यस्तदर्थोपयुक्तस्तदर्पितकरणस्तद्भावनाभावित उभयकालमावण्यकं कुर्यात्, तल्लोकोत्तरं भावावश्यकम् ।