________________
टतीयः प्रकाश: ।
__७०८
विक्वतिं त्यजतीत्यर्थः । इह च यासु विकृतितिक्षप्तविवेकः संभवति तासु नवाकाराः, अन्यासु तु द्रवरूपास्वष्टौ । एतदर्थसंवादिन्यो गाथाः'दो चेव नमुक्कार आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एक्कासणगम्मि अव ॥ १ ॥ सत्तेगट्ठाणस्म उ अटेव य अंबिलम्मि आगारा। पंचेव अभत्तढे छप्पाणे चरिम चत्तारि ॥ २ ॥ पंच चउरो अभिग्ग हे निबिए अट्ठ नव य आगारा ।
अप्पाउरण पंच उ हवंति सेसेसु चत्तारि ॥ ३ ॥ ननु निर्विवतिक एवाकाराभिधानाद विकृतिपरिमाणप्रत्याखाने कुत प्राकारा अवगम्यन्ते ?। उच्यते -निर्विकृतिक ग्रहण विकतिपरिमाणस्यापि संग्रहो भवति, त एव चाकारा भवन्ति ; यथा-एकासनस्य पौरुष्याः पूर्वार्धस्यैव च सूत्रेऽभिधानऽपि शासनकस्य सार्धपौरुष्या अपार्धस्य च प्रत्याखानमदुष्टम्, अप्रमादबडेः संभवात् । प्राकारा अप्येकासनादिसंबन्धिन एवान्ये. वपि न्याय्याः, प्रासनादिशब्दसाम्यात् चतुर्विधाहारपाठेऽपि
(१) हावेव नमस्कारे अाकारौ षट् च पौरुष्यां तु।
सप्नैव च पूर्वार्धे एकाशनेऽष्टै व ॥ १ ॥ सप्तकस्थानस्य त्वष्टैव चाचामाम्ले श्राकाराः। पञ्चैवाभकार्थे षट् पानके चरमे चत्वारः ॥ २ ॥ पञ्च चतरोऽभियहे निर्विवतिकेऽष्ट नव चाकाराः। अप्रावरणे पञ्च तु भवन्नि शेषेषु चत्वारः ॥ ३ ॥