________________
६७८
योगशास्त्रे
घट्टनम्, अननुज्ञाप्य हस्तेन वा स्पर्शनम्, घट्टयित्वा स्पृष्ट्वा वाऽक्षा
मणम् ; यदाह,
'संघट्टत्ता कायेण तहा उवहिणामवि |
खमेह अवराहं मे वइज्ज न पुण त्ति अ ॥ १॥ ३२ ॥
गुरोः शय्यासंस्तारकादौ स्थानं निषदनं शयनं चेति |३३|
एतदर्थसंवादिन्यो गाथा:
पुरश्र पक्वान्ने गमणं ठाणं निसोअणं ति नव । सेहे पुव्वं मद्द अलवर तह य अलोए ॥१॥ असणाइअमालोइ पडिदंसइ देई उवनिमंते । सेहस्म तहाहारद्र लुडो निङ्घाइ गुरुपुरओ ॥२॥ राओ गुरुस्म वयओ तुसिणी सुणिरो वि सेसकाले वि । तत्थ गनो वा पडिसुणेइ बेइ किंति व तुमं ति गुरुं ॥ ३ ॥
( १ ) संघट्टा कायेन तथोपधीनामपि ।
क्षमस्वापराधं मे वदेदु न पुनरिति च ॥ १ ॥
( २ ) पुरतः पचासत्रे गमनं स्थानं निषदनमिति नव । शैले पूर्वमाचमति श्रालपति तथा चालोचयति ॥ १ ॥ व्यशनादिकमालोच्य प्रतिदर्शयति ददात्युपनिमन्त्रयति । शैलस्य तथाहरति लुब्धः स्निग्धादि गुरुपुरतः ॥ २ ॥ रात्रौ गुरोर्वदतस्तूष्णीं श्रोताऽपि शेषकालेऽपि ।
तत्व गतो वा प्रतिष्टयोति बोति किमिति वा त्वमपि गुरुम् ॥३॥