________________
६८२
योगशास्त्रे
'जा तं पि तेरसूणं चउतीसइमाइअं दुहाणीए। जाव चउत्थं तो आयंबिलाइ जा पोरिसि नमो वा ॥ २५ ॥ जं सकं तं हियए धरेत्तु पारेत्तु पेहए पोत्तिं । दाउं वंदण मसढो तं चिय पञ्चक्वए विहिणा ॥ २६ ॥ इच्छामो अणुसहि ति भणिय उवविसिअ पढइ तिमि थुई । मिउसद्देणं सक्कस्थयाइ तो चेइए वंदे ॥ २७ ॥ अह पक्वियं च उद्दसिदिणम्मि पुब्वं व तत्स्थ देवसि। सुत्तंतं पडिक्क मिउं तो सम्ममिमं कमं कुणइ ॥ २८ ॥ मुहपोत्ति वंदणयं संबुद्धाखामणं तहालोए । वंदण पत्तेयखामणं च वंदणयमह सुत्तं ॥ २८ ॥ सुत्तं अन्भुट्ठाणं उस्मग्गो पुत्ति वंदणं तह य । पज्जतियखामणं तह चउरो थोभवंदणया ॥ ३० ॥
(१) जातमपि त्रयोदशोनं चतुस्त्रिंशदादिकं विहान्या।
यावच्चतर्थ तत आचाम्नादि यावत् पौरुषों नमो वा ॥ २५ ॥ यत् शक्यं तद् हृदये धारयित्वा पारयेत् प्रेक्षेत वस्त्रिकाम् । दत्वा वन्दनम गठस्त देव प्रत्याख्यायाद् विधिना ॥ २६ ॥ इच्छामोऽनुशास्ति मिति णित्वोपविश्य पठेत् तिस्रः स्तुतीः । मृदुशब्देन शक्रस्तवादि ततश्चै त्यानि वन्देत ॥ २७ ॥ अथ पाक्षिकं चतुर्दशीदिने पूर्वमित्र तत्र देवसिकम् । सूत्रान्तं प्रतिक्रम्य ततः सम्यगिमं क्रमं कुर्यात् ॥ २८॥ मुखवस्त्रि का वन्दनकं संबुवक्षमणा तथा लोचः ।। वन्दनं प्रत्येक क्षमणा च वन्द नकमथ सूत्वम् ॥ ३८ ॥ सूत्रमध्यस्थानमुत्सगो वस्त्रिका वन्दनं तथा च | पार्यन्ति कक्षमणा तथा चत्वारि स्तोभ वन्दनकानि ॥ ३० ॥