________________
टतीयः प्रकाशः ।
___६८१
'एवं ता देवसि राइयमवि एवमेव नवरि तहिं । पढमं दाउं मिच्छा मि दुक्कडं पढइ सक्कत्ययं ॥ १८ ॥ उद्विय करे विहिणा उस्मग्गं चिंतए अ उज्जीअं । बीयं दंसणसुद्धीए चिंतए तस्य इममेव ॥ २० ॥ तइए निसाअारं जहकमं चिंतिजण पारे । सिद्धस्थयं पढित्ता पमज्ज संडासमुवविसइ ॥ २१ ॥ पुव्वं व पुत्तिपहणवंदणमालोयसुत्तपढणं च । चंदणखामणवंदणगाहातिगपढणमुस्सम्गो ॥ २२ ॥ तस्थ य चिंत संजमजोगाण न होइ जेण मे हाणी । तं पडिवज्जामि तवं छम्मासं ता न काउमलं ॥ २३ ॥ एगाइगुणतीसूणयं पि न सहो न पंचमासमधि । एवं चउ ति दुमासं न समत्यो एगमासं पि ॥ २४ ॥
(१) एवं तावद् दैवसिकं रात्रिकमप्येवमेव नवरं तत्र ।
प्रथमं दत्त्वा भिथ्या मे दुष्कृतं पठेत् भक्रस्तवम् ॥ १६ ॥ उखाय कुर्याद् विधिनोत्सर्ग चिन्तयेच्चोयोतम् । हितीयं दर्शन शुद्धौ चिन्तयेत् तत्वेदमेव ॥ १० ॥ हतीये निशातीचारं यथाक्रमं चिन्तयित्वा पारयेत् । सिद्धस्तवं पठित्वा प्रमृज्य संदंशसपवियेत् ॥२१॥ पूर्वमिव वस्त्रिकाप्रेक्षणं वन्दनमालोचसूत्रपठनं च । वन्दनक्षमणावन्दन गाथाविकपठनमुत्सर्गः ॥ २५ ॥ तत्र च चिन्तयेत् संयमयोगानां न भवति येन मे हानिः । तत प्रतिपद्य तपः षड मामांस्तावद न कतमलम॥२३॥ एकाद्येकोनविंगदून कमपि न सहो न पञ्च मासानपि । एवं चतुरळ न हो मामौ न समर्थ एकमासमपि ॥ २४ ॥