________________
९.
योगशास्त्रे काउं उज्जोगगरं चिंतिय पारेइ सुद्धसम्मत्तो । पुक्वरवरदीवड्ढं कड्ढइ सुअसोहण निमित्तं ॥ १३ ॥ पुण पणवीसोस्सासं उस्सग्गं कुणइ पारए विहिणा । तो सयलकुसलकिरियाफलाण सिद्धाण पढइ थयं ॥ १४ ॥ अह सुअसमिविहेउं सुअदेवीए करेइ उस्सग्गं । चिंतेइ नमोकारं सुणडू वदेइ ब्व तीइ थुई ॥ १५ ॥ एवं खेत्तसुरीए उम्सग्गं कुणइ सुणइ देइ हुई। पढिजण पंचमंगलमुवविसइ पमज्ज संडासे ॥ १६ ॥ पुब्वविहिणेव पहिय पुत्तिं दाऊण वंदणं गुरुणो। इच्छामो अणुसढि ति भणिय जाण हिंतो ठाइ ॥ १७॥ गुरुथुइगहण थुइ तिमि वद्ध माणक्वरस्सरो पढइ । सकस्यवं थवं पढि कुणइ पच्छित्तउम्सगं ॥ १८॥
(१) कृत्वोद्योतकरं चिन्तयित्या पारयति शुद्धसम्यक्तः ।
पुष्करवरहीपाधं पठति श्रुतशोधननिमित्तम् ॥ १३ ॥ पुनः पञ्चविंशत्युच्छासमुत्मगं करोति पारयति विधिना ।
ततः सकल कुशल क्रियाफलानां सिद्धानां पठेत् स्तवम ॥ १४ ॥ (२) अथ श्रुतसमृद्धिहेतोः श्रुतदेव्याः कुर्यादुत्मर्गम् ।
चिन्तयेद् नमस्कारं श्टणु याद् वदेद् वा तस्याः स्तुतिम् ॥ १५ ॥ एवं नेवसुर्या उत्मर्गौं कुर्यात् ष्टणुयाद् दद्यात् स्तुतिम् । पठित्वा पञ्चमङ्गलमुपविशेत् प्रमृज्य संदंशम् ॥ १६ ॥ पूर्व विधिनैव प्रेच्य वस्त्रिकां दत्त्वा वन्दनं गुरोः । इच्छामोऽनुशास्तिमिति णित्वा जानुभ्यां तिष्ठेत् ॥ १७ ॥ गुरुस्तुतिग्रहणे स्तुतोस्तिस्रो वर्धमानाक्षरस्वरः पठेत् । शक्रस्तवं स्तवं पठित्वा कुर्यात् प्रायश्चित्तोत्सर्गम् ॥ १८॥ .