________________
तृतीयः प्रकाशः ।
'पुव्वविवि सव्वं देवसियं वंदणाइ तो कुणइ । सेज्जसुरीउस्सग्गे भेश्रो संतिथयपढणे अ ॥ ३१ ॥ एवं चिय चउमासे वरिसे अ जहकमं विही ऐश्रो । पक्वच उमास वरिसेसु नवरि नामम्मि नागतं ॥ ३२ ॥ तह उस्सग्गोज्जो बारस वौसा समंगलिग चत्ता । संबुद्धखामणं ति पण सत्त साहूण जहसंखं ॥ ३३ ॥ प्रतिक्रमण सूत्र विवरणं तु ग्रन्यविस्तरभयाद् नोक्तम् ॥
क्रियान्तराध्यासमधिकृत्य
अथ कायोत्सर्गः । कायस्य शरीरस्य स्थानमौनध्यानक्रियाव्यतिरेकेणान्यत्रोच्छ सितादिभ्यः उत्सर्गस्यागो 'नमो अरहंताणं' इति वचनात् प्राक् स कायोसर्गः । स च द्विविधः, चेष्टायामभिभवे च । चेष्टायां गमनागमनांदावीर्यापथिकादिप्रतिक्रमणभावी, अभिभवे उपसर्गजया
र्थम् ; यदाहुः
--
`सो उस्सग्गो दुविहो चेट्ठाए अभिभवे अ नायव्वो । भिक्वायरिया पढमो उसग्गभिउंजणे बीओ ॥ १ ॥
(१) पूर्वविधिनैव सर्व देवासकं वन्दनादि ततः कुर्यात् । शय्यासुर्युत्सर्गे भेदः शान्तिस्तवघठने च ॥ ११ ॥ · एवमेव चतुर्मासे वर्षे च यथाक्रमं विधिर्ज्ञेयः । पच्चचतुर्मासवर्षेषु, नवरं नाम्नि नानात्वम् ॥ ३२ ॥ तथोत्सर्ग उद्घोता द्वादश विंशतिः समङ्गलिकाञ्चत्वारिंशत् । संबुद्धतमण्णास्तिस्त्रः पञ्च सप्त साधूनां यथासंख्यम् ॥ ३३ ॥ (२) स उत्सर्गो द्विविधश्चेष्टायामभिभवे च ज्ञातव्यः ।
भिक्षेर्यायां प्रथम उत्सर्गभियोजने द्वितीयः ॥ १ ॥
६८ ३
य