________________
योगशास्त्रे
बैलोक्यप्रलयनाणक्षमायेदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य क्षमा तव न किं क्षमा ? ॥ ७ ॥ तथा किं नाकथाः पुण्यं यथा कोऽपि न बाधते ? । स्वप्रमादमिदानों तु शोचनङ्गीकुरु क्षमाम् ॥ ८ ॥ क्रोधान्धस्य मुनेश्च ण्डचण्डालस्य च नान्तरम् । तस्मात् क्रोधं परित्यज्य भजोज्ज्वलधियां पदम् ॥ ८ ॥ महर्षिः क्रोधसंयुक्तो निष्कोध: कूरगड्डुकः । ऋषि मुक्ता देवताभिर्ववन्दे कूरगड्डुकः ॥ १० ॥ अरुन्तुदैर्वचःशस्त्रैस्तुद्यमानो विचिन्तयेत्। चेत् तथ्यमेतत् क: कोपोऽथ मिथ्योन्मत्तभाषितम् ॥ ११ ॥ वधायोपस्थितेऽन्यस्मिन् हसेट विस्मितमानसः । .. वध मत्कर्मसंसाध्ये वृथा नृत्यति बालिशः ॥ १२ ॥ . निहन्तुमुद्यते ध्यायेदायुषः क्षय एष नः । तदसौ निर्भयः पापात् करोति नृतमारणम् ॥ १३ ॥ सर्वपुरुषार्थचौरे कोपे कोपो न चेत् तव । धिक खां स्वल्पापराधेऽपि परे कोपपरायणम् ॥ १४ ॥
सर्वेन्द्रियग्लानिकरं विजेतुं ___ कोपं प्रसपंन्तमिवोग्रसर्पम् । विद्यां सुधीर्जाङ्गुलिकोमिवान
वद्यां क्षमा संततमाद्रियेत ॥१५॥११॥