________________
हतीयः प्रकाशः।
६४८ योगप्रयोगयोश्चाभावात्तिर्यग्न तस्य गतिरस्ति। .. तस्मात्सिद्धस्योचं ह्यालोकान्तागतिभवति ॥ २ ॥ इति ॥ . नमः सदा सर्वसिद्धेभ्यः-नमो नमोऽस्तु, सदा सर्वकालं, सर्वसिद्धेभ्यः-सर्वे साध्यं सिद्धं येषां ते सर्वसिडा: तेभ्यः, अथवा सर्वसिद्धेभ्यः तीर्थसिद्धादिभेदेभ्यः,यथोक्तम्-'तिस्थसिद्धा १ अतिस्थसिहा २ तिस्थयरसिद्धा ३ अतिस्थयरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुडबोहिअसिडा ७ थोलिङ्गसिद्धा ८ पुरिसलिङ्गसिद्धा नपुंसकलिङ्गसिद्धा १० सलिङ्गसिद्धा ११ अन्नलिङ्गसिद्धा १२ गिहिलिङ्गसिद्धा १३ एगसिद्धा १४ अणे गसिद्धा १५ । तत्र तीर्थे चतुर्विधश्रमण सङ्के उत्पन्ने सति ये सिद्धाः ते तीर्थसिद्धाः ।१। अतीर्थे जिनान्तरे साधव्यवच्छेदे सति जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्धाः अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा, तदा तीर्थस्याऽनुत्पन्नत्वात् ।२। तीर्थकरसिद्धाः तीर्थकरत्वमनुभूय सिद्धाः ।३। अतीर्थकरसिद्धाः सामान्य केवलित्वे सति सिद्धाः ।।। स्वयं बुद्धाः सन्तो ये सिद्धाः ते स्वयंबुद्धसिद्धाः ।५। प्रत्येकबुद्धाः . सन्तो ये सिद्धाः ते प्रत्येकबुद्धसिद्धाः ।६। स्वयम्बुद्धप्रत्येकबुद्धयोश्च बोध्युपधिश्रुतलिङ्गकतो विशेष:-स्वयंबुद्धा हि बाह्यप्रत्ययमन्त
(१) तीथसिवाः, अतीर्थ सिद्धाः, तीर्थ कर सिद्धाः, अतीर्थकरसिद्धाः, स्वयंबद्धसिद्धाः, प्रत्ये कबड्डसिवाः बुद्धबोधितसिड्वाः, स्त्रीलिङ्गमिद्धाः, पुरुषलिङ्गसिद्धाः, नपुंसकलिङ्गसिवाः, खलिङ्गसिड्वाः, अन्यलिङ्गसिवाः, हिलिङ्गसिवाः, एकसिड्वाः, अनेकसिवाः ।