________________
योगशास्त्रे रेण बुध्यन्ते, प्रत्येकबुद्धास्तु बाह्यप्रत्ययेन वृषभादिना करकण्डादिवत्, उपधिस्तु स्वयंबडानां पात्रादिर्हादशधा, प्रत्येकबुद्धानां प्रावरणवों नवविध: ; स्वयंबुद्धानां पूर्वाधीतयुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव ; लिङ्गप्रतिपत्तिस्तु स्वयंबुद्धानां गुरुसन्निधावपि भवति, प्रत्येकबद्धानां तु देवता लिङ्गं प्रयच्छति ; बुद्धा प्राचार्या अवगततत्त्वाः तैर्बोधिता: सन्तो ये सिद्धा: ते बुद्धबोधितसिद्धाः १७। एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः, केचित् पुंलिङ्गसिडाः, केचित् नपुंसकलिङ्गसिद्धाः। ननु तीर्थकरा अपि किं स्त्रीलिङ्गसिडा भवन्ति ?, उच्यते, भवन्त्येव-यदुक्तं सिद्ध प्राभृते-'सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरतिस्ये नोतिस्थयरसिद्धा असंखेज्जगुणा, तित्थयरितिस्थे नोतिस्थयरिसिद्धाो प्रसंखिज्जगुणाओ, तिस्थयरितिस्थे नोतिस्थयरसिद्धा असंखेज्जगुणा इति । नपुंसकलिङ्ग सिद्धास्तु तीर्थकरसिहा न भवन्त्येव, प्रत्येकबुद्धसिद्धास्त पुंलिङ्गसिद्धा एव ।८।८।१०। स्खलिङ्गेन रजोहरणादिना द्रव्यलिङ्गेन सिद्धाः स्वलिङ्गसिद्धाः ।११। अन्येषां परिव्राजकादीनां लिङ्गेन सिद्धा अन्यलिङ्गसिद्धाः । १२ । रहिलिग्रसिद्धा मरुदेव्यादयः ।१३। एकै कस्मिन् समये एकाकिन: सिद्धाः एकसिडाः ।१४। एकस्मिन् समये अष्टोत्तरं शतं यावत् सिद्धा अनेकसिद्धाः ॥१५॥ यत उक्तम्
(१) सर्वस्तोकास्तीर्थकरीसिद्धास्तीर्थकरतीर्थे नोतीर्थकरसिद्धा असंख्येयगुणाः, तीर्थकरोतीर्थे नोतोर्थ करीसिद्धा असंख्येय गुणाः, तीर्थकरीतीर्थे नोतीर्थकरसिडा असंख्येय गुणाः।