________________
७६२
योगशास्त्रे
तथा च ;'निवाणमंतकिरिश्रा सा चोहसमेण पढमनाहस्म ।
सेसाण मासिएणं वीरजिणिंदस्म छटेण ॥ १ ॥ एवंभूतः सन् मरणं समाधिमरणं प्रतिपद्येत, आनन्दश्रावको यथेति संप्रदायगम्यम् । स चायम् ;
अस्त्यपास्तापरपुरं परमाभिविभूतिभिः । नाम्ना वाणिजकग्राम इति ख्यातं महापुरम् ॥ १ ॥ तत्र प्रजानां विधिवत् पितेव परिपालकः । जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः ॥ २॥ आसौद् गृहपतिस्तस्मिन् नयनानन्दिदर्शनः । आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ॥ ३॥ सधर्मचारिणी तस्य रूपलावण्यहारिणी । बभूव शिवनन्देति शशाङ्कस्येव रोहिणी ॥ ४ ॥ निधौ वृद्धो व्यवहारे चतस्रोऽस्य पृथक् पृथक् । हिरण्यकोटयोऽभूवंश्चत्वारश्च वजा गवाम् ॥ ५ ॥ तत्पुरादुत्तरप्राच्यां कोलाकाख्योपपत्तने । प्रानन्दस्यातिबहवो बन्धुसंबन्धिनोऽभवन् ॥ ६ ॥ तदा च पृथिवीं विहरन् जिन: सिद्धार्थनन्दनः । तत्पुरोपवने दूतिपलाशे समवासरत् ॥ ७ ॥
(१) निर्वाणमन्त क्रिया सा चतुर्दशेन प्रथमनाथस्य ।
शेषाणां मासिकेन वीरजिनेन्द्रस्य षष्ठेन ॥ १ ॥