________________
तृतीयः प्रकाशः |
६८७ तदाऽयमपि शुद्ध:, अन्यथा त्वशुद्धः । २ । गुरोरजत्वे शिष्यस्य ज्ञत्वे तृतीयः । अयमपि तथाविधगुरोरप्राप्तौ गुरुबहुमानाद गुरो: पितृ-पितृव्य-मातुल-ज्येष्ठभ्भ्रात्रादिकं साक्षिणं कुर्वतस्तृतीयः शुद्धः, अन्यथा त्वशुद्धः |३| इयोरज्ञत्वे चतुर्थः, असावशुद्ध एव 181
उत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगि विविधम् - संकेतप्रत्याख्यानमडाप्रत्याख्यानं च । तत्र संकेत प्रत्याख्यानं श्रावक : पौरुवादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् 'भोजनप्राप्तेः प्राक् प्रत्याख्यानरहितो मा भूवम्' इत्यङ्गुष्ठादिकं संकेतं करोति - ' यावदङ्गुष्ठं मुष्टिं ग्रन्थिं वा न मुञ्चामि, गृहं वा न प्रविशामि स्वेदबिन्दवो वा यावद् न शुष्यन्ति एतावन्तो वोच्छासा यावदु न भवन्ति, जलार्द्र मञ्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दौपो वा यावद् न निर्वाति तावदु न भुञ्जे' इति ; यदाहु:
-
'अंगुट्टमुट्ठिगंठीघरसेऊसासथिवुगजोइक्वे |
एअं संकेय भणियं धीरेहिं अणंतनाणीहिं ॥ १ ॥ नवकार पोरिसीए पुरिमड्ढेक्कासणे गठाणे य आयंबिल भत्तट्ठे चरमे अ अभिम्गहे विगई ॥ २ ॥
(१) यङ्गमुष्टिग्रन्थिग्टहखे दोच्छा सस्तिबुकज्योतिष्कन् । एतत् सङ्केतं भणितं धीरैरनन्त ज्ञानिभिः ॥१॥ ममस्कारः पौरुषी पूर्वार्ध एकाशनमेकस्यानं च । ज्याचामाम्लमभक्तार्थश्वरमोऽभिग्रहो विक्कतिः ॥२॥
८८