________________
१९८
योगशास्त्रे
अद्धा कालस्त हिषयं प्रत्याख्यानमडाप्रत्याख्यानम्। तच्च नमस्कारसहितं, पौरुषी, दिनपूर्वाधः, एकाशनम्, एकस्थानकम, आचामाम्नम्, उपवासः, चरमम् , अभिग्रहः, विकृतिनिषेधश्चेति दशविधम् ; यदाहु :___ नन्वेकाशनादिप्रत्याख्यानं कथमहाप्रत्याख्यानम् ; न हि तत्र कालनियमोऽस्ति ? सत्यम्, अडाप्रत्याख्यानपूर्वाण्येकाशनादीनि प्रायेण क्रियन्त इत्यहाप्रत्याख्यानत्वेनोच्यन्ते । प्रत्याख्यानं चापवादरूपाकारसहितं कर्तव्यम्, अन्यथा तु भङ्गः स्यात्, स च दोषाय ; यदाहुः
'वयभंगे गुरुदोसो थेवम्म वि पालणा गुणकरी पो। ।
गुरुलाघवं च णयं धम्म म्मि अश्रो अागारा ॥१॥ ते च नमस्कारसहितादिषु यावन्तो भवन्ति तावन्त उपदश्यन्ते। तत्र नमस्कारसहिते मुहूर्तमात्र काले नमस्कारोच्चारणावसाने प्रत्याख्याने हावाकारी भवतः। प्राक्रियते विधीयते' प्रत्याख्यानभङ्गपरिहारार्थमित्याकारः प्रत्याख्यानापवादः । ननु कालस्यानुक्तत्वात् संकेतप्रत्याख्यानमेवेदम् । नैवम्, सहितशब्देन मुर्तस्य विशेषणात् । अथ मुहूर्तशब्दो न श्रूयते, तत् कथं तस्य विशेष्यत्वम् ? । उच्यते-अहाप्रत्याख्यानमध्येऽस्य पाठात्, पौरुषो. प्रत्याख्यानस्य वक्ष्यमाणत्वादवश्यं तदर्वाग् मुहूर्त एवावशिष्यते । अथ मुहर्तहयादिकमपि कुतो न लभ्यते ?। उच्यते- अल्पाकार
(१) व्रतभङ्गे गुरु दोषः स्तोकस्यापि पालना गुल करीत। .
गुरुलाघवं च यं धतश्चाकाराः॥१॥