________________
योगशास्त्रे पुरो नः परकाव्यानि खकीकृत्य पठत्ययम् । किमेतत् सत्यभावेनेत्यभाषत नृपस्ततः ॥ २१ ॥ एतत्पठितकाव्यानि पठन्ति बालिका अपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवोऽपि च ॥ २२ ॥ यक्षा यक्षदत्ता भूता भूतदत्ता तथैणिका । वेणा रेणेति सप्तासन् प्राज्ञाः पुत्योऽस्य मन्त्रिण: ॥ २३ ॥ जग्राह ज्यायसी तासां सक्तदुक्तं तथेतराः । हित्यादिवारक्रमतो ग्रह्णन्ति स्म यथाक्रमम् ॥ २४ ॥ राजः समीपं सचिवो द्वितीयेऽह्नि निनाय ताः । तिरस्कारिण्यन्तरिताः समुपावेशयच्च स: ॥ २५ ॥ अष्टोत्तरशतं श्लोकान् स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिस्ता अप्यनुज्येष्ठमनूचिरे ॥ २६ ॥ . ततो वररुचे रुष्टो राजा दानं न्यवारयत् । उपायाः सचिवानां हि निग्रहानुग्रहक्षमाः ॥ २७॥ तती वररुचिगवा यन्वं गङ्गाजले न्यधात् । तन्मध्ये वस्त्रबद्धं च दीनारशतमष्टयुक् ॥ २८ ॥ प्रातर्गङ्गामसी स्तुत्वा यन्त्रमाक्रमदंहिणा। दीनारास्ते च तत्पाणावुत्पत्य न्यपतंस्ततः ॥ २८ ॥ 'स एवं विदधे नित्यं जनस्तेन विसिमिये । तच्च श्रुत्वा जनश्रुत्या राजाऽशंसच्च मन्त्रिणे ॥ ३० ॥
(१) च एवं च।