________________
योगशास्त्रे
जीवे किं अज्जिइ ? |
गोत्रमा !
'वंदणणं भंते ! वंदनएणं नीयागोत्तकम्मं खवेइ उच्चागोत्तं निबंधइ, सोहग्गं ट
णं अप्प डिहयं आणाफलं निव्वत्तेइ ।
तथा,
६८६
रविणओवयारमाणस्म भंजणा पूअगाा गुरुजणस्स । तित्थयराण य आणा सुअधम्माराहणा किरिया ॥१॥
अथ प्रतिक्रमणं - प्रतीत्युपसर्ग: प्रतीपे प्रातिकूल्ये वा ; क्रम् पादविक्षेपे, अस्य प्रतिपूर्वस्य भावानडन्तस्य प्रतीपं क्रमणं प्रतिक्रमणम् ; अयमर्थ:- शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपं क्रमणम् ; यदाह, -
-
―
स्वस्थानाद् यत् परस्थानं प्रमादस्य वशाद् गतः । तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते ॥ १ ॥ प्रतिकूलं वा गमनं प्रतिक्रमणम् ; यदाह, - चायोपशमिकाद् भावादौदयिकवशं गतः । तत्रापि च स एवार्थः प्रतिकूलगमात् स्मृतः ॥ १ ॥ प्रति प्रतिक्रमणं वा प्रतिक्रमणम् ; उक्तं च----
प्रति प्रतिप्रवर्तनं वा शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत् तद् विज्ञेयं प्रतिक्रमणम् ॥१॥
(१) वन्दनकेन भगवन् ! जीवः किमर्जयति ? । गौतम ! वन्दन केन नीच गोलकर्म चपयति, उच्च गोलं निबध्नाति, सौभाग्यं चाप्रतिहतमाज्ञाफलं निर्वर्तयति । (2) विनयोपचारमानस्य भजना पूजना गुरुजनस्य । तीर्थंकराणां चाज्ञा श्रुतधर्माराधना क्रिया ॥ १ ॥