________________
७३०
'योगशास्त्रे
इदानों मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशिं तस्योपरि ननर्त च ॥ ७१ ॥ सूचीं चिवा तत्र राशौ पुष्पपत्त्रैः पिधाय ताम् । मा ननर्त च नो सूच्या विद्या राशिच न क्षतः ॥ ७२ ॥ ततः स ऊचे तुष्टोऽस्मि दुष्करेणामुना तव । याचस्व यद् ममायत्तं ददामि तदहं ध्रुवम् ॥ ७३ ॥ सोवाच किं मयाऽकारि दुष्करं येन रञ्जितः । इदमप्यधिकं चास्मात् किमभ्यासेन दुष्करम् ? ॥ ७४ ॥ किञ्चाम्बलुम्बीच्छेदोऽयं नृत्यं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो यच्चक्रे तत्तु दुष्करम् ॥ ७५ ॥ दादशाब्दानि बुभुजे भोगान् यत्र समं मया । तत्रैव चित्रशालायां तस्थौ सोऽखण्डितव्रतः ॥ ७६ ॥ दुग्धं नकुलसंचारादिव स्त्रीणां प्रचारतः । योगिनां दूष्यते चेतः स्थूलभद्रमुनिं विना ॥ ७७ ॥ दिनमेकमपि स्थातुं कोऽलं स्त्रीसंनिधौ तथा ? | चतुर्मासीं यथा तस्थौ स्थूलभद्रोऽक्षतव्रतः ॥ ७८ ॥ आहारः षड्रसश्चिवशालावासोऽङ्गनान्तिके । अप्येकं व्रतलोपायान्यस्य लोहतनोरपि ॥ ७८ ॥ विलीयन्ते धातुमया पार्श्वे वह्नेरिव स्त्रियाः । स तु वज्रमयो मन्ये स्थूलभद्रो' महामुनिः ॥ ८० ॥
(१) ड थ भद्रम |