________________
तृतीयः प्रकाश: ।
७०७
प्रथाभिग्रहप्रत्याख्यानम् । तच्च दण्ड प्रमार्जनादिनियमरूपम् । तत्र चत्वार आकारा भवन्ति, यथा, अवस्थणाभोगणं सहसागारणं महत्तरागारेण सव्वसमाहिवत्तित्रागारेणं वोसिरइ। यदा त्वप्रावरणाभिग्रहं ग्रहाति तदा 'चोलपट्टगागारेणं' इति पञ्चम प्राकारो भवति, चोलपट्टकाकारादन्यत्रेत्यर्थः ।
अथ विकृतिप्रत्याख्यानम्। तत्र नव, अष्टौ वाऽऽकाराः ; यत् सूत्रम्
विगईओ पच्चक्खाइ अन्नत्य णाभोगेणं सहसागारेणं लेवालेवेलं गिहस्यसंसडेणं उक्वित्तविवेगेणं पडुच्चमक्खिएणं पारिठ्ठावणिपागारेणं महत्तरागारेणं सबसमाहिवत्तित्रागारेणं वोसिरह । - मनसो विकृतिहेतुत्वाद् धिक्कतयः, ताथ दश, यदाहुः ;-,
. 'छोरं दहि नवणीअं घयं तहा तेल्लमेव गुड मज्ज । .. महु मंसं चेव तहा भोगाहिमगं च विगईओ ॥ १ ॥
तत्र पञ्च क्षौराणि, गोमहिथओष्ट्रेलिकासंबन्धभेदात् । दधि-नवनीत-नृतानि तु चतुर्भेदानि, उष्ट्रीणां तदभावात् । तैलानि चत्वारि, तिलातसोलट्टासर्षपसंबन्धभेदात् । शेषतैलानि तु न विकतयः, लेपक्कतानि तु भवन्ति । गुड इक्षुरसक्वाथः । स विधा, पिण्डो द्रवश्व । मद्यं वेधा काष्ठ पिष्टोद्भवत्वात् । मधु त्रेधा,माक्षिकम्, कौत्तिकं भ्रामरं च । मांसं त्रिविधम्, जल-स्थलखचरजन्सूद्भवत्वात् ; अथवा मांसं त्रिविधम्, चर्म-रुधिर-मांस
(१) क्षीरं दधि नवनीतं तं तथा तैलमेव गुडो मद्यम् ।
मधु मांस चैव तथाऽवगाहिमकं च विकतयः ॥ १ ॥