________________
टतौय: प्रकाशः।
७५३
एकादश मासान् त्यक्तसङ्गो रजोहरणादिमुनिवेषधारी कतकेशोत्याटः स्वायत्तेषु गोकुलादिषु वसन् प्रतिमाप्रतिपन्नाय श्रमणोपासकाय. 'भिक्षां दत्त' इति वदन् धर्मलाभशब्दोच्चारणरहितं सुसाधुवत् समाचरतीत्येकादशी। उक्तं हि ;
'दसणपडिमा नेआ सम्मत्तजुअस्म जा इहं बुंदी। कुरगहकलंकरहिमा मिच्छत्तखोवसमभावा ॥ १ ॥ बोत्रा पडिमा णया सुद्धाणुव्वयधारणं । सामाइअपडिमात्री सुद्धं सामाइयं पित्र ॥ २ ॥ · अट्ठमोमाइपब्वेसु सम्मं पोसहपालणं । सेसाणट्ठाणजुत्तस्म च उत्थी पडिमा इमा ॥ ३ ॥ निकंपो काउसग्गं तु पुव्वत्तगुणसंजुभो। करे पव्वराईसु पंचमि पडिवो ॥ ४ ॥ छट्ठीए बंभयारौ सो फासुआहार सत्तमी। वज्जे सावज्जमारंभं अहमि पडिवनी ॥ ५ ॥
(१) दर्शनप्रतिमा जेया सम्यक्त्वयुतस्य येह तनुः।
कुपहकलारहिता मिथ्यात्वक्षयोपशमभावात् ॥ १॥ द्वितीया प्रतिमा सेया राडाणुव्रतपालनम् । सामायिकप्रतिमातः शुद्धं सामायिकमपि च ॥ २ ॥ अष्टम्यादिपर्वस सम्यक पौषधपालनम् । शेषानुष्ठानयुक्तस्य चतुर्थी प्रतिमेयम् ॥ ३ ॥ निष्कम्मः कायोत्सर्ग तु पूर्वोक्तगुणसंयुतः । करोति पर्वरालीषु पञ्चमी प्रतिपनकः ॥ ५ ॥ षष्यां ब्रह्मचारी स प्रासुकाहारः सप्तम्याम् । वर्जयेद् सावद्यमारम्भमष्टमों प्रतिपत्रकः ॥ ५ ॥
८५