________________
टतीयः प्रकाशः।
७०५
पाणं खाइमं साइमं अवस्थणाभोगणं सहसागारेणं पारिद्वावणियागारेणं महत्तरागारणं सव्वसमाहिवत्तियागारेणं वोसिर ।
सूरे उगते सूर्योहमादारभ्य, अनेन च भोजनानन्तरं प्रत्याखयानस्य निषेध इत्याह भक्तेन भोजनेनार्थः प्रयोजनं भक्तार्थः, न भक्तार्थोऽभक्तार्थः, अथवा न विद्यते भक्तार्थोऽस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थ उपवास इत्यर्थः । आकारा: पूर्ववत् । नवरं पारिष्ठापनिकाकार विशेषः । यदि त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिक कल्पते, यदि तु चतुर्विधाहारस्य प्रत्याखाति पानकं च नास्ति तदा न कल्पते, पानके तृहरित कल्पते । वोसिरइ इति भक्तार्थमशनादि च व्युत्सृजति ॥ .. अथ पानकम् । तत्र पौरुषी पूर्वार्धेकाशनकस्थानाचामालाभक्तार्यप्रत्याखानि मर्गतश्चतुर्विधाहारस्य प्रत्याखानं न्याय्यम् । यदि तु त्रिविधाहारस्य प्रत्याखानं करोति तदा पान कमाश्रित्य षडाकारा भवन्ति, यत् सूत्रम् ;
पाणस्म लेवाडेण वा अलेवाडेण वा अच्छेण वा बहुलेण वा समित्येण वा पमित्येण वा वोसिरह । · रह 'अन्यत्र' इत्यस्यानुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वात् लेवाडेण वेति कतले पाद वा पिच्छलत्वेन भाजनादीनामुपलेपकारकात् खजुरादिपानकादन्यत्र तद् वर्जयित्वेत्यर्थः । त्रिविधाहारं 'व्युत्सृजति' इति योगः। वाशब्दोऽलेपक्कतपानकापेक्षयाऽवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकारिणव लेपकारिणाप्युपवासादेन भङ्ग इति भावः । एवमलेपकता वाऽपिच्छलात् ; अच्छाद वा