________________
७५६
योगशास्त्रे धीमदहनधारकाणां जन्म-दीक्षा-ज्ञान मोक्षस्थानेषु ; तत्र जन्मस्थानानि,
'इक्खागुभूमि उज्झा सावस्थि विणीय कोसलपुरं च । कोसंबी वाणारसि चंदाणण तह य कायंदी ॥१॥ भहिलपुरं सौहपुरं चंपा कंपिल्ल उज्झ रयणपुरं। . तिन्नेव गयपुरम्मी मिहिला तह चे रायगिहं ॥ २ ॥ मिहिला सोरिअनयरं वाणारसि तहय चेत्र कुंडपुरं ।
उसभाईण जिणाणं जम्मणभूमौ जहासंखं ॥ ३ ॥ दीक्षास्थानानि,
उसभो अ विणीपाए बारवईए अरिठ्ठवरनेमी।। अवसेसा तिस्थयरा निक्वंता जम्मभूमीसु ॥ १ ॥ उसभी सिद्धत्थवणम्मि वासुपुज्जो विहारगिहगम्मि । धम्मो अ वप्पगाए नौलगुहाए मुणोनामो ॥ २ ॥
(१) इक्ष्वाकुभूमिरयोध्या श्रावस्ती विनीता कोशलपुरं च ।
कौशाम्बी वाणारसी चन्द्रानना तथा च काकन्दी॥ १ ॥ भद्दिलपुरं सिंहपुरं चम्पा कम्मिलाऽयोध्या रत्नपुरम् । त्रयाणामपि गजपुरं मिथिला तथाचैव राजग्टहम् ॥॥ मिथिला शौर्यनगरं वाणारसी तथैव कण्डपुरम् ।
ऋषभादीनां जिनानां जन्मभूम्यो यथासंख्यम् ॥ ३ ॥ (२) ऋषभो विनीतायां हारवत्यामरिष्टवरनेमिः ।
अवशेषास्तीर्थकरा निष्क्रान्ता जन्मभूमीषु ॥ १ ॥ ऋषभः सिद्धार्थवने वासुपूज्यो विहारग्टहके। . . धर्मश्च वप्रगायां नील गुहायां मुनिनामा ॥२॥